한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. नवीनता विदेशव्यापारे नूतनजीवनशक्तिं प्रविशति
अद्यतनयुगे आर्थिकविकासस्य प्रवर्धने नवीनता प्रमुखशक्तिः अभवत् । विदेशव्यापारक्षेत्रे नवीनता उत्पादस्य परिकल्पना, विपणनप्रतिमान, सेवासंकल्पना इत्यादिषु पक्षेषु प्रतिबिम्बिता भवति । निरन्तरं नवीनतायाः माध्यमेन विदेशीयव्यापारकम्पनयः विपण्यस्य विविधान् आवश्यकतान् पूर्तयितुं, उत्पादस्य प्रतिस्पर्धां वर्धयितुं, अन्तर्राष्ट्रीयविपण्यभागस्य विस्तारं कर्तुं च शक्नुवन्ति यथा, केचन कम्पनयः लक्ष्यग्राहकानाम् समीचीनस्थानं ज्ञातुं, उत्पादप्रचाररणनीतयः अनुकूलितुं, उल्लेखनीयपरिणामान् प्राप्तुं च बृहत्दत्तांशविश्लेषणस्य उपयोगं कृतवन्तः2. विदेशव्यापारे उद्यमशीलतायाः भावनायाः मूर्तरूपः
विदेशव्यापारस्य विकासाय उद्यमिनः साहसं दृढनिश्चयः च महत्त्वपूर्णाः कारकाः सन्ति । ते पारम्परिकचिन्तनं भङ्ग्य नूतनानां व्यापारप्रतिमानानाम्, संचालनपद्धतीनां च प्रयोगं कर्तुं साहसं कुर्वन्ति। उद्यमशीलतायाः प्रारम्भिकपदे बहवः लघुविदेशव्यापारकम्पनयः बहवः कष्टानां सामनां कृतवन्तः, परन्तु दृढविश्वासैः, लचीलैः सामनाकरणरणनीतिभिः च क्रमेण तेषां विपण्यां दृढं पदं प्राप्तम् एषा उद्यमशीलता न केवलं कम्पनीयाः कृते एव मूल्यं सृजति, अपितु सम्पूर्णे विदेशव्यापार-उद्योगे जीवनशक्तिं, नवीनविचारं च आनयति |.3. जनउद्यमस्य नवीनतायाः च सन्दर्भे विदेशव्यापारनीतिसमर्थनम्
विदेशव्यापारे सामूहिकउद्यमस्य नवीनतायाः च विकासाय सर्वकारेण प्राधान्यनीतीनां श्रृङ्खला प्रवर्तिता अस्ति एतेषु नीतिषु करमुक्तिः, वित्तीयसमर्थनं, व्यापारसुलभता इत्यादयः सन्ति । कर-कमीकरण-मुक्ति-नीतिभिः उद्यमानाम् परिचालन-व्ययस्य न्यूनीकरणं कृतम् अस्ति तथा च लाभ-मार्जिनस्य वर्धनेन उद्यमानाम् अनुसंधान-विकासस्य, उत्पादनस्य, विपण्य-व्यापार-सुविधायाः च दृढ-गारण्टी प्रदत्ता, सीमाशुल्क-निकासी-प्रक्रियाः सरलीकृताः, व्यापार-दक्षता च सुधारः4. प्रौद्योगिकी नवीनतायाः विदेशव्यापारस्य च एकीकरणम्
विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन सह नूतनाः प्रौद्योगिकयः निरन्तरं उद्भवन्ति, विदेशव्यापार-उद्योगेन सह गहनतया एकीकृताः च सन्ति । यथा, ई-वाणिज्यमञ्चानां उदयेन विदेशव्यापारव्यवहारः अधिकसुलभः, कार्यकुशलः च अभवत् ।सीमापार ई-वाणिज्यम् विदेशव्यापारवृद्धौ नूतनं उज्ज्वलस्थानं भवतु। तस्मिन् एव काले कृत्रिमबुद्धिः, ब्लॉकचेन् इत्यादीनां प्रौद्योगिकयः अपि आपूर्तिशृङ्खलाप्रबन्धने जोखिमप्रबन्धने च महत्त्वपूर्णां भूमिकां निर्वहन्ति, येन विदेशव्यापारस्य परिचालनदक्षतायां सुरक्षायां च सुधारः भवति5. अभिनवविदेशव्यापाराय प्रतिभाप्रशिक्षणस्य महत्त्वम्
विशेषतः विदेशव्यापारक्षेत्रे नवीनतायाः मूलसंसाधनं प्रतिभा अस्ति । पार-सांस्कृतिकसञ्चारकौशलं, अभिनवचिन्तनं, व्यावसायिकज्ञानं च सह व्यापकप्रतिभाः उद्यमानाम् अन्तर्राष्ट्रीयविकासाय दृढं समर्थनं दातुं शक्नुवन्ति। अतः विदेशव्यापार-उद्योगस्य अभिनव-विकासस्य प्रवर्धनार्थं प्रतिभा-प्रशिक्षणस्य सुदृढीकरणं, सम्पूर्ण-प्रतिभा-प्रशिक्षण-व्यवस्थायाः स्थापना च महत्त्वपूर्णा अस्ति6. सम्मुखीभूतानि आव्हानानि, सामनाकरणरणनीतयः च
यद्यपि सामूहिक उद्यमशीलता, नवीनता च विदेशव्यापाराय बहवः अवसरान् आनयत् तथापि तेषां समक्षं केचन आव्हानाः अपि सन्ति । भयंकरः विपण्यप्रतिस्पर्धा, वर्धमानः व्यापारसंरक्षणवादः, तीव्रप्रौद्योगिक्याः उन्नयनं च सर्वाणि विदेशीयव्यापारकम्पनीषु दबावं जनयन्ति । परन्तु यावत् उद्यमाः सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति, स्वस्य बलस्य निरन्तरं सुधारं कर्तुं शक्नुवन्ति तावत् ते स्पर्धायां अजेयः एव तिष्ठितुं शक्नुवन्ति । उदाहरणार्थं, वयं ब्राण्ड्-निर्माणं सुदृढं करिष्यामः तथा च प्रौद्योगिकी-नेतृत्वं निर्वाहयितुम् अन्तर्राष्ट्रीय-साझेदारैः सह सहकार्यं सुदृढं करिष्यामः; संक्षेपेण वक्तुं शक्यते यत् सामूहिक उद्यमशीलता, नवीनता च विदेशव्यापार-उद्योगाय नूतनान् विकासस्य अवसरान् आनयत् । एतया तरङ्गेन प्रेरिताः विदेशीयव्यापारकम्पनयः अवसरान् गृह्णीयुः, नवीनतां निरन्तरं कुर्वन्तु, स्वप्रतिस्पर्धां वर्धयन्तु, स्थायिविकासं प्राप्तुं, आर्थिकवृद्धौ अधिकं योगदानं च दातव्याः।