한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्उद्योगस्य द्रुतगतिना उदयः
सीमापार ई-वाणिज्यम् अन्तिमेषु वर्षेषु महत्त्वपूर्णाः विकासाः अभवन् । अन्तर्जालप्रौद्योगिक्याः निरन्तरं उन्नतिः, वैश्विकव्यापारः च अधिकाधिकं निकटः भवति,सीमापार ई-वाणिज्यम् आर्थिकवृद्ध्यर्थं नूतनं इञ्जिनं जातम् । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः मालस्य क्रयणं सुलभतया कर्तुं शक्नोति, तथैव कम्पनीभ्यः व्यापकं विपण्यस्थानं अपि प्रदातिविनिर्माण इत्यादीनां पारम्परिकानाम् उद्योगानां नीतिसमर्थनम्
विनिर्माण, थोक, खुदरा उद्योगेषु उद्यमाः नीतौ समाविष्टाः सन्ति तथा च मूल्यवर्धितकरक्रेडिटस्य पूर्णप्रतिदानं प्राप्नुवन्ति, येन एतेषु उद्यमानाम् उपरि वित्तीयदबावस्य निवारणे सहायकं भविष्यति तथा च औद्योगिक उन्नयनं नवीनविकासं च प्रवर्धयिष्यति। विनिर्माण-उद्योगस्य कृते एषा नीतिः उत्पादन-व्ययस्य न्यूनीकरणं, उद्यमानाम् प्रतिस्पर्धायां सुधारं कर्तुं, अनुसंधान-विकास-उत्पादने च अधिक-सम्पदां निवेशं कर्तुं समर्थं कर्तुं, विनिर्माण-उद्योगस्य उच्चस्तरीय-बुद्धिमत्-दिशि गन्तुं च प्रवर्तयितुं शक्नोतिसीमापार ई-वाणिज्यम्विनिर्माणादिउद्योगैः सह सहकारिविकासः
सीमापार ई-वाणिज्यम् विनिर्माण, थोक-खुदरा-उद्योगैः अन्यैः उद्योगैः सह निकटः समन्वयात्मकः सम्बन्धः अस्ति ।विनिर्माण उद्योगस्य कृतेसीमापार ई-वाणिज्यम्मालसम्पदां धनं प्रदाति, तथा...सीमापार ई-वाणिज्यम् एतत् विनिर्माण-उद्योगस्य विक्रय-मार्गान् विस्तृतं करोति । नीतीनां समर्थनेन एतत् समन्वयं अधिकं महत्त्वपूर्णं भविष्यति।नीतियुग्मम्सीमापार ई-वाणिज्यम्आपूर्ति श्रृङ्खला अनुकूलन
सीमापार ई-वाणिज्यम् सफलानि कार्याणि कुशल-आपूर्ति-शृङ्खला-व्यवस्थायाः अविभाज्यानि सन्ति । मूल्यवर्धितकर-क्रेडिट् पूर्णतया प्रतिदानस्य नीतिः आपूर्तिशृङ्खलायाः व्ययस्य न्यूनीकरणे सहायकं भविष्यति तथा च आपूर्तिशृङ्खलायाः परिचालनदक्षतायां सुधारं करिष्यति। यथा, रसदक्षेत्रे कम्पनयः रक्षितधनस्य उपयोगं रसदसुविधासु सुधारं कर्तुं, वितरणवेगं सेवागुणवत्तां च सुधारयितुम् अर्हन्तिदक्षिणःसीमापार ई-वाणिज्यम्प्रतिभाविकासस्य सकारात्मकः प्रभावः
नीतेः कार्यान्वयनम् अस्तिसीमापार ई-वाणिज्यम् उद्योगेन प्रतिभानां आकर्षणाय, संवर्धनाय च अनुकूलाः परिस्थितयः निर्मिताः सन्ति ।एकतः, कम्पनीनां प्रतिभाप्रशिक्षणे परिचये च निवेशार्थं अधिकानि धनराशिः सन्ति, अपरतः, उत्तमविकाससंभावनाः अपि अधिकानि उत्कृष्टप्रतिभाः आकर्षयन्ति यत् ते सम्मिलितुं शक्नुवन्ति;सीमापार ई-वाणिज्यम्क्षेत्रे, उद्योगस्य निरन्तर-नवीनीकरणाय, विकासाय च दृढं समर्थनं प्रदाति।आव्हानानि तथा सामनाकरणरणनीतयः
तथापि नीतिलाभांशं भोक्तुं,सीमापार ई-वाणिज्यम् केचन आव्हानानि अपि सन्ति। यथा तीव्रं विपण्यप्रतिस्पर्धा, बौद्धिकसम्पत्त्याः संरक्षणं, उपभोक्तृविश्वासः इत्यादयः विषयाः। एतेषां आव्हानानां निवारणाय,सीमापार ई-वाणिज्यम्उद्यमानाम् स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं, ब्राण्डनिर्माणं सुदृढं कर्तुं, उत्पादस्य गुणवत्तां सेवास्तरं च सुधारयितुम्, तत्सहकालं च विपण्यव्यवस्थां उपभोक्तृअधिकारं च निर्वाहयितुम् प्रासंगिककायदानानां नियमानाञ्च सक्रियरूपेण अनुपालनस्य आवश्यकता वर्तते।भविष्यस्य दृष्टिकोणम्
संक्षेपेण, विनिर्माण, थोक, खुदरा उद्योगेषु उद्यमाः अतिरिक्तमूल्यवर्धितकरक्रेडिट् पूर्णतया प्रतिदातुं नीतिं आनन्दयन्ति, यत् प्रदातिसीमापार ई-वाणिज्यम् विकासेन नूतनाः अवसराः आगताः। नीतीनां समर्थनेन, २.सीमापार ई-वाणिज्यम्उच्चगुणवत्तायुक्तविकासं अधिकं प्राप्तुं वैश्विक आर्थिकवृद्धौ व्यापारसमृद्धौ च अधिकं योगदानं दास्यति इति अपेक्षा अस्ति ।