समाचारं
मुखपृष्ठम् > समाचारं

सामूहिक उद्यमशीलतायाः तरङ्गस्य अधः नूतनानां ई-वाणिज्यप्रतिमानानाम् उदयः सम्भावना च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं नूतनं ई-वाणिज्यप्रतिरूपं संसाधनानाम् एकीकरणं तथा च ऑनलाइन-मञ्चानां माध्यमेन उत्पादकान् उपभोक्तृन् च प्रत्यक्षतया संयोजयितुं, मध्यवर्ती-लिङ्कानां न्यूनीकरणे, व्ययस्य न्यूनीकरणे, कार्यक्षमतायाः सुधारणे च केन्द्रितम् अस्ति यथा, केचन कृषि-उत्पाद-ई-वाणिज्य-मञ्चाः कृषकान् उपभोक्तृभिः सह प्रत्यक्षतया संयोजयन्ति, कृषि-उत्पादानाम् ताजगीं मूल्य-लाभं च सुनिश्चितं कुर्वन्ति ।

तस्मिन् एव काले रसदस्य वितरणस्य च दृष्ट्या सटीकवितरणं प्राप्तुं बृहत्दत्तांशस्य, बुद्धिमान् प्रौद्योगिक्याः च उपयोगः भवति । उपभोक्तृणां आवश्यकतानुसारं उपभोगाभ्यासानां च अनुसारं पूर्वमेव विभिन्नक्षेत्रेषु मालस्य आरक्षणं भवति येन अल्पतमसमये वितरणं सुनिश्चितं भवति।

विपणनपद्धतेः दृष्ट्या सामाजिकमाध्यमाः, लाइव स्ट्रीमिंग् च महत्त्वपूर्णाः मार्गाः अभवन् । अन्तर्जालस्य प्रसिद्धानां ब्लोगर्-जनानाम् अनुशंसायाः साझेदारी च माध्यमेन उत्पादाः शीघ्रमेव ध्यानं विक्रयं च प्राप्तुं शक्नुवन्ति ।

परन्तु अस्य प्रतिरूपस्य समक्षं केचन आव्हानाः अपि सन्ति । यथा, गुणवत्तायाः पर्यवेक्षणं कठिनं भवति, तथा च केचन व्यापारिणः हीनानि उत्पादनानि उत्तम-उत्पादरूपेण प्रसारयितुं शक्नुवन्ति, विक्रय-उत्तर-सेवा-व्यवस्था पर्याप्तं सिद्धा नास्ति, उपभोक्तृ-अधिकार-हित-रक्षणे च केचन जोखिमाः सन्ति

return toसीमापार ई-वाणिज्यम्यद्यपि उपरि उल्लिखितस्य नूतनस्य ई-वाणिज्यप्रतिरूपस्य भिन्नं तथापि केषुचित् पक्षेषु समानम् अस्ति ।सीमापार ई-वाणिज्यम्कुशलरसदशास्त्रस्य सटीकविपणनरणनीत्याः च उपरि अवलम्बते ।

रसदस्य दृष्ट्या २.सीमापार ई-वाणिज्यम् अन्तर्राष्ट्रीययानस्य अनेकाः समस्याः समाधानं कर्तुं आवश्यकाः सन्ति, यथा विभिन्नदेशानां सीमाशुल्कनिकासी, रसदमानकाः च ।कार्यक्षमतां वर्धयितुं केचन...सीमापार ई-वाणिज्यम्शीघ्रं वितरणं प्राप्तुं पूर्वमेव लक्ष्यविपण्ये मालस्य आरक्षणार्थं कम्पनी स्वकीयः विदेशगोदामस्य स्थापनां कृतवती अस्ति ।

विपणने .सीमापार ई-वाणिज्यम् विभिन्नेषु देशेषु क्षेत्रेषु च उपभोक्तृणां लक्षणानाम् आधारेण व्यक्तिगतप्रचारयोजनानां विकासः आवश्यकः अस्ति ।अपि च सामाजिकमाध्यमानां उपयोगं कुर्वन्तु तथा च...सीमापार ई-वाणिज्यम्मञ्चस्य बृहत् आँकडा विश्लेषणं लक्ष्यग्राहकसमूहानां सटीकं स्थानं निर्धारयति ।

अपि,सीमापार ई-वाणिज्यम् नीतिविधानेषु, भुक्तिसुरक्षा, भाषासंस्कृतौ इत्यादिषु अपि आव्हानानां सम्मुखीभवति । विभिन्नेषु देशेषु भिन्नाः व्यापारनीतयः करव्यवस्थाः च सन्ति, येषु कम्पनीनां गहनबोधः, अनुपालनेन कार्यं च करणीयम् । भुक्तिप्रक्रियायाः सुरक्षा अपि उपभोक्तृणां ध्यानस्य केन्द्रबिन्दुः अस्ति, तकनीकीसमर्थनं च सुदृढीकरणस्य आवश्यकता वर्तते । भाषायां संस्कृतिषु च भेदाः दुर्बलसञ्चारं, अशुद्धं उत्पादस्थापनं, विक्रयपरिणामान् च प्रभावितं कर्तुं शक्नुवन्ति ।

राज्यपरिषद्द्वारा निर्गतनीतिः अस्तिसीमापार ई-वाणिज्यम् विकासः उत्तमं स्थूलवातावरणं प्रदाति।नवीनतां प्रोत्साहयति इति वातावरणं प्रवर्धयतिसीमापार ई-वाणिज्यम् उद्यमाः निरन्तरं नूतनानां व्यापारप्रतिमानानाम्, परिचालनरणनीतीनां च अन्वेषणं कुर्वन्ति । नीतिषु समर्थनपरिपाटाः, यथा करप्रोत्साहनं वित्तीयसमर्थनं च, व्यावसायिकव्ययस्य न्यूनीकरणे सहायतां कर्तुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धासु सुधारं कर्तुं शक्नुवन्ति ।

भविष्ये प्रौद्योगिक्याः निरन्तर उन्नतिः नीतिषु च अधिकसुधारेन सहसीमापार ई-वाणिज्यम् अस्य द्रुततरं स्वस्थतरं च विकासं भविष्यति इति अपेक्षा अस्ति । वैश्वीकरणस्य प्रवृत्तेः अन्तर्गतं २.सीमापार ई-वाणिज्यम्अन्तर्राष्ट्रीयव्यापारस्य महत्त्वपूर्णः भागः भविष्यति, आर्थिकवृद्धौ उपभोक्तृकल्याणे च अधिकं योगदानं दास्यति।