한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य विषयस्य चर्चायां वयं आर्थिकपक्षं उपेक्षितुं न शक्नुमः । जॉन्सन् प्रशासनकाले ब्रिटिश-अर्थव्यवस्थायाः अनेकाः आव्हानाः अभवन्, यथा ब्रेक्जिट्-पश्चात् व्यापारसमायोजनं, कोविड्-१९-महामारी-प्रभावः च । एताः आर्थिकसमस्याः जनानां जीवनस्तरं, रोजगारस्य स्थितिं च प्रत्यक्षतया प्रभावितवन्तः, येन केषाञ्चन जनानां सर्वकारेण प्रति सन्तुष्टिः न्यूनीभवति
नीतिनिर्माणं कार्यान्वयनञ्च जनसन्तुष्टेः प्रमुखं भवति । केषुचित् क्षेत्रेषु जॉन्सन्-सर्वकारस्य नीतयः जनस्य अपेक्षां पूर्णतया न पूरयन्ति स्म । यथा, स्वास्थ्यसेवा, शिक्षा, आवासः इत्यादिषु जनानां आजीविकायाः क्षेत्रेषु जनाः अपेक्षन्ते यत् सर्वकारः अधिकानि संसाधनानि, अधिकप्रभाविणीनि समाधानं च प्रदास्यति यदि एतेषु क्षेत्रेषु सर्वकारस्य कार्यप्रदर्शनं जनानां अपेक्षां पूरयितुं असफलं भवति तर्हि सहजतया असन्तुष्टिः भवति।
तत्सह सामाजिकसमताविषयेषु अपि बहु ध्यानं आकृष्टम् अस्ति । धनिक-दरिद्रयोः मध्ये विस्तारितः अन्तरः, सामाजिकसम्पदां विषमवितरणं च जनान् असन्तुष्टान् अनुभवितुं शक्नोति । विशेषतः कठिन आर्थिकसमये एषा अन्यायभावना अधिका अपि भवितुम् अर्हति ।
अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन जॉन्सन्-सर्वकारे अपि दबावः उत्पन्नः अस्ति । अन्तर्राष्ट्रीयमञ्चे ब्रिटेनस्य स्थितिः भूमिका च समायोजनं, अन्यैः देशैः सह तस्य सम्बन्धेषु परिवर्तनं च जनानां सर्वकारस्य मूल्याङ्कनं प्रभावितं कर्तुं शक्नोति
ज्ञातव्यं यत् मीडिया-रिपोर्ट्-जनमत-मार्गदर्शनस्य च जन-धारणासु प्रभावः भविष्यति । मीडियाद्वारा सर्वकारीयनीतीनां कार्याणां च व्याख्या मूल्याङ्कनं च जनानां धारणानां मनोवृत्तीनां च किञ्चित्पर्यन्तं आकारं ददाति ।
परन्तु सन्तुष्टेः न्यूनतायाः अभावेऽपि जॉन्सन्-सर्वकारस्य नीतीनां किञ्चित् समर्थनं अद्यापि वर्तते । अयं समर्थकसमूहः कतिपयेषु पक्षेषु सर्वकारस्य प्रयत्नाः उपलब्धयः च दृष्टवान् स्यात्, अथवा तेषां सर्वकारस्य नीतिविचारानाम् प्रति सहानुभूतिभावः स्यात्
अधिकस्थूलदृष्ट्या ब्रिटिशराजनैतिकव्यवस्थायाः लक्षणं जनानां सन्तुष्टिं अपि किञ्चित्पर्यन्तं प्रभावितं करोति । ब्रिटिशबहुदलव्यवस्था, शक्तिपरीक्षासन्तुलनतन्त्रं च निर्णयनिर्माणे शासनप्रक्रियायां च सर्वकारस्य अनेकानाम् बाधानां, आव्हानानां च सामनां करोति
सामान्यतया जॉन्सन्-सर्वकारेण ब्रिटिशजनानाम् सन्तुष्टौ परिवर्तनं जटिला घटना अस्ति, यत्र अर्थव्यवस्था, नीतिः, सामाजिकसमता, अन्तर्राष्ट्रीयस्थितिः, मीडियामतं, राजनैतिकव्यवस्था च इत्यादयः बहवः पक्षाः सन्ति एतेषां कारकानाम् गहनविश्लेषणेन यूके-देशस्य वर्तमानराजनैतिकसामाजिकस्थितिः अधिकतया अवगन्तुं साहाय्यं भविष्यति ।