한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशव्यापारस्य विकासाय स्थिरं, सुरक्षितं, विश्वसनीयं च वातावरणं आवश्यकम् अस्ति । परन्तु दूरसञ्चार-धोखाधडस्य अस्तित्वेन अन्तर्राष्ट्रीयव्यापारस्य सामान्यक्रमे प्रभावः कृतः इति निःसंदेहम् । धोखाधड़ीव्यवहारः न केवलं उद्यमानाम् आर्थिकहितस्य हानिं करोति, अपितु विपण्यस्य ऋणव्यवस्थायाः अपि क्षतिं करोति ।
सूचनायुगे अन्तर्राष्ट्रीयव्यापारविनिमयाः व्यवहाराः च अधिकतया ऑनलाइनमञ्चेषु अवलम्बन्ते । परन्तु अन्तर्जालस्य मुक्तता अनिश्चितता च विदेशव्यापारकम्पनीनां दूरसञ्चार-धोखाधडस्य लक्ष्यं भवितुं अधिकं सम्भावना अपि करोति ।
यथा - अपराधिनः विदेशीयव्यापारकम्पनीभ्यः मालस्य वा भुक्तिं वा वञ्चयितुं शक्नुवन्ति, आदेशं कृत्वा, भुक्तिसूचनायां छेदनं कृत्वा, अन्यैः साधनैः च एतेन न केवलं उद्यमस्य प्रत्यक्षं आर्थिकहानिः भवति, अपितु तस्य दीर्घकालीनव्यापारप्रतिष्ठा सहकारीसम्बन्धाः च प्रभाविताः भवितुम् अर्हन्ति ।
तस्मिन् एव काले दूरसञ्चार-धोखाधडस्य प्रसारस्य कारणेन अन्तर्राष्ट्रीयक्रेतृणां चीनीयकम्पनीभिः सह सहकार्यस्य विषये अपि संशयः चिन्ता च उत्पन्ना अस्ति ते वञ्चनस्य भयात् आदेशान् न्यूनीकर्तुं शक्नुवन्ति, अथवा व्यवहारप्रक्रियायां अधिककठोरशर्ताः अग्रे स्थापयितुं शक्नुवन्ति, येन निःसंदेहं विदेशीयव्यापारकम्पनीनां परिचालनव्ययः जोखिमाः च वर्धन्ते
परन्तु अन्यदृष्ट्या प्रचण्डदूरसञ्चारधोखाधड़ी विदेशीयव्यापारकम्पनीनां कृते अपि अलार्मं ध्वनितवान्, येन तेषां सूचनासुरक्षासंरक्षणं जोखिमप्रबन्धनक्षमता च सुदृढं कर्तुं प्रेरितम्।
केचन दूरदर्शिनः विदेशीयव्यापारकम्पनयः संजालसुरक्षाप्रौद्योगिक्यां निवेशं वर्धयितुं आरब्धाः सन्ति तथा च लेनदेनस्य सुरक्षां विश्वसनीयतां च सुनिश्चित्य उन्नतगुप्तीकरणप्रौद्योगिकी, परिचयसत्यापनप्रणाली, जोखिमनिरीक्षणसॉफ्टवेयरं च प्रवर्तयितुं आरब्धाः सन्ति
तदतिरिक्तं दूरसञ्चार-धोखाधड़ी-द्वारा आनयितानां आव्हानानां सामना कर्तुं विदेशव्यापार-कम्पनीनां मध्ये सहकार्यं समीपं जातम् । ते संयुक्तरूपेण अनुभवं साझां कृत्वा उद्योगसङ्घटनं स्थापयित्वा धोखाधड़ीयाः जोखिमस्य प्रतिरोधं कुर्वन्ति ।
अस्मिन् क्रमे सर्वकारस्य अपि महत्त्वपूर्णा भूमिका अस्ति । प्रासंगिकविभागाः दूरसञ्चार-धोखाधड़ी-दमनं सुदृढं कुर्वन्ति, कानून-विनियम-सुधारं कुर्वन्ति, विदेशीयव्यापार-कम्पनीनां कृते अधिकं निष्पक्षं व्यवस्थितं च विपण्यवातावरणं निर्मान्ति च
तस्मिन् एव काले विदेशव्यापार-उद्यमानां सूचना-निर्माण-निर्माणं च सर्वकारः सक्रियरूपेण प्रवर्धयति तथा च उद्यमानाम् साइबर-जोखिम-निवारण-क्षमतायां सुधारं कर्तुं सहायतार्थं प्रासंगिकं प्रशिक्षणं मार्गदर्शनं च प्रदाति
विदेशीयव्यापारकम्पनीनां कृते अस्मिन् चुनौतीपूर्णवातावरणे विशिष्टतां प्राप्तुं तेषां न केवलं बाह्यसमर्थनस्य गारण्टीनां च उपरि अवलम्बनं करणीयम्, अपितु स्वतः एव आरम्भः करणीयः, व्यावसायिकरणनीतिषु निरन्तरं नवीनता, अनुकूलनं च करणीयम्
एकतः उद्यमानाम् कर्मचारिणां सुरक्षाशिक्षा प्रशिक्षणं च सुदृढं कर्तव्यं तथा च तेषां जोखिमजागरूकतायाः निवारणक्षमतायाश्च सुधारः करणीयः। प्रत्येकं कर्मचारीं सामान्यदूरसञ्चारधोखाधड़ीरणनीतिं ज्ञातुं समर्थं कुर्वन्तु तथा च प्रतिक्रियां दातुं ज्ञातुं शक्नुवन्ति।
अपरपक्षे उद्यमैः विविधविपण्यमार्गाणां सक्रियरूपेण विस्तारः करणीयः, एकस्मिन् विपण्ये ग्राहके वा निर्भरतां न्यूनीकर्तव्या । एवं प्रकारेण भवन्तः कस्मिंश्चित् विपण्ये धोखाधड़ी इत्यादीनां जोखिमानां सम्मुखीभवन्ति चेदपि अन्येषु विपण्येषु व्यापारद्वारा स्थिरविकासं स्थापयितुं शक्नुवन्ति ।
संक्षेपेण, यद्यपि दूरसंचार-धोखाधड़ी-प्रकरणेन विदेश-व्यापारे बहवः कष्टानि, आव्हानानि च आनयितानि, तथापि यावत् वयं समस्यायाः गम्भीरताम् पूर्णतया अवगन्तुं शक्नुमः, प्रभावी-प्रतिक्रिया-उपायान् च कर्तुं शक्नुमः, तावत् यावत् वयं संकटं अवसरेषु परिणमयितुं, विदेश-व्यापारं प्रवर्धयितुं च समर्थाः भविष्यामः, यत् उच्चतरं प्राप्तुं शक्नुमः | गुणवत्तां विकसयति।