समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य अर्थव्यवस्था आव्हानानां प्रतिक्रियां ददाति, विदेशव्यापारविकासेन सह स्वस्य आन्तरिकसम्बन्धस्य अन्वेषणं च करोति

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकविकासस्य महत्त्वपूर्णेषु चालकशक्तिषु अन्यतमः इति नाम्ना विदेशव्यापारस्य चीनस्य अर्थव्यवस्थायां बहुपक्षीयः प्रभावः भवति । प्रथमं विदेशव्यापारः संसाधनानाम् इष्टतमविनियोगं प्रवर्धयति । अन्तर्राष्ट्रीयश्रमविभाजने भागं गृहीत्वा अस्माकं देशः स्वस्य तुलनात्मकलाभानां कृते पूर्णं क्रीडां दातुं शक्नोति तथा च उच्चतर उत्पादनदक्षता प्रतिस्पर्धात्मकता चयुक्तेषु क्षेत्रेषु संसाधनं केन्द्रीक्रियितुं शक्नोति, अतः समग्र अर्थव्यवस्थायाः उत्पादनस्तरस्य सुधारः भवति।

द्वितीयं विदेशव्यापारः प्रौद्योगिकीप्रगतिं औद्योगिक उन्नयनं च प्रवर्धयति । अन्तर्राष्ट्रीयबाजारस्य प्रतिस्पर्धात्मकदबावेन उच्चगुणवत्तामानकानां तकनीकीआवश्यकतानां च पूर्तये उद्यमाः अनुसन्धानविकासयोः निवेशं वर्धयन्ति, उन्नतप्रौद्योगिक्याः प्रबन्धनस्य च अनुभवं प्रवर्तयन्ति, औद्योगिकसंरचनानां विकासं च उच्च- अन्तं बुद्धिमान् हरितं च ।

अपि च विदेशव्यापारेण बहूनां रोजगारस्य अवसराः सृज्यन्ते । उत्पादनं प्रसंस्करणं च, रसदं परिवहनं च विक्रयसेवापर्यन्तं बहुसंख्याकाः श्रमशक्तयः अवशोषितवन्तः, विशेषतः न्यूनकुशलश्रमाणां कृते कार्याणि प्रदातुं, कार्यविपण्यस्य स्थिरीकरणे च महत्त्वपूर्णां भूमिकां निर्वहति

परन्तु विदेशव्यापारस्य विकासः सुचारुरूपेण न गच्छति, अनेकेषां आव्हानानां सम्मुखीभवति च । यथा, अन्तर्राष्ट्रीयव्यापारसंरक्षणवादः वर्धमानः अस्ति, केचन देशाः व्यापारबाधाः स्थापिताः, येन मम देशस्य निर्याते केचन बाधाः उत्पन्नाः तस्मिन् एव काले वैश्विक-आर्थिक-स्थितेः अनिश्चितता, विनिमय-दरस्य उतार-चढावः इत्यादयः कारकाः अपि विदेशीयव्यापार-कम्पनीनां परिचालन-जोखिमान् वर्धितवन्तः

एतासां चुनौतीनां सामना कर्तुं चीनसर्वकारः विदेशव्यापारस्य परिवर्तनं उन्नयनं च सक्रियरूपेण प्रवर्धयति, “बेल्ट् एण्ड् रोड्” इत्यनेन सह देशैः सह व्यापारसहकार्यं सुदृढं करोति, उदयमानबाजाराणां विस्तारं करोति, व्यापारसंरचनायाः अनुकूलनं करोति, उत्पादवृद्धमूल्यं प्रौद्योगिकीसामग्री च सुधारयति . तस्मिन् एव काले वयं उद्यमानाम् नीतिसमर्थनं वर्धयिष्यामः येन तेषां व्ययस्य न्यूनीकरणे प्रतिस्पर्धायां च सुधारः भवति ।

कम्पनी अपि निरन्तरं नवीनतां करोति परिवर्तनं च अन्वेषयति, ब्राण्डनिर्माणं सुदृढं करोति, उत्पादस्य गुणवत्तां सेवास्तरं च सुदृढं करोति, तथा च विपण्यपरिवर्तनानां आवश्यकतानां च अनुकूलतायै ऑनलाइनविपणनचैनलानां सक्रियरूपेण विस्तारं करोति।

संक्षेपेण वक्तुं शक्यते यत् विदेशव्यापारस्य विकासः चीनस्य अर्थव्यवस्थायाः स्थिरवृद्ध्या सह निकटतया सम्बद्धः अस्ति । भविष्ये विकासे अस्माभिः विदेशव्यापारक्षेत्रे नवीनतां सहकार्यं च निरन्तरं सुदृढं कर्तुं, अर्थव्यवस्थायाः प्रवर्धनार्थं तस्य भूमिकायाः ​​पूर्णं भूमिकां दातुं, चीनीय-अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तं विकासं प्राप्तुं च आवश्यकम् |.