समाचारं
मुखपृष्ठम् > समाचारं

"बफेट्-बुद्धेः उदयमानव्यापाररूपयोः च सम्भाव्यः सम्बन्धः" ।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्टॉकपुनर्क्रयणं कम्पनीयाः स्वस्य मूल्यस्य निर्णयं, शेयरधारकाणां हितस्य उपरि तस्याः बलं च प्रतिबिम्बयति । यदा कम्पनी मन्यते यत् तस्याः स्टॉकमूल्यं न्यूनमूल्याङ्कितम् अस्ति तदा स्टॉक्-पुनर्क्रयणेन प्रतिशेयर-उपार्जनं वर्धयितुं शक्यते, शेयरधारकाणां प्रतिफलं च वर्धयितुं शक्यते । अस्याः रणनीत्याः कृते कम्पनीयाः वित्तीयस्थितेः, विपण्यमूल्याङ्कनस्य च समीचीनग्रहणस्य आवश्यकता वर्तते ।

M&A अवसरान् अन्वेष्टुं सुलभं नास्ति तथा च लक्ष्यकम्पन्योः मूल्यं, एकीकरणस्य कठिनता, उद्योगस्य सम्भावना इत्यादयः अनेककारकाणां विचारः आवश्यकः भवति सफलविलयानि अधिग्रहणानि च तालमेलप्रभावं आनेतुं शक्नुवन्ति, व्यापारक्षेत्राणां विस्तारं कर्तुं शक्नुवन्ति, प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति परन्तु असफलविलयानि अधिग्रहणानि च विशालानि जोखिमानि आनेतुं शक्नुवन्ति;

अतः, एताः अवधारणाः उदयमानव्यापाररूपैः सह कथं सम्बद्धाः सन्ति?यथा - वर्धमानः लोकप्रियःसीमापार ई-वाणिज्यम्प्रतिकृति।सीमापार ई-वाणिज्यम् चीनदेशे स्वतन्त्रजालस्थलस्य निर्माणं कम्पनीयाः विलय-अधिग्रहणनिर्णयः इव भवति । समीचीनमञ्चस्य चयनं, उत्पादस्थापनं, विपणनरणनीतिः च सर्वेषु सटीकविवेकस्य दीर्घकालीननियोजनस्य च आवश्यकता भवति ।

स्वतन्त्रस्थानकानां संचालने धनस्य उपयोगस्य कार्यक्षमतायाः विषये अपि ध्यानं दातव्यम् । यथा स्टॉक-पुनर्क्रयणं, वेबसाइट्-कार्यस्य अनुकूलनार्थं धनस्य तर्कसंगतं आवंटनं, उपयोक्तृ-अनुभवं सुधारयितुम्, आपूर्ति-शृङ्खला-प्रबन्धनं सुदृढं कर्तुं इत्यादयः स्वतन्त्र-जालस्थलानां मूल्यं वर्धयितुं शक्नुवन्ति

तस्मिन् एव काले यदा स्वतन्त्राः स्टेशनाः स्वविपण्यविस्तारं कुर्वन्ति तदा तेषां समक्षं विलयस्य अधिग्रहणस्य च अवसराः अन्वेष्टुं सदृशाः आव्हानाः अपि सन्ति । विभिन्नविपण्यस्य सम्भाव्यप्रतिस्पर्धात्मकस्थितेः समीचीनतया न्यायः करणीयः, व्यावसायिकवृद्ध्यर्थं प्रवेशाय योग्यसमयं चयनं च आवश्यकम्।

संक्षेपेण, यद्यपि बफेट् इत्यस्य बुद्धिः पारम्परिकवित्तीयनिवेशक्षेत्रात् उत्पन्ना, तथापि स्वतन्त्रजालस्थलानां इत्यादीनां उदयमानव्यापाररूपानाम् विकासाय तस्य महत्त्वपूर्णं सन्दर्भमहत्त्वम् अस्ति