한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं वारेन बफेट् इत्यस्य निवेशरणनीत्याः विषये वदामः । सः दीर्घकालीनमूल्यनिवेशस्य कृते प्रसिद्धः अस्ति, यत्र कम्पनीनां आन्तरिकमूल्यं स्थिरलाभतां च केन्द्रीक्रियते । एषा अवधारणा विदेशव्यापार-उद्योगे अपि प्रवर्तते । विदेशव्यापारे मूलप्रतिस्पर्धा, स्थिरबाजारभागः, उत्तमविकाससंभावना च युक्ताः उत्पादाः आपूर्तिकर्तारः च चयनं सफलतायाः कुञ्जी अस्ति । यथा बफेट् उच्चगुणवत्तायुक्तानि निवेशलक्ष्याणि चयनं करोति तथा अस्माकं तानि उत्पादानि कम्पनयः च अन्वेष्टव्याः ये गहनविपण्यसंशोधनविश्लेषणद्वारा वैश्विकविपण्ये विशिष्टाः भवितुम् अर्हन्ति।
तदनन्तरं बर्कशायर हैथवे इत्यस्य विविधव्यापारविन्यासं पश्यन्तु । अस्मिन् बीमा, रेलमार्ग, ऊर्जा इत्यादयः क्षेत्राणि सन्ति । एतेन अस्मान् बोधयति यत् विदेशव्यापारक्षेत्रं एकस्मिन् उत्पादे वा विपण्ये वा सीमितं न भवितुम् अर्हति । उत्पादपङ्क्तयः विस्तारयित्वा नूतनानां विपणानाम् अन्वेषणेन च जोखिमानां न्यूनीकरणं कर्तुं शक्यते तथा च उद्यमस्य जोखिमानां प्रतिरोधस्य क्षमतायां सुधारः कर्तुं शक्यते । यथा, यदा कस्मिन्चित् क्षेत्रे विपण्यमागधा न्यूनीभवति तदा विविधव्यापारविन्यासः कम्पनीभ्यः शीघ्रं रणनीतयः समायोजयितुं, सम्भावनायुक्तेषु अन्येषु विपण्येषु संसाधनं निवेशयितुं च शक्नोति
वित्तीयप्रबन्धनस्य दृष्ट्या तस्य विश्लेषणं कुर्मः । बर्कशायर हैथवे सर्वदा एव स्वस्य विवेकपूर्णवित्तीयप्रबन्धनस्य कृते प्रसिद्धः अस्ति, यत्र धनस्य तर्कसंगतविनियोगः, जोखिमनियन्त्रणं च केन्द्रितम् अस्ति । विदेशव्यापारोद्यमेषु निधिनां तर्कसंगतनियोजनं, व्ययनियन्त्रणं, विनिमयदरजोखिमनिवारणं च इत्यादीनि वित्तीयप्रबन्धनकार्यं अपि महत्त्वपूर्णम् अस्ति उत्तमं वित्तीयप्रबन्धनं सुनिश्चितं कर्तुं शक्नोति यत् कम्पनी बाजारस्य उतार-चढावस्य सम्मुखे धनस्य स्थिरं प्रवाहं निर्वाहयति तथा च व्यवसायस्य स्थायिविकासाय गारण्टीं प्रदाति।
परन्तु विदेशव्यापार-उद्योगस्य बर्कशायर-हैथवे-संस्थायाः कार्याणि च केचन भेदाः सन्ति । विदेशव्यापारकम्पनयः अधिकजटिलस्य अन्तर्राष्ट्रीयविपण्यवातावरणस्य सामनां कुर्वन्ति, यत्र विभिन्नदेशानां नीतयः नियमाः च, सांस्कृतिकभेदाः, व्यापारबाधाः इत्यादयः सन्ति । एतदर्थं विदेशीयव्यापारकम्पनीनां अनुकूलता, जोखिमप्रबन्धनक्षमता च सुदृढाः भवितुम् आवश्यकाः सन्ति । तस्य विपरीतम्, बर्कशायर हैथवे तुल्यकालिकरूपेण स्थिरे घरेलुबाजारवातावरणे कार्यं करोति यद्यपि अस्य स्थूल-आर्थिक-प्रभावानाम् अपि सामना भवति तथापि जोखिमानां स्रोतः तुल्यकालिकरूपेण एक एव अस्ति ।
अतः, बर्कशायर हैथवे इत्यस्य सफलम् अनुभवं विदेशव्यापारकम्पनीषु कथं प्रयोक्तुं शक्यते? सर्वप्रथमं विदेशव्यापारकम्पनीभिः दीर्घकालीनविकासाय रणनीतिकदृष्टिः स्थापनीयः, अल्पकालीनहितैः मूर्खता न भवति। ब्राण्ड् निर्माणं उत्पादस्य गुणवत्तासुधारं च केन्द्रीकुरुत, क्रमेण च कम्पनीयाः मूलप्रतिस्पर्धां सञ्चयन्तु । द्वितीयं, विपण्यसंशोधनं विश्लेषणं च सुदृढं कुर्वन्तु, बाजारस्य प्रवृत्तीनां समये ग्रहणं कुर्वन्तु, व्यावसायिकरणनीतयः लचीलेन समायोजयन्तु च। तदतिरिक्तं उद्यमस्य वित्तीयस्वास्थ्यं सुनिश्चित्य व्ययस्य जोखिमस्य च यथोचितरूपेण नियन्त्रणार्थं सुदृढवित्तीयप्रबन्धनव्यवस्थां स्थापयन्तु।
संक्षेपेण, २. यद्यपि वारेन बफेट् इत्यस्य बर्कशायर-हैथवे-विदेशव्यापार-उद्योगः च भिन्न-भिन्न-क्षेत्रेषु अन्तर्भवति इति भासते तथापि गहन-विश्लेषण-चिन्तनस्य माध्यमेन वयं तेभ्यः बहुमूल्यम् अनुभवं बोधं च आकर्षयितुं शक्नुमः, विदेश-व्यापार-उद्यमानां विकासाय उपयोगी सूचनां च दातुं शक्नुमः |. वैश्वीकरणस्य युगे निरन्तरशिक्षणेन नवीनतायाः च माध्यमेन एव वयं तीव्र-अन्तर्राष्ट्रीय-विपण्य-प्रतियोगितायां अजेयः भवितुम् अर्हति |.