한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं आरएमबी विनिमयदरस्य स्थिरता अस्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् अनुकूलं मौद्रिकं वातावरणं प्रदाति। स्थिरः विनिमयदरः विदेशेषु विपण्येषु कार्यं कुर्वतीनां कम्पनीनां जोखिमं व्ययञ्च न्यूनीकर्तुं शक्नोति । यदा विनिमयदरस्य उतार-चढावः लघुः भवति तदा कम्पनयः अन्तर्राष्ट्रीयव्यापारनिपटानानि, निधिस्थापनं, अन्यकार्यक्रमं च कुर्वन् व्ययस्य लाभस्य च अधिकसटीकरूपेण अनुमानं कर्तुं शक्नुवन्ति, येन निर्णयनिर्माणस्य वैज्ञानिकता, स्थिरता च वर्धते
कृतेविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् कृते स्थिरविनिमयदरस्य अर्थः अस्ति यत् कच्चामालस्य क्रयणे, उत्पादने, प्रसंस्करणे, विक्रये च तेषां विनिमयदरजोखिमाः न्यूनीभवन्ति एतेन कम्पनीः उत्पादसंशोधनविकासयोः, विपण्यविस्तारस्य ब्राण्डनिर्माणस्य च विषये अधिकं ध्यानं दातुं शक्नुवन्ति, स्वस्य मूलप्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति ।
द्वितीयं, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् आरएमबी-विनिमयदरस्य स्थिरतायां अपि अस्य विकासस्य निश्चितः सकारात्मकः प्रभावः अभवत् । यथा यथा अधिकाधिकाः कम्पनयः स्वतन्त्रजालस्थलानां माध्यमेन विदेशेषु विपणानाम् अन्वेषणं कुर्वन्ति तथा तथा चीनस्य अन्तर्राष्ट्रीयव्यापारपरिमाणस्य विस्तारः निरन्तरं भवति, यत् अन्तर्राष्ट्रीयमौद्रिकव्यवस्थायां आरएमबी-संस्थायाः स्थितिं प्रभावं च वर्धयितुं साहाय्यं करोति
यदा चीनीसीमापार ई-वाणिज्यम् यथा यथा व्यापारः प्रबलतया विकसितः भवति तथा अन्तर्राष्ट्रीयव्यापारस्य मात्रा वर्धते तथा तथा अन्तर्राष्ट्रीयदेयतासु निपटानेषु च आरएमबी-उपयोगस्य आवृत्तिः तदनुसारं वर्धते। एतेन न केवलं आरएमबी-अन्तर्राष्ट्रीयकरणं प्रवर्तयितुं साहाय्यं भविष्यति, अपितु अन्तर्राष्ट्रीयविपण्ये आरएमबी-माङ्गं वर्धयिष्यति, येन आरएमबी-विनिमयदरस्य स्थिरतायाः समर्थनं भविष्यति
अपि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् प्रौद्योगिकी-नवीनता, व्यापार-प्रतिरूप-परिवर्तनानि च आनयन्ते, येन सम्बन्धित-घरेलु-उद्योगानाम् उन्नयनं, अनुकूलनं च किञ्चित्पर्यन्तं प्रवर्धितम् अस्तियथा तृप्त्यर्थम्विदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्योगस्य आवश्यकतानां पूर्तये रसदः, भुक्तिः, विपणनम् अन्ये च सहायकसेवाउद्योगाः स्वकीयानां प्रौद्योगिकीनां सेवाप्रतिमानानाञ्च नवीनतां सुधारं च निरन्तरं कुर्वन्ति, येन सम्पूर्णस्य उद्योगशृङ्खलायाः दक्षतायां प्रतिस्पर्धायां च सुधारः भवति
तत्सह एतेषां उद्योगानां उन्नयनं विकासं च अधिकं घरेलुविदेशीयनिवेशं आकर्षयितुं शक्नोति तथा च चीनस्य आर्थिकवृद्धिं अधिकं प्रवर्धयितुं शक्नोति।स्थिर आर्थिकवृद्धिः आरएमबी विनिमयदरस्य स्थिरतायाः आधारः अस्ति अतःविदेशं गच्छन् स्वतन्त्रं स्टेशनम्आरएमबी-विनिमयदरस्य स्थिरतायां अप्रत्यक्ष-प्रवर्धक-प्रभावः भवति ।
तथापि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम् आरएमबी-विनिमयदरस्य स्थिरतायाः सह सम्बन्धः सुचारुरूपेण न गतः । वास्तविकसञ्चालने अद्यापि केचन आव्हानाः समस्याः च सन्ति येषां समाधानं करणीयम् ।
