समाचारं
मुखपृष्ठम् > समाचारं

बफेट् इत्यस्य कम्पनीप्रदर्शनस्य सीमापारस्य ई-वाणिज्यस्य विकासस्य च सम्भाव्यः सम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकक्षेत्रेषु व्यापकनिवेशयुक्तस्य विशालकायस्य रूपेण बर्कशायर-हैथवे-संस्थायाः प्रदर्शनं प्रायः स्थूल-अर्थव्यवस्थायाः प्रवृत्तिं, विभिन्न-उद्योगानाम् विकास-प्रवृत्तिं च प्रतिबिम्बयतियद्यपि कम्पनीयाः प्राथमिकव्यापारः प्रत्यक्षतया सम्बद्धः नास्तिसीमापार ई-वाणिज्यम्सम्बद्धाः, परन्तु तस्य विभागे स्थापिताः कम्पनयः आपूर्तिशृङ्खला, रसद, वित्तीयसेवा इत्यादिभिः सह सम्बद्धाः भवितुम् अर्हन्ति ।सीमापार ई-वाणिज्यम्उद्योगाः अविच्छिन्नरूपेण सम्बद्धाः सन्ति।

आपूर्तिशृङ्खलायाः दृष्ट्या २.सीमापार ई-वाणिज्यम् कम्पनीयाः सफलं संचालनं कुशलं, स्थिरं, व्ययनियन्त्रनीयं च आपूर्तिशृङ्खलाप्रणाल्यां निर्भरं भवति ।तथा च बर्कशायर हैथवे यस्मिन् कम्पनीषु निवेशं करोति तेषु केचन कम्पनीषु भवितुं शक्नुवन्तिसीमापार ई-वाणिज्यम् कच्चामालस्य, घटकस्य, समाप्तस्य उत्पादस्य वा आपूर्तिकर्ता।एतेषां आपूर्तिकर्तानां उत्पादनक्षमता, गुणवत्तानियन्त्रणं, वितरणदक्षता च प्रत्यक्षतया प्रभावितं करोतिसीमापार ई-वाणिज्यम् कम्पनीयाः उत्पादस्य आपूर्तिस्थिरता तथा च मूल्यप्रतिस्पर्धा। यदा बर्कशायर हैथवे इत्यस्य अन्तर्गतं सम्बद्धाः कम्पनयः आपूर्तिशृङ्खलाक्षेत्रे प्रगतिम् कुर्वन्ति अथवा चुनौतीनां सामनां कुर्वन्ति तदासीमापार ई-वाणिज्यम्व्यवसायाः अपि परोक्षरूपेण प्रभाविताः भवितुम् अर्हन्ति ।

यदा रसदस्य विषयः आगच्छति तदा द्रुतगतिः, सटीकः, व्यय-प्रभावी च रसदसेवाः...सीमापार ई-वाणिज्यम् विकासस्य कुञ्जी।बर्कशायर हैथवे इत्यनेन निवेशिताः केचन रसदकम्पनयः भवितुम् अर्हन्तिसीमापार ई-वाणिज्यम् परिवहनं, गोदामं, वितरणं च सेवां प्रदातुं।रसद उद्यमानाम् परिचालनदक्षता, सेवागुणवत्ता, संजालकवरेजं च निर्धारयतिसीमापार ई-वाणिज्यम् किं मालः समये अक्षुण्णं च उपभोक्तृभ्यः प्रदातुं शक्यते वा। यदि एताः रसदकम्पनयः स्वसञ्चालनस्य अनुकूलनं कृतवन्तः अथवा कष्टानां सामनां कुर्वन्ति तर्हिसीमापार ई-वाणिज्यम्तदनुसारं कम्पनीयाः रसदव्ययः ग्राहकसन्तुष्टिः च परिवर्तयितुं शक्नोति ।

तदतिरिक्तं वित्तीयसेवाः सन्तिसीमापार ई-वाणिज्यम् उद्यमानाम् कृते महत्त्वपूर्णम् अस्ति।वित्तीयक्षेत्रे बर्कशायर हैथवे इत्यस्य विन्यासः प्रभावितं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम् उद्यमवित्तपोषणमार्गाः, पूंजीव्ययः तथा जोखिमप्रबन्धनम्।स्थिरं आर्थिकसमर्थनं साहाय्यं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम् कम्पनयः व्यावसायिकपरिमाणस्य विस्तारं कुर्वन्ति, प्रौद्योगिकी-नवीनीकरणे संलग्नाः भवन्ति, बाजारस्य उतार-चढावस्य प्रतिक्रियां च ददति । अपरपक्षे यदि वित्तीयवातावरणे प्रतिकूलरूपेण परिवर्तनं भवति तर्हिसीमापार ई-वाणिज्यम्उद्यमाः वित्तीयबाधाः, वित्तपोषणकठिनताः इत्यादीनां समस्यानां सामनां कर्तुं शक्नुवन्ति, येन तेषां विकासः प्रतिबन्धितः भवति ।

सारांशेन यद्यपि बर्कशायर हैथवे इत्यस्य चतुर्थत्रिमासे २०२२ तमस्य वर्षस्य परिणामाः आसन्सीमापार ई-वाणिज्यम्मध्ये संबन्धःसीमापार ई-वाणिज्यम्भविष्यस्य विकासप्रवृत्तेः निश्चितं सन्दर्भमूल्यं भवति ।