한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्जालयुगे जनानां सूचनाप्राप्तेः मार्गः बहुधा परिवर्तितः अस्ति । अन्तर्जालः सूचनायाः महत्त्वपूर्णः स्रोतः जातः, अन्तर्जालसूचनाप्राप्त्यर्थं बहुषु मार्गेषु अन्वेषणयन्त्राणि निःसंदेहं महत्त्वपूर्णं स्थानं धारयन्ति जनाः निवेशसम्बद्धसूचनाः अन्वेष्टुं अन्वेषणयन्त्राणां उपयोगं कुर्वन्ति, यत्र विपण्यप्रवृत्तिः, उद्योगविश्लेषणं, कम्पनीवित्तीयप्रतिवेदनानि इत्यादयः सन्ति ।
परन्तु अन्वेषणयन्त्रैः दत्ताः परिणामाः पूर्णतया वस्तुनिष्ठाः समीचीनाः च न भवन्ति । अन्वेषणयन्त्रस्य एल्गोरिदम्, श्रेणीतन्त्राणि च सूचनायाः क्रमं दृश्यतां च प्रभावितयन्ति । केचन आधिकारिकाः विश्वसनीयाः च निवेशसूचनाः तस्याः निम्नपदवीकारणात् उपेक्षिताः भवेयुः, यदा तु काश्चन अशुद्धाः वा भ्रामकाः वा सूचनाः तस्याः उच्चपदवीकारणात् अधिकं ध्यानं प्राप्नुवन्ति
यथा, "चतुर्थत्रिमासिकनिवेशरणनीति" इत्यस्य अन्वेषणकाले शीर्षपरिणामाः व्यावसायिकरूपेण प्रतीयमानाः परन्तु एकपक्षीयविश्लेषणाः भवितुम् अर्हन्ति ये केभ्यः संस्थाभिः स्वस्य उत्पादानाम् प्रचारार्थं प्रकाशिताः सन्ति यदि निवेशकाः विवेकं विना एतां सूचनां अवलम्बन्ते तर्हि तेषां निवेशनिर्णयः गलत् भवति ।
अन्वेषणयन्त्रविज्ञापनेन निवेशसूचनायाः प्राप्तौ अपि बाधा भविष्यति । केचन निवेशसंस्थाः अन्वेषणपरिणामेषु स्वस्य प्रचारसूचनाः प्रमुखतया दृश्यन्ते इति सशुल्कविज्ञापनस्य उपयोगं कर्तुं शक्नुवन्ति । एतेषु विज्ञापनेषु प्रायः उच्चप्रतिफलनस्य न्यूनजोखिमस्य च उपरि बलं दत्तं भवति, परन्तु वास्तविकतायां एतत् न भवेत् ।
तदतिरिक्तं अन्वेषणयन्त्राणां व्यक्तिगतं अनुशंसकार्यं निवेशसूचनायाः विविधतां अपि प्रभावितं कर्तुं शक्नोति । उपयोक्तुः अन्वेषण-इतिहासस्य, ब्राउजिंग्-अभ्यासस्य च आधारेण अन्वेषण-इञ्जिनं उपयोक्त्रे प्रासंगिक-सूचनाः अनुशंसयिष्यति । एतत् उपयोक्तृभ्यः किञ्चित्पर्यन्तं सुलभं भवति, परन्तु एतेन उपयोक्तारः सूचनाकोषे पतन्ति, केवलं सीमितमतानां सुझावानां च प्रवेशः अपि भवितुम् अर्हति
निवेशकानां कृते यदि ते जालसूचनासागरे बहुमूल्यनिवेशसूचनानि प्राप्तुम् इच्छन्ति तर्हि तेषां कृते कतिपयानि सूचनापरीक्षणपरिचयक्षमता आवश्यकी भवति।केवलं अवलम्बं मा कुरुतअन्वेषणयन्त्रक्रमाङ्कनम्, तथा च बहुविधसूचनास्रोतानां व्यापकविचारं कृत्वा गहनविश्लेषणं शोधं च कर्तुं आवश्यकम्।
तत्सह, प्रासंगिकविभागैः उद्योगैः च ऑनलाइननिवेशसूचनायाः पर्यवेक्षणं मानकीकरणं च सुदृढं कर्तव्यम्। मिथ्या भ्रामकसूचनायाः प्रसारस्य निवारणाय तथा निवेशकानां वैधाधिकारस्य हितस्य च रक्षणार्थं स्पष्टनियमानां निर्माणं कुर्वन्तु।
संक्षेपेण चतुर्थे त्रैमासिके निवेशलाभहानिघटनायाः पृष्ठतः सूचनासर्जने अन्वेषणयन्त्राणां प्रभावस्य अवहेलना कर्तुं न शक्यते। निवेशकानां सतर्कता, ऑनलाइन-सूचनायाः पूर्ण-उपयोगः, भ्रान्ति-भ्रमणं परिहरितुं, अधिक-सूचित-निवेश-निर्णयानां च आवश्यकता वर्तते ।