एकतः अन्तर्राष्ट्रीय-आर्थिक-स्थितेः अनिश्चितता, व्यापार-संरक्षणवादस्य उदयः च प्रभावितुं शक्नोतिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् व्यावसायिकसञ्चालनं प्रभावितं भवति, यत् क्रमेण आरएमबी-विनिमयदरस्य स्थिरतां प्रभावितं करोति । यथा, केचन देशाः व्यापारप्रतिबन्धकपरिहारं स्वीकृत्य शुल्कबाधां वर्धयितुं शक्नुवन्ति, येन कम्पनीनां निर्यातव्ययः वर्धते, लाभस्य न्यूनता च भवति अस्मिन् सन्दर्भे कम्पनयः विदेशव्यापारे निवेशं न्यूनीकर्तुं शक्नुवन्ति अथवा केभ्यः विदेशीयबाजारेभ्यः व्यापारं निष्कासयितुं अपि शक्नुवन्ति, यस्य प्रतिकूलप्रभावः अन्तर्राष्ट्रीयव्यापारस्य परिमाणे आरएमबी-विनिमयदरे च भविष्यति
अपरं तु .विदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमानाम् मुद्राजोखिमप्रबन्धने अभावाः भवितुम् अर्हन्ति । विनिमयदरस्य उतार-चढावस्य जटिलतायाः अनिश्चिततायाः च कारणात् यदि कम्पनीषु प्रभावी विनिमयदरजोखिमप्रबन्धनरणनीतयः नास्ति तर्हि बृहत्तरविनिमयहानिः भवितुम् अर्हति एतेन न केवलं कम्पनीयाः लाभप्रदता प्रभाविता भविष्यति, अपितु कम्पनीयाः पूंजीशृङ्खलायां दबावः अपि भवितुम् अर्हति, येन सम्पूर्णस्य उद्योगस्य विकासः आरएमबी-विनिमयदरस्य स्थिरता च प्रभाविता भविष्यति
एतासां आव्हानानां निवारणाय सर्वकाराणां, व्यवसायानां, वित्तीयसंस्थानां च मिलित्वा प्रचारार्थं उपायानां श्रृङ्खलां स्वीकुर्वितुं आवश्यकता वर्ततेविदेशं गच्छन् स्वतन्त्रं स्टेशनम्आरएमबी विनिमयदरस्य स्थिरतायाः सह समन्वितः विकासः।
आर्थिकवृद्धिं स्थिरीकर्तुं सर्वकारेण स्थूल-आर्थिक-विनियमनं नियन्त्रणं च सुदृढं कर्तव्यं तथा च आरएमबी-विनिमयदरस्य स्थिरतायै ठोस-आधारं प्रदातव्यम् |.तत्सह, अन्तर्राष्ट्रीयव्यापारसहकार्यस्य सक्रियरूपेण प्रचारः, व्यापारसंरक्षणवादस्य विरोधः, तथा च सर्वकारेणविदेशं गच्छन् स्वतन्त्रं स्टेशनम् उद्यमाः उत्तमं अन्तर्राष्ट्रीयविपण्यवातावरणं निर्मान्ति। तदतिरिक्तं, सर्वकारः उद्यमविनिमयदरजोखिमप्रबन्धनविषये मार्गदर्शनं प्रशिक्षणं च सुदृढं कर्तुं शक्नोति तथा च उद्यमानाम् विनिमयदरजोखिमजागरूकतायाः प्रबन्धनक्षमतायां च सुधारं कर्तुं शक्नोति।
उद्यमाः स्वस्य मूलप्रतिस्पर्धां सुदृढां कुर्वन्तु तथा च अन्तर्राष्ट्रीयबाजारे प्रतिस्पर्धायाः चुनौतीनां च सामना कर्तुं उत्पादस्य गुणवत्तां ब्राण्डप्रभावं च सुधारयितुम् अर्हन्ति। तस्मिन् एव काले उद्यमैः विनिमयदरजोखिमप्रबन्धनव्यवस्था अपि स्थापयितव्या, सुधारणीया च तथा च विनिमयदरस्य उतार-चढावस्य कारणेन उत्पद्यमानं जोखिमं न्यूनीकर्तुं विनिमयदरस्य हेजिंग् कृते विविधवित्तीयसाधनानाम् उपयोगः करणीयः
वित्तीयसंस्थाः स्वप्रयत्नाः वर्धयितव्याः यत्...विदेशं गच्छन् स्वतन्त्रं स्टेशनम्उद्यमानाम् वित्तीयसमर्थनम्, अभिनववित्तीयउत्पादाः सेवाश्च, उद्यमानाम् कृते अधिकसुलभं कुशलं च विनिमयदरजोखिमप्रबन्धनसाधनं वित्तपोषणमार्गाः च।
संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम् आरएमबी-विनिमयदरस्य स्थिरतायाः सह परस्परं सुदृढीकरणं, परस्परं प्रभावकः च सम्बन्धः अस्ति । भविष्ये विकासे अस्माभिः अस्य सम्बन्धस्य महत्त्वं पूर्णतया अवगन्तुं, चुनौतीनां सक्रियरूपेण प्रतिक्रियां दातुं, प्रभावी उपायान् कर्तुं, द्वयोः समन्वितविकासस्य प्रवर्धनं कर्तुं, चीनस्य अर्थव्यवस्थायाः निरन्तरस्वस्थविकासाय अन्तर्राष्ट्रीयकरणप्रक्रियायां च अधिकं योगदानं दातुं आवश्यकता वर्तते .