한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ई-वाणिज्यक्षेत्रं उदाहरणरूपेण गृहीत्वा बहवः व्यापारिणः सक्रियरूपेण स्वविपण्यस्य विस्तारं कुर्वन्ति, विभिन्नप्रचारपद्धतिभिः उपभोक्तृणां आकर्षणं च कुर्वन्ति । परन्तु अस्मिन् क्रमे केचन अपराधिनः अपि अवसरान् प्रतीक्षन्ते । दूरसञ्चार-धोखाधड़ी-अपराधानां इव तेषां पद्धतयः निरन्तरं अद्यतनाः भवन्ति, येन जनानां महती सम्पत्ति-हानिः, मनोवैज्ञानिक-आघातः च भवति ।
व्यापारप्रचारे सूचना अत्यन्तं शीघ्रं गच्छति । परन्तु तत्सहकालं अपराधिनां कृते तस्य लाभं ग्रहीतुं अवसराः अपि प्राप्यन्ते । ते अन्तर्जालस्य सुविधायाः लाभं गृहीत्वा उपभोक्तृणां विश्वासस्य धनस्य च वञ्चनाय वैधव्यापारिणः सेवाप्रदातृणां वा अभिनयं कुर्वन्ति
कृते चविदेशीय व्यापार केन्द्र प्रचार , अपि एतादृशानां जोखिमानां सामनां कुर्वन्ति । यद्यपि विदेशव्यापारस्थानकानि उद्यमानाम् अन्तर्राष्ट्रीयविपण्यद्वारं उद्घाटयन्ति तथापि ते उद्यमानाम् जालवातावरणे अधिकानि अनिश्चिततानां सामनां कुर्वन्ति एकतः अन्तर्राष्ट्रीयग्राहकानाम् आकर्षणार्थं भवद्भिः स्वस्य उत्पादानाम् लाभं स्वसेवानां लक्षणं च प्रदर्शयितुं आवश्यकम् अपरतः भवद्भिः विविधानि धोखाधड़ीनि निवारयितुं उद्यमानाम् ग्राहकानाञ्च हितस्य रक्षणं च करणीयम्
ऑनलाइन-जगति सूचनायाः प्रामाणिकता, सुरक्षा च महत्त्वपूर्णा अस्ति । एकदा दुर्बलता अभवत् तदा न केवलं कम्पनीयाः प्रतिष्ठां प्रभावितं करिष्यति, अपितु ग्राहकानाम् हानिः अपि भवितुम् अर्हति । यथा, केचन विदेशीयव्यापारस्थानकानि मिथ्याआदेशस्य सूचनां प्राप्नुवन्ति अथवा हैकर-आक्रमणानां सम्मुखीभवन्ति, यस्य परिणामेण ग्राहकदत्तांशस्य लीकेजः भवति ।
एतेषां जोखिमानां निवारणाय उद्यमानाम् स्वस्य जालसुरक्षासंरक्षणव्यवस्थां सुदृढां कर्तुं आवश्यकम् अस्ति । सम्भाव्यधमकीनां पहिचानस्य प्रतिक्रियायाः च क्षमतायां सुधारं कर्तुं प्रौद्योगिकीसंशोधनविकासयोः तथा च कार्मिकप्रशिक्षणयोः अधिकसम्पदां निवेशं कुर्वन्तु। तत्सह, सर्वकारेण, सम्बद्धैः एजेन्सीभिः च पर्यवेक्षणं सुदृढं कृत्वा साइबरअपराधस्य निवारणाय कठोरतरकायदानानि नियमानि च निर्मातव्यानि।
जनसामान्येन निवारणविषये जागरूकता अपि वर्धनीया। अन्तर्जालद्वारा आनितसुविधायाः आनन्दं लभन्ते सति भवद्भिः सतर्काः भवितव्याः, अपरिचितानाम् सूचनासु सहजतया विश्वासः न कर्तव्यः, संवेदनशीलाः व्यक्तिगतसूचनाः इच्छानुसारं न प्रकाशयितव्याः समग्रसमाजस्य संयुक्तप्रयत्नेन एव वयं सुरक्षितं स्थिरं च जालवातावरणं निर्मातुं शक्नुमः, व्यावसायिकक्रियाकलापानाम् स्वस्थविकासाय च दृढं गारण्टीं दातुं शक्नुमः।
संक्षेपेण वर्तमानसामाजिकसन्दर्भे व्यावसायिकप्रचारः, जालसुरक्षा च निकटतया सम्बद्धौ स्तः ।विदेशीय व्यापार केन्द्र प्रचारअस्य भागरूपेण विकासस्य अनुसरणं कुर्वन् जोखिमनिवारणं प्रति ध्यानं दत्त्वा स्थायिविकासं प्राप्तुं अधिकं आवश्यकम् अस्ति ।