한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् चीनदेशस्य अर्थव्यवस्थायां नूतनजीवनशक्तिः प्रविष्टा अस्ति । पारम्परिकव्यापारस्य भौगोलिकप्रतिबन्धान् भङ्गयति, कम्पनीभ्यः अन्तर्राष्ट्रीयविपण्यविस्तारं अधिकसुलभतया कर्तुं शक्नोति च ।अनेके लघुमध्यम-उद्यमाः अवलम्बन्तेसीमापार ई-वाणिज्यम् मञ्चे, स्वस्य उच्चगुणवत्तायुक्तानि उत्पादनानि विश्वे प्रचारयितुं, द्रुतव्यापारवृद्धिं च प्राप्तुं च। तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्उद्योगस्य उन्नयनं अनुकूलनं च प्रवर्तयति ।
पूर्वं केचन पारम्परिकाः उद्योगाः अतिक्षमता, पश्चात्तापप्रौद्योगिकी इत्यादीनां समस्यानां सामनां कृतवन्तः स्यात् ।परन्तु इसीमापार ई-वाणिज्यम् महामारीद्वारा प्रेरिताः अन्तर्राष्ट्रीयबाजारस्य आवश्यकतानां पूर्तये कम्पनीभ्यः अनुसन्धानविकासयोः निवेशं वर्धयितुं, उत्पादस्य गुणवत्तां, अतिरिक्तमूल्यं च सुधारयितुम्, तस्मात् उच्चस्तरीयस्य बुद्धिमत्स्य च दिशि सम्पूर्णस्य उद्योगस्य विकासं प्रवर्धयितुं भवति .यथा वस्त्रोद्योगे माध्यमेनसीमापार ई-वाणिज्यम्, उद्यमाः अन्तर्राष्ट्रीयफैशनप्रवृत्तीनां विषये अवगताः भवितुम् अर्हन्ति, उत्पादस्य डिजाइनं उत्पादनरणनीतिं च शीघ्रं समायोजयितुं शक्नुवन्ति, उत्पादस्य प्रतिस्पर्धां च सुधारयितुं शक्नुवन्ति।
सीमापार ई-वाणिज्यम् बहुसंख्याकाः रोजगारस्य अवसराः अपि निर्मिताः सन्ति । ई-वाणिज्य-मञ्चानां संचालनात् विपणनात् आरभ्य रसद-वितरणं, ग्राहकसेवा, उत्पाद-निर्माणं, अनुसन्धानं विकासं च इत्यादीनि यावत्, बहूनां व्यावसायिकानां आवश्यकता वर्तते एतेन न केवलं महाविद्यालयस्नातकानाम् कृते व्यापकं रोजगारस्थानं प्राप्यते, अपितु समाजे सर्वप्रकारस्य जनानां कृते उद्यमशीलतायाः पुनः रोजगारस्य च अवसराः प्राप्यन्ते
तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। रसदवितरणस्य समयसापेक्षता, व्ययस्य च विषयाः सर्वदा एव तस्य विकासं प्रतिबन्धयन्तः महत्त्वपूर्णाः कारकाः अभवन् । यतः सीमापार-रसद-कार्यं बहु-देशेषु क्षेत्रेषु च सीमाशुल्क-परिवहन-आदि-सम्बद्धानि सन्ति, अतः प्रायः दीर्घ-परिवहन-समयः, उच्च-व्ययः, संकुल-हानिः च इत्यादयः जोखिमाः सन्ति तदतिरिक्तं बौद्धिकसम्पत्त्याः संरक्षणं, भुक्तिसुरक्षा च इत्यादयः विषयाः उपेक्षितुं न शक्यन्ते ।
प्रचारार्थम्सीमापार ई-वाणिज्यम् स्वस्थविकासं प्राप्तुं सर्वकारेण समर्थननीतीनां श्रृङ्खला प्रवर्तिता अस्ति । यथा सीमाशुल्कनिष्कासनप्रक्रियाणां सरलीकरणं, करप्रोत्साहनस्य वर्धनं, बौद्धिकसम्पत्त्याः रक्षणं च सुदृढीकरणं च । तस्मिन् एव काले कम्पनयः सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयितुम् स्वस्य परिचालनप्रतिमानस्य निरन्तरं नवीनतां अनुकूलनं च कुर्वन्ति ।
संक्षेपेण, २.सीमापार ई-वाणिज्यम् चीनस्य आर्थिकविकासस्य नूतनं इञ्जिनरूपेण यद्यपि तस्य सामना केषाञ्चन आव्हानानां सामना भवति तथापि सर्वकारस्य उद्यमानाञ्च संयुक्तप्रयत्नेन तस्य भविष्यस्य विकासस्य सम्भावनाः विस्तृताः सन्ति अस्माकं विश्वासस्य कारणम् अस्ति,सीमापार ई-वाणिज्यम्चीनस्य अर्थव्यवस्थायाः निरन्तरवृद्धौ, परिवर्तने, उन्नयनार्थं च अधिकं योगदानं दास्यति।