한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमः,विदेशीय व्यापार केन्द्र प्रचार ग्रामीण-ई-वाणिज्य-प्रदर्शन-ग्रामस्य उत्पादानाम् एकं व्यापकं अन्तर्राष्ट्रीयं विपण्यं प्रदाति । वेबसाइट्-अन्तरफलकस्य अनुकूलनं कृत्वा, उत्पाद-प्रदर्शन-प्रभावं सुदृढं कृत्वा, सटीक-विपण्य-स्थापनं च कृत्वा विदेशीय-व्यापार-केन्द्राणि विश्वस्य सर्वेभ्यः क्रेतान् आकर्षयितुं शक्नुवन्ति यिवु-नगरस्य ग्रामीण-ई-वाणिज्य-प्रदर्शन-ग्रामस्य कृते अस्य अर्थः अस्ति यत् तेषां विशेष-उत्पादानाम्, यथा हस्तशिल्प-कृषि-उत्पादानाम्, वैश्विक-गमनस्य अवसरः भवति, येन विक्रयः वर्धते, ग्रामजनानां आय-स्तरः च सुदृढः भवति
द्वितीयं ग्राम्य-ई-वाणिज्यप्रदर्शनग्रामानां निर्माणं भवतिविदेशीय व्यापार केन्द्र प्रचार समृद्धं उत्पादसंसाधनं नवीनतायाः प्रेरणाञ्च प्रदाति। एतेषु प्रदर्शनग्रामेषु प्रायः अद्वितीयाः औद्योगिकलाभाः सांस्कृतिकविरासतां च सन्ति, तथा च स्थानीयलक्षणयुक्तानि उत्पादनानि उत्पादयितुं शक्नुवन्ति । विदेशव्यापारकेन्द्राणि एतेषां संसाधनानाम् पूर्णतया उपयोगं कर्तुं शक्नुवन्ति तथा च तीव्र-अन्तर्राष्ट्रीय-प्रतिस्पर्धायां विशिष्टतां प्राप्तुं विभेदित-उत्पाद-रेखाः निर्मातुं शक्नुवन्ति ।
भूयस्,विदेशीय व्यापार केन्द्र प्रचार प्रौद्योगिकी अनुभवश्च ग्रामीण ई-वाणिज्यप्रदर्शनग्रामानां कृते सन्दर्भं दातुं शक्नोति। यथा, वेबसाइटनिर्माणस्य, सर्चइञ्जिनस्य अनुकूलनस्य, सामाजिकमाध्यमविपणनस्य इत्यादीनां दृष्ट्या परिपक्वविदेशव्यापारजालस्थलेषु समृद्धः अनुभवः उन्नताः तकनीकीसाधनाः च सन्ति ग्रामीण ई-वाणिज्यप्रदर्शनग्रामाः एतेभ्यः अनुभवेभ्यः शिक्षितुं शक्नुवन्ति, स्वस्य ई-वाणिज्यसञ्चालनक्षमतासु सुधारं कर्तुं शक्नुवन्ति, विकासस्य गतिं च त्वरितुं शक्नुवन्ति।
तथापि साधयितुंविदेशीय व्यापार केन्द्र प्रचारग्रामीण ई-वाणिज्यप्रदर्शनग्रामैः सह प्रभावी एकीकरणम् अद्यापि केषाञ्चन आव्हानानां सम्मुखीभवति।
एकतः ग्राम्यक्षेत्रेषु ई-वाणिज्यप्रतिभानां तुल्यकालिकरूपेण अभावः अस्ति । यद्यपि सर्वकारीयसमर्थनं प्रशिक्षणं च अस्ति तथापि अन्तर्राष्ट्रीयदृष्ट्या व्यावसायिककौशलेन च सह ई-वाणिज्यप्रतिभानां संवर्धनं रात्रौ एव प्राप्तुं सुलभं न भवति। एतेन ग्रामीण-ई-वाणिज्य-प्रदर्शन-ग्रामेषु विदेशीय-व्यापार-केन्द्रैः सह सहकार्यं कुर्वन् पर्याप्त-तकनीकी-सञ्चालन-समर्थनस्य अभावः भवितुम् अर्हति, येन प्रचार-प्रभावः प्रभावितः भवति
अपरं तु ग्राम्यक्षेत्रेषु रसदव्यवस्था, वितरणव्यवस्था च पर्याप्तं सिद्धा नास्ति । विशेषतः केषाञ्चन उत्पादानाम् कृते यस्य उच्चसमयावश्यकता अस्ति यथा ताजाः कृषिजन्यपदार्थाः, रसदवेगः, सेवागुणवत्ता च उपभोक्तृणां क्रयणानुभवं प्रत्यक्षतया प्रभावितं कुर्वन्ति यदि रसदसमस्यायाः समाधानं कर्तुं न शक्यते तर्हि ग्रामीणे ई-वाणिज्यप्रदर्शनग्रामेषु उत्पादानाम् निर्यातविक्रयणं प्रतिबन्धयिष्यति।
