समाचारं
मुखपृष्ठम् > समाचारं

जॉन्सन्-सरकारीनीतीनां उदयमानानाम् आर्थिकप्रतिमानानाम् च परस्परं संयोजनम्

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधारभूतसंरचनानिर्माणे निवेशं उदाहरणरूपेण गृहीत्वा एतेन कदमेन विभिन्नानां आर्थिकक्रियाकलापानाम् अधिकं ठोसः मञ्चः स्थापितः अस्ति । विस्तृताः मार्गाः, अधिककुशलाः रसदजालाः च मालस्य परिसञ्चरणाय सुविधाजनकाः परिस्थितयः प्रददति तथा च सीमापारव्यापारस्य विकासं परोक्षरूपेण प्रवर्धयन्ति

नवीन-उद्योगानाम् समर्थनं कुर्वन्ति नीतयः वसन्त-वायुः इव भवन्ति, येन अनेके नवीन-व्यापार-प्रतिमानाः जन्म प्राप्यन्ते । अस्मिन् वातावरणे .सीमापार ई-वाणिज्यम्लचीलतायाः, नवीनतायाः च कारणेन अस्य मृत्तिकायाः ​​समृद्धिः प्राप्ता अस्ति ।

एताः नीतयः न केवलं स्थूलस्तरस्य आर्थिकपरिदृश्यस्य आकारं ददति, अपितु सूक्ष्मस्तरस्य उद्यमानाम् व्यक्तिनां च कृते अधिकानि अवसरानि, आव्हानानि च प्रदास्यन्तिप्रवृत्तानां कृतेसीमापार ई-वाणिज्यम्क्षेत्रे उद्यमिनः कृते सर्वकारीयसमर्थनस्य अर्थः अधिकसंसाधनं व्यापकं विपण्यस्थानं च ।

तथापि अवसराः प्रायः आव्हानैः सह आगच्छन्ति । नीतीनां समर्थनेन विपण्यस्पर्धा अधिकाधिकं तीव्रा अभवत् ।सीमापार ई-वाणिज्यम्उद्यमानाम् उग्रविपण्ये विशिष्टतां प्राप्तुं स्वस्य मूलप्रतिस्पर्धायां निरन्तरं सुधारं कर्तुं सेवागुणवत्तां अनुकूलितुं च आवश्यकता वर्तते।

तत्सह नीतिकार्यन्वयनस्य प्रभावः तत्कालं न भवति । वास्तविककार्यन्वयनप्रक्रियायां भवन्तः विविधानां कष्टानां प्रतिरोधस्य च सामना कर्तुं शक्नुवन्ति । यथा - धनस्य आवंटनं उचितं वा परियोजना सुचारुतया प्रगच्छति वा इति परीक्षणार्थं समयस्य अभ्यासस्य च आवश्यकता भवति ।

संक्षेपेण वक्तुं शक्यते यत् जॉन्सन् प्रशासनस्य नीतयः सङ्गताः आसन्सीमापार ई-वाणिज्यम् तथा अन्ये उदयमानाः आर्थिकप्रतिमानाः परस्परं संवादं कृत्वा आर्थिकविकासस्य नूतनं अध्यायं संयुक्तरूपेण लिखन्ति। आगामिषु दिनेषु अधिकानि सकारात्मकपरिवर्तनानि परिणामानि च द्रष्टुं वयं प्रतीक्षामहे।