समाचारं
मुखपृष्ठम् > समाचारं

"नवीन-ई-वाणिज्यप्रवृत्तीनां सामाजिकपरिवर्तनस्य च मध्ये गुप्तः कडिः"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीमापार ई-वाणिज्यम् एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया प्राप्तुं शक्नोति । पूर्वं क्रेतुं कठिनाः विशेषाः उत्पादाः अधुना मूषकस्य क्लिक् करणेन एव भवतः द्वारे वितरितुं शक्यन्ते । एतेन न केवलं उपभोक्तृविकल्पाः समृद्धाः भवन्ति, अपितु सांस्कृतिकविनिमयः, एकीकरणं च प्रवर्तते ।

उद्यमानाम् कृते .सीमापार ई-वाणिज्यम् तस्मै व्यापकं विपण्यं प्रदाति। स्थानीयबाजारे प्रतिस्पर्धायां सीमिताः न भवन्ति, कम्पनयः वैश्विकरूपेण स्वउत्पादानाम् प्रचारं कर्तुं शक्नुवन्ति, अधिकसंभाव्यग्राहकानाम् कृते च प्राप्तुं शक्नुवन्ति । एतेन निःसंदेहं उद्यमानाम् विकासाय नूतनाः अवसराः प्राप्यन्ते, परन्तु आव्हानानि अपि आनयन्ति । यथा - विभिन्नदेशानां क्षेत्राणां च नियमविनियमानाम् निवारणं कथं करणीयम्, रसदवितरणयोः समस्यानां समाधानं कथं करणीयम् इत्यादयः ।

स्थूल-आर्थिकदृष्ट्या .सीमापार ई-वाणिज्यम् अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्तयति स्म । एतत् व्यापारव्ययस्य न्यूनीकरणं करोति, व्यापारदक्षतां वर्धयति, वैश्विकसंसाधनानाम् इष्टतमविनियोगं च प्रवर्धयति । तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम्रसदः, भुक्तिः, वित्तीयसेवा इत्यादीनां सम्बन्धिनां उद्योगानां विकासमपि चालितवान् अस्ति ।

तथापि,सीमापार ई-वाणिज्यम् विकासः सुचारुरूपेण न गतवान्। तान्त्रिककठिनताः, ऋणजोखिमः, विक्रयपश्चात्सेवा इत्यादयः समस्याः अद्यापि विद्यन्ते । उदाहरणार्थं, संजालसुरक्षाविषयेषु उपभोक्तृसूचनायाः लीकेजः भवितुम् अर्हति तथा च उपभोक्तृविश्वासं प्रभावितं कर्तुं शक्यते, विभिन्नेषु देशेषु भुक्तिविधिषु मुद्रानिपटानेषु च भेदाः व्यवहारेषु कतिपयानि असुविधानि अपि आनयन्ति

अनेकानाम् आव्हानानां बावजूदपि...सीमापार ई-वाणिज्यम् भविष्यम् अद्यापि आशापूर्णम् अस्ति। प्रौद्योगिक्याः नीतिसमर्थनस्य च निरन्तरं उन्नतिं कृत्वा एताः समस्याः क्रमेण समाधानं प्राप्नुयुः इति मम विश्वासः।सीमापार ई-वाणिज्यम्वैश्विक अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, जनानां जीवने अधिकसुविधां लाभं च आनयिष्यति।

संक्षेपेण, २.सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन यद्यपि विकासप्रक्रियायां काश्चन समस्याः सन्ति तथापि तया आनयन्तः अवसराः प्रभावाः च उपेक्षितुं न शक्यन्ते । अस्माभिः एतत् परिवर्तनं सक्रियरूपेण आलिंगितव्यं, तस्य लाभानाम् पूर्णतया उपयोगः करणीयः, आर्थिकविकासः सामाजिकप्रगतिः च प्रवर्धनीया ।