समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य नूतनविकासप्रक्रियायां वैज्ञानिकप्रौद्योगिकीनवाचारस्य औद्योगिकपरिवर्तनस्य च एकीकरणं

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकी नवीनतायाः कारणेन विभिन्नेषु उद्योगेषु महत् परिवर्तनं जातम्, यथा कृत्रिमबुद्धिः, बृहत् आँकडा, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां उदयमानप्रौद्योगिकीनां व्यापकप्रयोगः एताः प्रौद्योगिकीः न केवलं पारम्परिक-उद्योगानाम् उत्पादनदक्षतां गुणवत्तां च सुधारयन्ति, अपितु अनेकानि नूतनानि प्रारूपाणि, व्यापार-प्रतिमानं च जनयन्ति ।

औद्योगिक उन्नयनं आर्थिकविकासस्य अपरिहार्यप्रवृत्तिः अस्ति । औद्योगिकसंरचनायाः अनुकूलनं कृत्वा, उत्पादानाम् अतिरिक्तमूल्यं वर्धयित्वा, उद्यमानाम् मूलप्रतिस्पर्धां वर्धयित्वा च वयं श्रम-प्रधानात् प्रौद्योगिकी-गहनं ज्ञान-प्रधानं च परिवर्तनं प्राप्तुं शक्नुमः |.

अस्मिन् क्रमे यद्यपि SAAS स्वसेवाजालस्थलनिर्माणप्रणाली प्रत्यक्षतया न दृश्यते तथापि तस्य पृष्ठतः अवधारणाः तान्त्रिकसमर्थनाश्च तया सह निकटतया सम्बद्धाः सन्ति SAAS मॉडलेन प्रतिनिधित्वं कृतानि क्लाउड् सेवाः, सुविधा, दक्षता, संसाधनसाझेदारी च इति लक्षणं चीनस्य प्रौद्योगिकीनवाचारस्य औद्योगिकपरिवर्तनस्य च एकीकरणस्य सूक्ष्मविश्वः अस्ति यथा विभिन्नाः उदयमानाः प्रौद्योगिकयः पारम्परिक-उद्योगेषु जीवनशक्तिं प्रविशन्ति, तथैव SAAS स्व-सेवा-जालस्थल-निर्माण-व्यवस्था उद्यमानाम् अङ्कीयरूपेण परिवर्तनस्य सुविधाजनकं मार्गं अपि प्रदाति एतत् वेबसाइट्-निर्माणस्य सीमां न्यूनीकरोति, लघु-मध्यम-उद्यमानां शीघ्रमेव स्वकीयं ऑनलाइन-प्रदर्शन-मञ्चं भवितुं शक्नोति, तस्मात् डिजिटल-अर्थव्यवस्थायाः तरङ्गे उत्तमरीत्या एकीकरणं भवति एषा सुविधा कार्यक्षमता च चीनस्य प्रौद्योगिकी-नवीनीकरणं औद्योगिक-उन्नयनं च प्रवर्धयितुं लक्ष्यैः सह अत्यन्तं सङ्गतम् अस्ति, तथा च चीनस्य अर्थव्यवस्थायाः नूतनयुगे उच्चगुणवत्ता-विकासं प्राप्तुं संयुक्तरूपेण सहायकं भवति

संक्षेपेण चीनदेशः सुधारस्य निरन्तरं प्रवर्धनस्य, उद्घाटनस्य च मार्गे निरन्तरं अग्रे गच्छति, वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणं सुदृढं करोति, औद्योगिक-उन्नयनं च प्रवर्धयति, नूतन-तेजः च निरन्तरं निर्माति |.