한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेबसाइट् निर्माणस्य क्षेत्रे SaaS स्वसेवा वेबसाइट् निर्माणप्रणाल्याः क्रमेण उद्भवः भवति । अस्य सुविधायाः कार्यक्षमतायाः च कारणेन अनेकेभ्यः कम्पनीभ्यः व्यक्तिभ्यः च शीघ्रं वेबसाइट्-निर्माणार्थं समाधानं प्रदाति ।
अस्याः स्वसेवा-जालस्थल-निर्माण-प्रणाल्याः व्यावसायिक-तकनीकी-ज्ञानस्य आवश्यकता नास्ति । एतेन जालस्थलस्य निर्माणस्य सीमां व्ययः च बहु न्यूनीकरोति, येन अधिकान् जनानां स्वकीयं ऑनलाइन-प्रदर्शन-मञ्चं भवति ।
पारम्परिकजालस्थलनिर्माणपद्धतीनां तुलने SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां स्पष्टलाभाः सन्ति । प्रथमं, एतेन समयस्य, श्रमव्ययस्य च रक्षणं भवति । पूर्वं जालस्थलस्य निर्माणे कतिपयान् मासान् यावत् समयः भवितुं शक्नोति स्म, यत्र बहुविधलिङ्कानां समन्वयः, व्यावसायिकानां सहभागिता च भवति स्म । अधुना स्वसेवाजालस्थलनिर्माणप्रणाल्याः साहाय्येन मूलभूतं जालस्थलसंरचना कतिपयेषु दिनेषु वा कतिपयेषु घण्टेषु अपि सम्पन्नं कर्तुं शक्यते ।
द्वितीयं, स्वसेवाजालस्थलनिर्माणप्रणाली समृद्धविविधतां टेम्पलेट्-कार्यात्मकमॉड्यूलानि च प्रदाति । उपयोक्तारः स्वस्य आवश्यकतानां प्राधान्यानां च आधारेण उपयुक्तानि टेम्पलेट् चयनं कर्तुं शक्नुवन्ति, तथा च भिन्नव्यापार-आवश्यकतानां पूर्तये विविधानि कार्याणि, यथा ऑनलाइन-भण्डाराः, ब्लोग्, प्रपत्राणि इत्यादीनि लचीलेन योजयितुं शक्नुवन्ति
तदतिरिक्तं SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता अस्ति । यथा यथा व्यवसायस्य विकासः भवति तथा आवश्यकताः परिवर्तन्ते तथा तथा उपयोक्तारः तान्त्रिककठिनतानां चिन्ताम् विना कदापि वेबसाइट् उन्नयनं सुधारयितुम् च शक्नुवन्ति ।
तथापि SaaS स्वसेवाजालस्थलनिर्माणप्रणाल्याः परिपूर्णाः न सन्ति । व्यक्तिगत-अनुकूलनस्य दृष्ट्या यद्यपि एतत् किञ्चित् लचीलतां प्रदाति तथापि पूर्णतया अनुकूलित-विकसित-जालस्थलस्य तुलने तस्य कतिपयानि सीमानि भवितुम् अर्हन्ति अपि च, केषाञ्चन जटिलकार्यस्य विशिष्टोद्योगस्य आवश्यकतानां कृते स्वसेवाजालस्थलनिर्माणव्यवस्था आवश्यकतानां पूर्णतया पूर्तये न शक्नोति ।
सोहू इत्यस्य अभिनव-अवधारणायां प्रत्यागत्य, नवीन-प्रौद्योगिकीषु प्रवृत्तिषु च तस्य बलं SaaS स्व-सेवा-जालस्थल-निर्माण-प्रणालीनां विकासं अवगन्तुं नूतनं दृष्टिकोणं प्रदाति नवीनता न केवलं प्रौद्योगिक्याः अद्यतनं, अपितु चिन्तनस्य सेवाप्रतिमानस्य च परिवर्तनम् अस्ति ।
अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे केवलं निरन्तरं नवीनता एव उपयोक्तृन्, विपण्यभागं च जितुम् अर्हति । SaaS स्वसेवाजालस्थलनिर्माणप्रणालीनां प्रदातृणां अपि उत्तमाः अधिकप्रतिस्पर्धात्मकाः उत्पादाः सेवाश्च प्रदातुं निरन्तरं अन्वेषणं सुधारणं च आवश्यकम्।
उद्यमानाम् व्यक्तिगतप्रयोक्तृणां च कृते SaaS स्वसेवाजालस्थलनिर्माणप्रणालीं चयनं कुर्वन् तेषां स्वकीयानां आवश्यकतानां दीर्घकालीननियोजनस्य च पूर्णतया विचारः करणीयः केवलं सुविधायाः न्यूनव्ययस्य च कारणेन भवान् अन्धरूपेण चयनं कर्तुं न शक्नोति।
संक्षेपेण, SaaS स्वसेवाजालस्थलनिर्माणप्रणाली, वेबसाइटनिर्माणक्षेत्रे उदयमानशक्तिरूपेण, जनानां कृते सुविधां अवसरान् च आनयति। परन्तु तत्सह, अस्माभिः तस्य लाभहानिः अपि तर्कसंगतरूपेण अवलोकितव्याः, नवीनतायाः मार्गे निरन्तरं सुधारः, विकासः च कर्तव्यः |.