한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधारभूतसंरचनानिर्माणे निवेशः 3. जॉन्सनस्य सर्वकारस्य आर्थिकप्रोत्साहननीतेः महत्त्वपूर्णः भागः अस्ति। बृहत्-परिमाणेन आधारभूत-संरचना-निर्माणं, यथा मार्ग-सेतु-सञ्चार-जाल-आदिषु सुधारः, विस्तारः च, न केवलं प्रत्यक्षतया रोजगार-अवकाशान् सृजति, सम्बन्धित-उद्योगानाम् विकासं च प्रवर्धयितुं शक्नोति, अपितु सम्पूर्णस्य देशस्य आर्थिक-प्रतिस्पर्धां च वर्धयितुं शक्नोति परिवहनस्य स्थितिं सुधारयित्वा कम्पनीनां रसदव्ययः न्यूनीकर्तुं शक्यते, उत्पादानाम् परिवहनं विक्रयणं च अधिकतया कर्तुं शक्यते, विपण्यव्याप्तिः च विस्तारयितुं शक्यते तत्सह, उत्तमं आधारभूतसंरचना अधिकं घरेलुविदेशीयनिवेशं अपि आकर्षयति, क्षेत्रीय-अर्थव्यवस्थायाः समन्वितं विकासं च प्रवर्धयति ।
नवीन-उद्योगानाम् समर्थनम् अपरं प्रमुखं उपायम् अस्ति । द्रुतगत्या प्रौद्योगिकीविकासस्य युगे नवीनता आर्थिकवृद्धेः मूलचालकशक्तिः अभवत् । सर्वकारः कम्पनीभ्यः वित्तीयसमर्थनं, करप्रोत्साहनं, नीतिसमर्थनं च प्रदातुं अनुसन्धानविकासयोः निवेशं वर्धयितुं नूतनानां प्रौद्योगिकीनां, नवीनानाम् उत्पादानाम्, नवीनसेवानां च उद्भवं प्रवर्धयितुं प्रोत्साहयति। अभिनव-उद्योगानाम् विकासः न केवलं उच्च-मूल्य-वर्धित-रोजगारस्य निर्माणं कर्तुं शक्नोति, अपितु पारम्परिक-उद्योगानाम् परिवर्तनं, उन्नयनं च चालयितुं शक्नोति, येन सम्पूर्णस्य औद्योगिक-संरचनायाः स्तरस्य गुणवत्तायाः च सुधारः भवति |.
परन्तु एताः नीतयः एकान्ते न सन्ति; तेषु अन्तर्राष्ट्रीय-आर्थिक-स्थितौ परिवर्तनेन सर्वकारीय-निर्णय-प्रक्रियायां महत्त्वपूर्णः प्रभावः अभवत् । वैश्विकव्यापारप्रतिमानस्य समायोजनं, उदयमानानाम् अर्थव्यवस्थानां उदयः, अन्तर्राष्ट्रीयव्यापारघर्षणस्य तीव्रता च अन्तर्राष्ट्रीयविपण्ये यूके-देशस्य अभूतपूर्वप्रतिस्पर्धात्मकदबावस्य सामनां कृतवान् एतासां आव्हानानां सामना कर्तुं सर्वकारेण आन्तरिक-आर्थिक-वृद्धिं प्रोत्साहयित्वा स्वस्य आर्थिक-शक्तिं प्रतिस्पर्धां च सुधारयितुम् आवश्यकम् अस्ति ।
आन्तरिक आर्थिकसंरचनायाः समायोजनं नीतिप्रवर्तनस्य प्रवर्धनस्य अपि महत्त्वपूर्णं कारणम् अस्ति । यथा यथा पारम्परिक-उद्योगानाम् विकासः क्रमेण अटङ्कानां सामनां करोति तथा तथा आर्थिकवृद्ध्या नूतनानां शक्तिस्रोतानां आवश्यकता भवति । अभिनव-उद्योगाः आधारभूत-निर्माणं च न केवलं प्रत्यक्षतया आर्थिक-वृद्धिं प्रवर्धयितुं शक्नुवन्ति, अपितु सम्बन्धित-उद्योगानाम् समन्वित-विकासं चालयितुं, आर्थिक-संरचनायाः अनुकूलनं कर्तुं, स्थायि-आर्थिक-विकासं च प्राप्तुं शक्नुवन्ति
तदतिरिक्तं सामाजिकआवश्यकतानां परिवर्तनेन अपि सर्वकारः किञ्चित्पर्यन्तं कार्यवाही कर्तुं प्रेरयति । यथा यथा जनानां जीवनस्तरः सुदृढः भवति तथा तथा आधारभूतसंरचनायाः गुणवत्तायाः सुविधायाः च उच्चतराः आवश्यकताः स्थापिताः भवन्ति, यदा तु नवीन-उत्पादानाम् सेवानां च माङ्गलिका अपि वर्धते एतासां आवश्यकतानां पूर्तये, जनानां जीवनस्य गुणवत्तां सुधारयितुम्, सामाजिकस्थिरतां सुखं च वर्धयितुं सर्वकारीयनीतीनां उद्देश्यम् अस्ति ।
सारांशतः 3. जॉन्सन्-सर्वकारस्य आर्थिक-उत्तेजक-नीतयः बहु-कारकाणां संयुक्त-प्रभावेन प्रवर्तन्ते स्म परन्तु नीतेः कार्यान्वयनप्रभावस्य अद्यापि निरन्तरं व्यवहारे अवलोकनस्य मूल्याङ्कनस्य च आवश्यकता वर्तते येन वास्तविकस्थित्यानुसारं समायोजनं सुधारं च कर्तुं शक्यते येन निरन्तरं स्वस्थं च आर्थिकवृद्धिः स्थिरसामाजिकविकासः च प्राप्तुं शक्यते।