한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासस्य महत्त्वपूर्णं इञ्जिनत्वेन विदेशव्यापारस्य समग्र अर्थव्यवस्थायां प्रभावः भवति यस्य अवहेलना कर्तुं न शक्यते । यद्यपि उपरिष्टात् विदेशव्यापारस्य उपभोक्तृमूल्यानां च प्रत्यक्षः सहसम्बन्धः स्पष्टः नास्ति तथापि यदि भवान् गभीरतरं गच्छति तर्हि तयोः मध्ये अविच्छिन्नरूपेण सम्बद्धाः कडिः सन्ति इति भवन्तः पश्यन्ति
प्रथमं, आपूर्तिदृष्ट्या विदेशव्यापारक्रियाकलापाः आन्तरिकविपण्ये मालस्य आपूर्तिं प्रभावितं करिष्यन्ति। यदा विदेशव्यापारः सुचारुः भवति तदा विदेशीयवस्तूनाम् बहूनां संख्या आन्तरिकविपण्यं प्रविशति, येन मालस्य आपूर्तिविविधता वर्धते इति न संशयः वस्तुनां प्रचुरप्रदायेन मूल्यवृद्धेः दबावः किञ्चित्पर्यन्तं शान्तं कर्तुं शक्यते । यतो हि अधिकविकल्पानां अर्थः तीव्रप्रतिस्पर्धा भवति, कम्पनयः प्रायः उपभोक्तृणां आकर्षणार्थं मूल्ये कतिपयानि समायोजनानि अनुकूलनानि च कुर्वन्ति ।
प्रत्युत यदि विदेशव्यापारे बाधा भवति, मालस्य आयातः न्यूनः भवति तर्हि आन्तरिकविपण्ये केषाञ्चन वस्तूनाम् आपूर्तिस्य अभावः भवितुम् अर्हति एतेन अभावेन मूल्यवृद्धिः भवितुम् अर्हति, तस्मात् उपभोक्तृमूल्यानां स्थिरता प्रभाविता भवितुम् अर्हति । यथा, यदि आयाताश्रितानां कतिपयानां कच्चामालानाम् आयातमार्गाः अवरुद्धाः भवन्ति तर्हि मूल्यवृद्धिः अधःप्रवाह-उद्योगेभ्यः प्रसारिता भवितुम् अर्हति, अन्ते च अन्तिम-उपभोक्तृवस्तूनाम् मूल्येषु प्रतिबिम्बिता भवितुम् अर्हति
माङ्गस्य दृष्ट्या विदेशव्यापारस्य विकासस्य प्रभावः निवासिनः उपभोक्तृमागधायां अपि भविष्यति । यदा विदेशव्यापारः प्रफुल्लितः भवति तदा आन्तरिककम्पनीनां निर्यातः वर्धते, येन न केवलं कम्पनीभ्यः महत् लाभः भवति, अपितु बहूनां कार्याणां अवसराः अपि सृज्यन्ते स्थिररोजगारेन निवासिनः आयस्तरः वर्धते, येन निवासिनः व्ययशक्तिः उपभोगस्य इच्छा च वर्धते।
यदा निवासिनः उपभोगमागधा प्रबलं भवति तदा आन्तरिकविपण्ये वस्तूनाम् मूल्येषु तस्य निश्चितः आकर्षणप्रभावः भविष्यति । परन्तु एतत् आकर्षणं प्रायः उचितपरिधिमध्ये भवति, यतः स्वस्थविपण्यवातावरणे मूल्यानि तुल्यकालिकरूपेण स्थिरं स्थापयितुं आपूर्तिमागधा च परस्परं किञ्चित्पर्यन्तं समायोजिताः भविष्यन्ति
परन्तु यदि विदेशव्यापारस्य स्थितिः उत्तमः नास्ति तथा च कम्पनीनां निर्यातः न्यूनः भवति तर्हि कम्पनीनां उत्पादनं न्यूनीकर्तुं वा कर्मचारिणां परिच्छेदः अपि भवितुम् अर्हति, निवासिनः आयः न्यूनीभवति, उपभोक्तृमागधा अपि संकुचति उपभोक्तृमाङ्गस्य दुर्बलतायाः कारणेन वस्तूनाम् मूल्येषु न्यूनता भवितुम् अर्हति, येन मूल्यस्थिरतायाः प्रतिकूलप्रभावः भवति ।
तदतिरिक्तं विनिमयदरस्य उतार-चढावः अपि विदेशव्यापारस्य उपभोक्तृमूल्यानां च मध्ये महत्त्वपूर्णः संचरणमार्गः अस्ति । विनिमयदरे परिवर्तनेन आयातितनिर्यातवस्तूनाम् मूल्यं प्रभावितं भविष्यति, तस्मात् घरेलुमूल्यस्तरः प्रभावितः भविष्यति ।
यदा स्थानीयमुद्रायाः मूल्यं वर्धते तदा आयातितवस्तूनाम् मूल्यं न्यूनीभवति, येन घरेलुमूल्यस्तरं न्यूनीकर्तुं साहाय्यं भवति । तस्मिन् एव काले निर्यातवस्तूनाम् मूल्येषु सापेक्षिकवृद्ध्या निर्यातकम्पनीषु किञ्चित् दबावः भवितुम् अर्हति । परन्तु अन्यदृष्ट्या प्रतिस्पर्धां निर्वाहयितुम् निर्यातकम्पनयः उत्पादनदक्षतां सुधारयित्वा व्ययस्य न्यूनीकरणेन प्रतिक्रियां दातुं शक्नुवन्ति, यत् किञ्चित्पर्यन्तं घरेलु औद्योगिकसंरचनायाः अनुकूलनं उन्नयनं च कर्तुं साहाय्यं करिष्यति
प्रत्युत यदा स्थानीयमुद्रायाः अवमूल्यनं भवति तदा आयातितवस्तूनाम् मूल्यं वर्धते, येन घरेलुमूल्यानि वर्धयितुं शक्यन्ते । निर्यातवस्तूनाम् अपेक्षाकृतं न्यूनं मूल्यं निर्यातकम्पनीनां विपण्यभागस्य विस्तारं कर्तुं साहाय्यं करिष्यति तथापि यदि ते मूल्यप्रतिस्पर्धायां अधिकं अवलम्बन्ते तर्हि कम्पनीयाः दीर्घकालीनविकासे उद्योगस्य स्थायिविकासे च तस्य प्रतिकूलप्रभावः भवितुम् अर्हति
सारांशतः उपभोक्तृमूल्यानां स्थिरता विदेशव्यापारस्य विकासेन सह निकटतया सम्बद्धा अस्ति । आर्थिकनीतयः निर्मायन्ते सति विदेशीयव्यापारस्य, घरेलु उपभोक्तृविपण्यस्य च स्थितिं व्यापकरूपेण विचारयितुं आवश्यकं भवति यत् निरन्तरं स्वस्थं च आर्थिकविकासं मूल्यस्थिरतां च प्राप्तुं शक्यते।