한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तिमेषु वर्षेषु अन्तर्जालप्रौद्योगिक्याः तीव्रविकासेन सहसीमापार ई-वाणिज्यम् क्रमेण अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णः भागः भवति । अस्मिन् क्षेत्रे उदयमानाः आदर्शाः निरन्तरं उद्भवन्ति, येन उद्यमानाम् अधिकविकासस्य अवसराः, आव्हानानि च प्राप्यन्ते ।
पारम्परिकव्यापारप्रतिमानानाम् अपेक्षया,सीमापार ई-वाणिज्यम् अनेके लाभाः सन्ति। एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति । तत्सह व्यवहारव्ययः न्यूनीभवति, व्यवहारदक्षता च सुधरति ।व्यवसायाः उत्तीर्णाः भवितुम् अर्हन्तिसीमापार ई-वाणिज्यम्मञ्चः उपभोक्तृभिः सह प्रत्यक्षतया संवादं करोति व्यवहारं च करोति, येन मध्यवर्ती लिङ्क् न्यूनीकरोति, तस्मात् लाभान्तरं वर्धते च ।
तथापि,सीमापार ई-वाणिज्यम् केचन आव्हानानि अपि सन्ति। यथा - विभिन्नेषु देशेषु प्रदेशेषु च नियमेषु, विनियमेषु, करनीतिषु च भेदाः सन्ति, येन उद्यमानाम् संचालने केचन कष्टानि भवन्ति तदतिरिक्तं रसदव्यवस्थायां, वितरणं, भुगतानं, निपटनं च इत्यादिषु बहवः समस्याः सन्ति, येषु उद्यमानाम् निरन्तरं अनुकूलनं, सुधारं च करणीयम्
बर्कशायर हैथवे इत्यस्य प्रकरणं प्रति प्रत्यागत्य तस्य कार्यप्रदर्शने उतार-चढावः स्थूल-आर्थिक-वातावरणं निवेश-रणनीतिः इत्यादिभिः कारकैः सह निकटतया सम्बद्धः भवितुम् अर्हति अनिश्चितविपण्यवातावरणे कम्पनीनां तीव्रप्रतिस्पर्धायां अजेयरूपेण तिष्ठितुं तीक्ष्णदृष्टिः, लचीलप्रतिक्रियाक्षमता च आवश्यकी भवति
कृतेसीमापार ई-वाणिज्यम् उद्यमानाम् अपि विपण्यपरिवर्तनेषु ध्यानं दातव्यं, स्वरणनीतिषु, रणनीतिषु च निरन्तरं समायोजनं करणीयम् । उत्पादचयनस्य दृष्ट्या अस्माभिः विपण्यमागधानुसारं प्रतिस्पर्धात्मकं उत्पादं प्रारम्भं कर्तव्यम्। विपणनस्य प्रचारस्य च दृष्ट्या ब्राण्ड्-जागरूकतां उत्पाद-प्रकाशनं च वर्धयितुं विविध-माध्यमानां साधनानां च उपयोगे अस्माभिः उत्तमाः भवितुमर्हन्ति |
संक्षेपेण, बर्कशायर हैथवे इत्यस्य प्रदर्शनस्य उतार-चढावः वा...सीमापार ई-वाणिज्यम् उद्यमानाम् विकासः अस्मान् वदति यत् व्यापारजगति परिवर्तनं शाश्वतविषयः अस्ति। परिवर्तनस्य निरन्तरं अनुकूलतां कृत्वा नवीनतां विकासं च कृत्वा एव उद्यमाः स्थायिवृद्धिं लाभप्रदतां च प्राप्तुं शक्नुवन्ति।