한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अर्थव्यवस्थायाः प्रवर्धनार्थं विदेशव्यापारस्य भूमिकां न्यूनीकर्तुं न शक्यते । एतत् घरेलु उद्यमानाम् कृते व्यापकं विपण्यं आनयति तथा च उत्पादनपरिमाणस्य विस्तारं प्रौद्योगिकीनवाचारं च प्रवर्धयति । मालस्य निर्यातेन कम्पनयः धनसञ्चयं कर्तुं प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति, तस्मात् उत्पादनस्य विस्तारस्य, रोजगारस्य वर्धनस्य, निवासिनः आयः वर्धयितुं च परिस्थितयः सृज्यन्ते तस्मिन् एव काले आयातिताः उच्चगुणवत्तायुक्ताः वस्तूनि प्रौद्योगिकीश्च घरेलुग्राहकानाम् विविधान् आवश्यकतान् पूर्तयितुं शक्नुवन्ति, उपभोगस्य उन्नयनं च उत्तेजितुं शक्नुवन्ति ।
विदेशव्यापारस्य साहाय्येन आन्तरिक औद्योगिकसंरचनायाः अपि निरन्तरं अनुकूलनं भवति । अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धायाः अनुकूलतायै उद्यमाः उत्पादस्य गुणवत्तां वर्धितमूल्यं च निरन्तरं सुधारयन्ति, उच्चस्तरीयबुद्धिमान् उद्योगानां प्रति उद्योगानां विकासं च प्रवर्धयन्ति एतेन न केवलं घरेलु-उद्योगस्य समग्रस्तरस्य उन्नयनार्थं साहाय्यं भवति, अपितु घरेलु-माङ्गल्याः विस्तारार्थं उत्तम-उत्पाद-सेवाः अपि प्राप्यन्ते ।
तदतिरिक्तं विदेशव्यापारः क्षेत्रीय-अर्थव्यवस्थानां समन्वितविकासं अपि प्रवर्धयति । तटीयक्षेत्राणि स्वस्य भौगोलिकलाभानां नीतिसमर्थनस्य च कारणेन निर्यात-उन्मुख-अर्थव्यवस्थायाः विकासे अग्रणीः अभवन् । उद्योगानां स्थानान्तरणेन उन्नयनेन च अन्तर्देशीयक्षेत्राणि क्रमेण विदेशव्यापार-उद्योगशृङ्खलायां एकीकृत्य स्थानीय-आर्थिक-वृद्धिं, आधारभूत-संरचनासुधारं च चालयन्ति क्षेत्रेषु एषः समन्वितः विकासः घरेलुमागधाविस्तारार्थं अधिकं ठोसमूलं प्रदाति ।
परन्तु विदेशव्यापारस्य विकासः सुचारुरूपेण न गच्छति, अनेकेषां आव्हानानां सम्मुखीभवति च । अन्तर्राष्ट्रीयविपण्ये उतार-चढावः, व्यापारसंरक्षणवादस्य उदयः, विनिमयदरेषु परिवर्तनं च सर्वाणि विदेशीयव्यापारकम्पनीषु दबावं जनयन्ति एतादृशेषु परिस्थितिषु उद्यमानाम् नवीनताक्षमतां जोखिमप्रतिरोधं च निरन्तरं सुदृढं कर्तुं आवश्यकता वर्तते, विदेशव्यापारस्य स्थिरविकासाय समर्थनार्थं सर्वकारेण प्रासंगिकनीतयः अपि प्रवर्तयितुं आवश्यकाः सन्ति
संक्षेपेण चीनस्य घरेलुमाङ्गस्य विस्तारं प्रवर्धयितुं, उपभोगस्य पुनरुत्थानं प्रवर्धयितुं, निवासिनः आयस्तरं वर्धयितुं, आधारभूतसंरचनानिर्माणं सुदृढं कर्तुं च विदेशव्यापारस्य महत्त्वपूर्णा भूमिका अस्ति अस्माभिः विदेशव्यापारस्य मूल्यं पूर्णतया अवगन्तुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, विदेशीयव्यापारस्य, आन्तरिकमागधस्य च समन्वितं विकासं प्रवर्धनीयं, निरन्तरं स्वस्थं च आर्थिकवृद्धिः प्राप्तव्या |.