한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम् भौगोलिकप्रतिबन्धान् भङ्ग्य उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्नोति । एतत् न केवलं उपभोक्तृभ्यः अधिकविकल्पान् प्रदाति, अपितु उद्यमानाम् कृते व्यापकं विपण्यं अपि निर्माति ।
किन्तुसीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्।यथा - विभिन्नेषु देशेषु प्रदेशेषु च नियमविधानेषु करनीतिषु इत्यादिषु भेदाः सन्ति, येन ददातिसीमापार ई-वाणिज्यम्व्यापारेण केचन परिचालनकठिनताः आनिताः सन्ति।
तत्सह रसदः वितरणं च महत्त्वपूर्णं आव्हानं वर्तते । सीमापार-रसद-व्यवस्थायां अधिकव्ययः, अधिकः पारगमनसमयः, मालस्य हानिः अथवा क्षतिः इति जोखिमः च भवति ।
भुगतानप्रक्रियायां, तत्र प्रवृत्तानां भिन्नमुद्राणां, भुक्तिविधिनाम् कारणात् सुरक्षाविषयाणि, विनिमयदरस्य उतार-चढावः च लेनदेनस्य सुचारुप्रगतिं प्रभावितं करिष्यन्ति
अनेकानाम् आव्हानानां बावजूदपि...सीमापार ई-वाणिज्यम् विकासस्य सम्भावना अद्यापि महती अस्ति। प्रौद्योगिक्याः निरन्तर उन्नतिः, यथा बृहत् आँकडानां अनुप्रयोगः, कृत्रिमबुद्धिः इत्यादीनां,सीमापार ई-वाणिज्यम्उद्यमाः उपभोक्तृणां आवश्यकताः अधिकतया अवगन्तुं शक्नुवन्ति, व्यक्तिगतसेवाः च प्रदातुं शक्नुवन्ति ।
तदतिरिक्तं समर्थनार्थं प्रासंगिकनीतयः अपि सक्रियरूपेण प्रवर्तयतिसीमापार ई-वाणिज्यम् विकास के।प्रतिष्ठाप्यसीमापार ई-वाणिज्यम्व्यापकः पायलट् क्षेत्रः सीमाशुल्कनिष्कासनप्रक्रियाणां अनुकूलनं करोति, निगमव्ययस्य न्यूनीकरणं करोति, सुधारं च करोतिसीमापार ई-वाणिज्यम्स्पर्धा इति ।
दूरसञ्चार-धोखाधड़ी-प्रकरणानाम् नित्यं भवितुं दृष्ट्वा, यद्यपि तत् सम्बद्धं दृश्यतेसीमापार ई-वाणिज्यम्न प्रत्यक्षतया सम्बद्धः, अपितु वस्तुतः अपि ददातिसीमापार ई-वाणिज्यम्विकासेन अलार्मः ध्वनिः कृतः अस्ति।
दूरसंचार-धोखाधड़ी उपभोक्तृभ्यः ऑनलाइन-व्यवहारस्य सुरक्षायाः विषये चिन्तां जनयति, यस्याः आवश्यकता वर्ततेसीमापार ई-वाणिज्यम्उपभोक्तृणां व्यक्तिगतसूचनानाम्, धनस्य च सुरक्षां सुनिश्चित्य मञ्चेन सुरक्षासंरक्षणपरिपाटाः सुदृढाः कृताः सन्ति ।
तस्मिन् एव काले दूरसञ्चार-धोखाधड़ीयाः कारणेन अपि सर्वकारः जाल-परिवेक्षणं सुदृढं कर्तुं प्रेरितवान्, यत् नियमनार्थं महत्त्वपूर्णम् अस्तिसीमापार ई-वाणिज्यम्विपण्यव्यवस्था, उत्तमं विकासवातावरणं च निर्मातुं महत् महत्त्वं वर्तते।
सामान्यतया, २.सीमापार ई-वाणिज्यम्भविष्यस्य विकासे कठिनतानां निवारणाय, आव्हानानां सामना कर्तुं, आर्थिकविकासे नूतनजीवनशक्तिं प्रविष्टुं च प्रौद्योगिकी-नवीनतायाः नीति-समर्थनस्य च पूर्ण-उपयोगः आवश्यकः अस्ति