한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीमापार ई-वाणिज्यम्सुविधाः आव्हानानि च आनयन्ति
सीमापार ई-वाणिज्यम्एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति ।
उद्यमानाम् कृते एतत् विपण्यप्रवेशस्य सीमां न्यूनीकरोति, ग्राहकवर्गस्य विस्तारं च करोति ।परन्तु सीमापार-रसद-व्यवस्था, भुक्ति-सुरक्षा, कानून-विनियम-भेदः इत्यादयः विषयाः अपि उद्यमानाम् कृते आव्हानानि आनयन्ति ।
नीतिसमर्थनेन उद्यमानाम् उपरि भारः न्यूनीकरोति
5. अस्य कदमस्य उद्देश्यं उद्यमानाम् विकासाय समर्थनं कर्तुं तेषां भारं न्यूनीकर्तुं च अस्ति।
अस्तिसीमापार ई-वाणिज्यम्करक्षेत्रे उद्यमानाम् परिचालनव्ययस्य न्यूनीकरणाय सर्वकारेण प्राधान्यकरनीतीनां श्रृङ्खला आरब्धा अस्ति ।तत्सह सीमाशुल्कनिष्कासनप्रक्रियाः सरलाः भवन्ति, व्यापारदक्षता च सुधारः भवति ।
विपण्यजीवनशक्तिवर्धनार्थं प्रमुखकारकाः
सीमापार ई-वाणिज्यम्उदयेन विपण्यस्य नवीनजीवनशक्तिः उत्तेजितः अस्ति ।
उद्यमाः विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां आवश्यकतानां पूर्तये उत्पादानाम् सेवानां च अनुकूलनं निरन्तरं कुर्वन्ति ।एतादृशी स्पर्धा उद्यमानाम् प्रतिस्पर्धां वर्धयितुं प्रेरयति, उद्योगस्य विकासं च प्रवर्धयति ।
आर्थिकवृद्धिं प्रवर्धयितुं महत्त्वपूर्णा भूमिका
सीमापार ई-वाणिज्यम्आर्थिकवृद्धौ नूतनं प्रेरणाम् अयच्छत् ।
एतत् बहूनां कार्याणां अवसरान् सृजति, तत्सम्बद्धानां उद्योगानां विकासं च चालयति ।तत्सह अन्तर्राष्ट्रीयव्यापारस्य सन्तुलनं विविधतां च प्रवर्धयति ।
भविष्यस्य विकासस्य प्रवृत्तयः सम्भावनाश्च
प्रौद्योगिक्याः निरन्तरं उन्नतिं नीतीनां निरन्तरसुधारेन च
सीमापार ई-वाणिज्यम्अस्य द्रुततरविकासः भविष्यति इति अपेक्षा अस्ति ।
कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकयः उपयोक्तृअनुभवं परिचालनदक्षतां च अधिकं सुधारयिष्यन्ति । उद्यमाः अवसरान् गृह्णीयुः, आव्हानानां सक्रियरूपेण प्रतिक्रियां दद्युः, स्थायिविकासं च प्राप्नुयुः । संक्षेपेण, २.
सीमापार ई-वाणिज्यम् 5. अस्य कदमस्य उद्देश्यं उद्यमविकासस्य समर्थनं, निगमभारस्य न्यूनीकरणं, बाजारस्य जीवनशक्तिं वर्धयितुं, आर्थिकवृद्धिं च प्रवर्धयितुं च अस्ति, एतत् महतीं क्षमतां जीवन्ततां च दर्शयति। एतत् न केवलं उद्यमानाम् कृते नूतनान् विकासस्य अवसरान् आनयति, अपितु आर्थिकवृद्धौ सामाजिकप्रगतेः च महत्त्वपूर्णं योगदानं ददाति ।