तदतिरिक्तं ब्राण्ड्-निर्माणम् अपि महत्त्वपूर्णं आव्हानं वर्तते । यद्यपि ग्रामीण ई-वाणिज्यप्रदर्शनग्रामानां उत्पादाः विशिष्टाः सन्ति तथापि ब्राण्डजागरूकतायाः प्रतिष्ठायाश्च दृष्ट्या ते प्रायः परिपक्वब्राण्ड् इव उत्तमाः न भवन्ति अन्तर्राष्ट्रीयविपण्ये उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयितुं ब्राण्ड्-नियोजने, प्रचार-निर्माणे, परिपालने च बहुसंसाधनानाम् निवेशस्य आवश्यकता वर्तते ।
एतासां आव्हानानां निवारणाय सर्वकाराणां, व्यवसायानां, समाजस्य सर्वेषां क्षेत्राणां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।
सर्वकारेण ग्रामीणई-वाणिज्यप्रतिभानां संवर्धनं कर्तुं निवेशः वर्धयितव्यः तथा च व्यावसायिकप्रशिक्षणसंस्थानां परिचयस्य विश्वविद्यालयैः सह सहकार्यस्य च माध्यमेन कृषिं ई-वाणिज्यं च अवगन्तुं यौगिकप्रतिभानां समूहस्य संवर्धनं कर्तव्यम्। तत्सह, अस्माभिः ग्रामीण-रसद-अन्तर्निर्मित-संरचनानां निर्माणे सुधारः करणीयः, रसद-कम्पनीभिः सह सहकार्यं सुदृढं कर्तव्यम्, रसद-वितरण-जालस्य अनुकूलनं करणीयम्, रसद-दक्षतायां सेवा-गुणवत्तायां च सुधारः करणीयः |. तदतिरिक्तं ग्रामीणई-वाणिज्यब्राण्डनिर्माणस्य समर्थनं वर्धयितुं उद्यमानाम् प्रोत्साहनार्थं सर्वकारेण प्रासंगिकनीतयः अपि निर्मातव्याः।
उद्यमाः ग्रामीण-ई-वाणिज्य-प्रदर्शन-ग्रामेभ्यः तकनीकी-समर्थनं सेवां च प्रदातुं स्वस्य प्रौद्योगिकी-संसाधन-लाभानां लाभं ग्रहीतुं शक्नुवन्ति । यथा, केचन विदेशीयव्यापारकम्पनयः ग्राम्य-ई-वाणिज्यप्रदर्शनग्रामैः सह सहकारीसम्बन्धं स्थापयित्वा अन्तर्राष्ट्रीयविपण्यस्य संयुक्तरूपेण विकासं कर्तुं शक्नुवन्ति तथा च परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नुवन्ति तस्मिन् एव काले ई-वाणिज्य-मञ्च-कम्पनयः ग्रामीण-ई-वाणिज्य-प्रदर्शन-ग्रामानां कृते व्यक्तिगत-समाधानं प्रदातुं शक्नुवन्ति येन तेषां ब्राण्ड्-प्रभावं, विपण्य-प्रतिस्पर्धां च वर्धयितुं साहाय्यं भवति
समाजस्य सर्वे क्षेत्राः ग्रामीण-ई-वाणिज्यस्य विकासे अपि सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति । यथा, स्वयंसेवकाः ग्रामीण-ई-वाणिज्य-प्रदर्शन-ग्रामेभ्यः तकनीकी-प्रशिक्षण-परामर्श-सेवाः प्रदातुं शक्नुवन्ति, तथा च सामाजिक-अवधानं वर्धयितुं ग्राम्य-ई-वाणिज्यस्य प्रचारं, प्रतिवेदनं च मीडिया सुदृढं कर्तुं शक्नुवन्ति
संक्षेपेण, २.विदेशीय व्यापार केन्द्र प्रचार इदं यिवु ग्रामीण ई-वाणिज्यप्रदर्शनग्रामस्य विकासस्य पूरकं भवति । स्वस्वलाभाय पूर्णं क्रीडां दत्त्वा तेषां सम्मुखीभूतानि आव्हानानि अतिक्रम्य द्वयोः संयोजनेन ग्रामीण-आर्थिक-विकासे नूतन-जीवनशक्तिः प्रविशति, मम देशस्य ई-वाणिज्य-उद्योगस्य सशक्त-विकासः च प्रवर्तते इति अपेक्षा अस्ति |. भविष्ये विकासे वयं अधिकानि सफलप्रकरणाः द्रष्टुं ग्रामीणपुनरुत्थाने आर्थिकवैश्वीकरणे च अधिकं योगदानं दातुं प्रतीक्षामहे।