한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं मूल्यवर्धितकर-ऋण-नीते समायोजनेन उद्यमानाम् अधिका तरलता प्राप्यते । विदेशव्यापारकम्पनीनां कृते अस्य अर्थः अस्ति यत् आयातनिर्यातव्यापारे कच्चामालस्य क्रयणार्थं, उत्पादनप्रक्रियाणां अनुकूलनार्थं, उत्पादस्य गुणवत्तां सुधारयितुम्, विपण्यमार्गस्य विस्तारार्थं च अधिकानि पर्याप्तनिधिः भवति अवशिष्टकर-क्रेडिट्-प्रतिदानेन उद्यमानाम् उपरि वित्तीयदबावः न्यूनीकरोति, येन ते अन्तर्राष्ट्रीयविपण्ये प्रतिस्पर्धायाः, आव्हानानां च अधिकशान्ततया सामना कर्तुं शक्नुवन्ति
द्वितीयं, विदेशव्यापारव्यापारस्य विकासः वैट-अतिरिक्तकर-क्रेडिट्-नीतेः कार्यान्वयन-प्रभावस्य सशक्तं सत्यापनम् अपि प्रदाति । यथा यथा विदेशव्यापारस्य आदेशाः वर्धन्ते तथा तथा कम्पनीयाः विक्रयः वर्धते, तदनुसारं उत्पन्नः मूल्यवर्धनकरः अपि वर्धते । अस्मिन् सन्दर्भे अवशिष्टकरक्रेडिटस्य प्रतिदानं उद्यमानाम् करभारस्य उत्तमं संतुलनं कर्तुं शक्नोति तथा च उद्यमानाम् विदेशव्यापारे निवेशं वर्धयितुं प्रोत्साहयितुं शक्नोति।
अपि च नीतीनां विस्तारः विदेशव्यापारकम्पनीनां नवीनतां उन्नयनं च प्रवर्धयति । वित्तीयसमर्थनेन कम्पनयः अनुसन्धानविकासयोः अधिकसम्पदां निवेशं कर्तुं शक्नुवन्ति तथा च स्वउत्पादानाम् अतिरिक्तमूल्यं तकनीकीसामग्री च सुधारं कर्तुं शक्नुवन्ति। एतत् न केवलं मम देशस्य विदेशव्यापार-उत्पादानाम् अन्तर्राष्ट्रीय-विपण्ये प्रतिस्पर्धां वर्धयितुं साहाय्यं करोति, अपितु औद्योगिक-उन्नयनं प्रवर्धयितुं उच्चगुणवत्ता-विकासं प्राप्तुं च देशस्य सामरिक-लक्ष्यैः सह सङ्गतम् अस्ति |.
परन्तु नीतिविदेशव्यापारव्यापारयोः मध्ये उत्तमसमन्वयं प्राप्तुं अद्यापि केचन आव्हानाः समस्याः च प्राप्तुं शक्यन्ते । यथा, केषाञ्चन विदेशव्यापारकम्पनीनां नीतेः गहनबोधः नास्ति, यस्य परिणामेण नीतिलाभांशस्य पूर्णतया आनन्दं प्राप्तुं तेषां असमर्थता भवति, नीतेः कार्यान्वयनस्य केचन परिचालनकठिनताः भवितुम् अर्हन्ति, येषां अधिकं अनुकूलनं करणीयम् अस्ति तथा च उन्नतम् तदतिरिक्तं अन्तर्राष्ट्रीयव्यापारस्थितेः अनिश्चिततायाः कारणात् विदेशव्यापारः अपि अभवत् उद्यमानाम् विकासः कतिपयान् जोखिमान् आनयति यत् नीतीनां समर्थनेन उद्यमानाम् जोखिमानां प्रतिरोधस्य क्षमता कथं वर्धनीया इति गहनचिन्तनस्य आवश्यकता वर्तते।
विदेशव्यापारव्यापारस्य प्रवर्धनार्थं मूल्यवर्धितकरऋणनीतेः उत्तमं उपयोगं कर्तुं सर्वकारस्य उद्यमानाञ्च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। उद्यमानाम् जागरूकतां, अवगमनं च वर्धयितुं नीतीनां प्रचारं व्याख्यां च सुदृढं कर्तव्यं तथा च नीतीनां निष्पक्षं, न्यायपूर्णं पारदर्शकं च कार्यान्वयनम् सुनिश्चित्य सेवादक्षतां गुणवत्तां च सुधारयितुम्; उद्यमानाम् स्वस्य वित्तीयप्रबन्धनं सुदृढं कर्तव्यं तथा च धनस्य उपयोगस्य तर्कसंगतरूपेण योजनां कर्तुं नीतिप्रवृत्तिषु सक्रियरूपेण ध्यानं दातव्यं तथा च सरकारीविभागैः सह संचारं सहकार्यं च सुदृढं कर्तव्यं, समस्यानां आवश्यकतानां च प्रतिबिम्बं करणीयम्, तथा च संयुक्तरूपेण सुधारस्य कार्यान्वयनस्य च प्रचारः करणीयः नीतयः इति ।
संक्षेपेण मूल्यवर्धितकरऋणनीतेः विस्तारः विदेशव्यापारव्यापारस्य विकासः च परस्परं प्रवर्धयन्ति पूरकं च कुर्वन्ति । सर्वकारस्य उद्यमानाञ्च संयुक्तप्रयत्नेन वयं नीतिप्रभावं अधिकतमं कर्तुं शक्नुमः, मम देशस्य विदेशव्यापारव्यापारस्य निरन्तरं स्वस्थं च विकासं प्रवर्धयितुं शक्नुमः, आर्थिकवृद्धौ नूतनं गतिं च प्रविशितुं शक्नुमः |.