समाचारं
मुखपृष्ठम् > समाचारं

विकसितयुगे विदेशव्यापारः वित्तीयस्थिरता च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकवृद्धेः महत्त्वपूर्णं इञ्जिनत्वेन विदेशव्यापारक्रियाकलापाः स्थूल-आर्थिकनीतिभिः गभीररूपेण प्रभाविताः सन्ति । विवेकपूर्णा मौद्रिकनीतिः स्थिरवित्तीयवातावरणस्य निर्माणे सहायकं भवति तथा च विदेशव्यापारकम्पनीभ्यः विनिमयदरस्य उतार-चढावस्य पूर्वानुमानीयपरिधिं प्रदाति एतेन कम्पनीः अन्तर्राष्ट्रीयव्यापारं कुर्वन् व्ययस्य लाभस्य च उत्तमयोजनां कर्तुं समर्थाः भवन्ति, विनिमयदरजोखिमानां कारणेन अनिश्चिततां न्यूनीकर्तुं च शक्नुवन्ति ।

विदेशव्यापारकम्पनीनां कृते स्थिरस्य आरएमबी-विनिमयदरस्य अर्थः कच्चामालस्य आयातस्य उत्पादस्य निर्यातस्य च समये तुल्यकालिकरूपेण स्थिरमूल्यानि भवन्ति । आयातस्य दृष्ट्या कम्पनयः अधिकसटीकरूपेण व्ययस्य अनुमानं कर्तुं शक्नुवन्ति तथा च विनिमयदरेषु तीव्र उतार-चढावस्य कारणेन क्रयणव्ययस्य आकस्मिकवृद्धिं परिहरितुं शक्नुवन्ति निर्यातस्य दृष्ट्या स्थिरविनिमयदरः अन्तर्राष्ट्रीयबाजारे उत्पादानाम् मूल्यप्रतिस्पर्धां निर्वाहयितुं साहाय्यं करोति तथा च निगमलाभप्रदतां विपण्यभागं च वर्धयति

तदतिरिक्तं केन्द्रीयबैङ्कस्य मौद्रिकनीतिः निधिनां तरलतायाः वित्तपोषणव्ययस्य च प्रभावं करिष्यति । शिथिला मौद्रिकनीतिः बाजारपुञ्जस्य आपूर्तिं वर्धयितुं, निगमवित्तपोषणव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, विदेशीयव्यापारकम्पनीनां विस्ताराय नवीनीकरणाय च वित्तीयसमर्थनं प्रदातुं शक्नोति, यदा तु मौद्रिकनीतिं कठिनं कृत्वा कम्पनयः धनस्य उपयोगस्य योजनां अधिकसावधानीपूर्वकं कर्तुं प्रेरितुं शक्नुवन्ति तथा च पूंजीप्रयोगदक्षतायां सुधारं कर्तुं शक्नुवन्ति

अधिकस्थूलदृष्ट्या स्थिरं मौद्रिकनीतिः विनिमयदरवातावरणं च विदेशव्यापारक्षेत्रे विदेशीयनिवेशं आकर्षयितुं साहाय्यं कर्तुं शक्नोति । निवेशकाः स्थिरवित्तीयवातावरणेन पूर्वानुमानीयनीतीभिः च युक्ते विपण्ये परिनियोजनाय अधिकं इच्छुकाः सन्ति, येन प्रौद्योगिक्याः, प्रबन्धन-अनुभवस्य, प्रतिभायाः च परिचयः प्रवर्तते, विदेशव्यापार-उद्योगस्य उन्नयनं अनुकूलनं च प्रवर्धयिष्यति

परन्तु विदेशव्यापारस्य वित्तीयनीतीनां च मध्ये उत्तमं समन्वयं प्राप्तुं उद्यमानाम् एव सक्रियप्रतिक्रियाः, सर्वकारस्य प्रभावी मार्गदर्शनस्य च आवश्यकता वर्तते उद्यमाः विनिमयदरजोखिमप्रबन्धनस्य विषये स्वजागरूकतां सुदृढां कुर्वन्तु, हेजिंग् कृते वित्तीयसाधनानाम् उपयोगं लचीलतया कुर्वन्तु, तथा च विनिमयदरस्य उतार-चढावस्य प्रभावं परिचालनेषु न्यूनीकर्तव्याः। तत्सह, सर्वकारेण स्थूल-आर्थिक-नियन्त्रणं सुदृढं कर्तव्यं, आन्तरिक-विदेशीय-आर्थिक-स्थित्यानुसारं समये एव मौद्रिक-नीति-समायोजनं करणीयम्, विनिमय-दरस्य मूलभूत-स्थिरतां च उचित-सन्तुलित-स्तरेन निर्वाहनीयम् |.

संक्षेपेण चीनस्य जनबैङ्केन विवेकपूर्णाः मौद्रिकनीतयः कार्यान्विताः, मूलतः स्थिरं आरएमबी-विनिमयदरं च निर्वाहितम्, येन विदेशव्यापारस्य विकासाय अनुकूलाः परिस्थितयः निर्मिताः अस्मिन् सन्दर्भे विदेशीयव्यापारकम्पनयः अवसरं गृह्णीयुः, स्वप्रतिस्पर्धां वर्धयितुं, स्थायिविकासं प्राप्तुं, वैश्वीकरणस्य तरङ्गे चीनीय-अर्थव्यवस्थायाः निरन्तरं प्रगतेः च संयुक्तरूपेण प्रवर्धनं कुर्वन्तु |.