한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारम्परिकजालस्थलनिर्माणपद्धतीनां सीमाः
पूर्वं पारम्परिकजालस्थलनिर्माणे प्रायः व्यावसायिकतकनीकीकर्मचारिणां आवश्यकता भवति स्म, तत्र बहुकालं, संसाधनं च व्यय्यते स्म । कोडलेखनं, पृष्ठनिर्माणम् इत्यादीनि कार्याणि क्लिष्टानि जटिलानि च भवन्ति, तदनन्तरं अनुरक्षणव्ययः अधिकः भवति । एतेन न केवलं उद्यमानाम् व्यक्तिनां च जालस्थलनिर्माणे उत्साहः सीमितः भवति, अपितु सूचनानां द्रुतप्रसारणं, आदानप्रदानं च बाधितं भवति ।SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उदयः
परन्तु प्रौद्योगिक्याः उन्नत्या सह कालस्य आवश्यकतानुसारं SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था उद्भूतवती । सुविधा, कार्यक्षमता, न्यूनव्ययः इत्यादिभिः लाभैः शीघ्रमेव विपणात् अनुग्रहं प्राप्तवान् । उपयोक्तृणां व्यावसायिकतांत्रिकज्ञानस्य आवश्यकता नास्ति तथा च सरलसञ्चालनद्वारा व्यक्तिगतजालस्थलं सहजतया निर्मातुम् अर्हन्ति ।SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः नवीनता-सञ्चालितविकासस्य च मध्ये फिट्
चीनस्य प्रमुखकोरप्रौद्योगिकीषु शोधं सुदृढं कर्तुं नवीनता-सञ्चालित-विकास-रणनीत्या SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीनां विकासाय सशक्तं समर्थनं प्रदत्तम् अस्ति प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या वयं वेबसाइटनिर्माणप्रणालीं अधिकं बुद्धिमान्, कुशलं, सुरक्षितं च कर्तुं अनुकूलनं उन्नयनं च निरन्तरं कुर्मः।अङ्कीय अर्थव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः च एकीकरणं प्रवर्तयन्तु
सास् स्वसेवाजालस्थलनिर्माणप्रणाली डिजिटल अर्थव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः च एकीकरणं प्रवर्धयितुं महत्त्वपूर्णां भूमिकां निर्वहति। एतत् उद्यमानाम् कृते ऑनलाइन-प्रदर्शन-विपणन-मञ्चं प्रदाति, भौगोलिक-समय-प्रतिबन्धान् भङ्गयति, विपण्य-मार्गान् च विस्तृतं करोति ।आव्हानानि भविष्यस्य सम्भावनाश्च
यद्यपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था अनेकानि सुविधानि आनयति तथापि तस्याः समक्षं केचन आव्हानाः अपि सन्ति । यथा दत्तांशसुरक्षाविषयाणि, व्यक्तिगतआवश्यकतानां सन्तुष्टिः इत्यादयः। परन्तु प्रौद्योगिक्याः निरन्तर-उन्नति-नवीनीकरणेन सह मम विश्वासः अस्ति यत् SAAS-स्व-सेवा-जालस्थल-निर्माण-व्यवस्था भविष्ये अधिकं पूर्णा परिपक्वा च भविष्यति, येन चीनस्य अभिनव-विकासे डिजिटल-आर्थिक-एकीकरणे च अधिकं योगदानं भविष्यति |.