समाचारं
मुखपृष्ठम् > समाचारं

चीनस्य नवीनता-अभियानस्य डिजिटल-प्रौद्योगिक्याः च एकीकरणस्य अन्तर्गतं वेबसाइट-निर्माणस्य नूतना प्रवृत्तिः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पारम्परिकजालस्थलनिर्माणपद्धतीनां सीमाः

पूर्वं पारम्परिकजालस्थलनिर्माणे प्रायः व्यावसायिकतकनीकीकर्मचारिणां आवश्यकता भवति स्म, तत्र बहुकालं, संसाधनं च व्यय्यते स्म । कोडलेखनं, पृष्ठनिर्माणम् इत्यादीनि कार्याणि क्लिष्टानि जटिलानि च भवन्ति, तदनन्तरं अनुरक्षणव्ययः अधिकः भवति । एतेन न केवलं उद्यमानाम् व्यक्तिनां च जालस्थलनिर्माणे उत्साहः सीमितः भवति, अपितु सूचनानां द्रुतप्रसारणं, आदानप्रदानं च बाधितं भवति ।

SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उदयः

परन्तु प्रौद्योगिक्याः उन्नत्या सह कालस्य आवश्यकतानुसारं SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था उद्भूतवती । सुविधा, कार्यक्षमता, न्यूनव्ययः इत्यादिभिः लाभैः शीघ्रमेव विपणात् अनुग्रहं प्राप्तवान् । उपयोक्तृणां व्यावसायिकतांत्रिकज्ञानस्य आवश्यकता नास्ति तथा च सरलसञ्चालनद्वारा व्यक्तिगतजालस्थलं सहजतया निर्मातुम् अर्हन्ति ।
  • समृद्धं टेम्पलेट् चयनम् : भिन्न-भिन्न-उद्योगानाम् आवश्यकतानां च पूर्तये विविधानि टेम्पलेट्-प्रदानं करोति ।
  • सरलं ड्रैग-एण्ड्-ड्रॉप्-सञ्चालनम् : सहजं तथा च अवगन्तुं सुलभं, उपयोक्तृभ्यः पृष्ठविन्यासं तत्त्वानि च समायोजयितुं सुविधाजनकम् ।
  • शक्तिशाली कार्यसमायोजनम् : सामग्रीप्रबन्धनं, अन्वेषणइञ्जिनअनुकूलनं, आँकडाविश्लेषणम् इत्यादीनि कवरयति।

SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः नवीनता-सञ्चालितविकासस्य च मध्ये फिट्

चीनस्य प्रमुखकोरप्रौद्योगिकीषु शोधं सुदृढं कर्तुं नवीनता-सञ्चालित-विकास-रणनीत्या SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीनां विकासाय सशक्तं समर्थनं प्रदत्तम् अस्ति प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या वयं वेबसाइटनिर्माणप्रणालीं अधिकं बुद्धिमान्, कुशलं, सुरक्षितं च कर्तुं अनुकूलनं उन्नयनं च निरन्तरं कुर्मः।
  • कृत्रिमबुद्धेः अनुप्रयोगः: स्वचालितपृष्ठनिर्माणस्य सामग्रीसिफारिशस्य च साक्षात्कारः।
  • बृहत् आँकडा विश्लेषणम् : उपयोक्तुः आवश्यकताः समीचीनतया अवगन्तुं व्यक्तिगतं वेबसाइटनिर्माणसमाधानं च प्रदातुं शक्नुवन्ति।
  • क्लाउड् कम्प्यूटिङ्ग् प्रौद्योगिकी : प्रणाल्याः स्थिरतां मापनीयतां च सुनिश्चितं कुर्वन्तु ।

अङ्कीय अर्थव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः च एकीकरणं प्रवर्तयन्तु

सास् स्वसेवाजालस्थलनिर्माणप्रणाली डिजिटल अर्थव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः च एकीकरणं प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। एतत् उद्यमानाम् कृते ऑनलाइन-प्रदर्शन-विपणन-मञ्चं प्रदाति, भौगोलिक-समय-प्रतिबन्धान् भङ्गयति, विपण्य-मार्गान् च विस्तृतं करोति ।
  • पारम्परिक उद्यमानाम् अङ्कीयपरिवर्तने सहायतां कुर्वन्तु: तेषां ब्राण्ड्-प्रतिबिम्बं प्रतिस्पर्धां च वर्धयन्तु।
  • ई-वाणिज्य-उद्योगस्य विकासं प्रवर्तयन्तु: उपभोग-उन्नयनं प्रवर्तयितुं सुविधाजनकं ऑनलाइन-शॉपिङ्ग्-मञ्चं निर्मायन्तु।
  • लघु-मध्यम-सूक्ष्म-उद्यमानां विकासं प्रवर्तयन्तु : उद्यमशीलतायाः सीमां न्यूनीकरोतु तथा च विपण्यजीवनशक्तिं उत्तेजयन्तु।

आव्हानानि भविष्यस्य सम्भावनाश्च

यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अनेकानि सुविधानि आनयति तथापि तस्याः समक्षं केचन आव्हानाः अपि सन्ति । यथा दत्तांशसुरक्षाविषयाणि, व्यक्तिगतआवश्यकतानां सन्तुष्टिः इत्यादयः। परन्तु प्रौद्योगिक्याः निरन्तर-उन्नति-नवीनीकरणेन सह मम विश्वासः अस्ति यत् SAAS-स्व-सेवा-जालस्थल-निर्माण-व्यवस्था भविष्ये अधिकं पूर्णा परिपक्वा च भविष्यति, येन चीनस्य अभिनव-विकासे डिजिटल-आर्थिक-एकीकरणे च अधिकं योगदानं भविष्यति |.