한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तथापि एषः आरम्भः एव । यदा वयं अग्रे पश्यामः तदा वयं पश्यामः यत् अधिका सम्भावना टैप् कर्तुं प्रतीक्षते। अर्थात् अन्तर्राष्ट्रीयविपणेन सह एकीकृत्य कृषिजन्यपदार्थाः विश्वे गन्तुं दद्युः।
सीमापार ई-वाणिज्यम् उदयमानव्यापारप्रतिरूपत्वेन वैश्विकव्यापारस्य प्रतिमानं क्रमेण परिवर्तयति । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, उपभोक्तृभ्यः विश्वस्य सर्वेभ्यः उत्पादेभ्यः सहजतया क्रयणं कर्तुं शक्नोति । कृषिजन्यपदार्थानाम् अस्य अर्थः अधिकानि अवसरानि, आव्हानानि च।
प्रथमः,सीमापार ई-वाणिज्यम् कृषिजन्यपदार्थानाम् विक्रयक्षेत्रस्य महतीं विस्तारं कर्तुं शक्नोति ।न पुनः आन्तरिकविपण्यं यावत् सीमितं, माध्यमेनसीमापार ई-वाणिज्यम्मञ्चः, उच्चगुणवत्तायुक्ताः कृषिजन्यपदार्थाः अन्तर्राष्ट्रीयग्राहकानाम् क्षितिजं प्रविष्टुं विभिन्नदेशेषु क्षेत्रेषु च जनानां आवश्यकतानां पूर्तये अवसरं प्राप्नुवन्ति।
तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् कृषिजन्यपदार्थानाम् ब्राण्ड्-मूल्यं अपि वर्धयितुं शक्नोति । अन्तर्राष्ट्रीयविपण्ये ब्राण्ड्-प्रतिबिम्बं महत्त्वपूर्णम् अस्ति । उत्तमब्राण्ड्-निर्माणस्य प्रचारस्य च माध्यमेन कृषि-उत्पादाः एकां अद्वितीयं प्रतिबिम्बं स्थापयित्वा अधिक-उपभोक्तृणां ध्यानं विश्वासं च आकर्षयितुं शक्नुवन्ति ।
परन्तु कृषिजन्यपदार्थानाम् लक्ष्यं प्राप्तुं...सीमापार ई-वाणिज्यम् क्षेत्रे सफलता सुलभा न भवति। एकतः कृषिजन्यपदार्थानाम् गुणवत्तायाः, सुरक्षायाः च कठोरतायां गारण्टी आवश्यकी अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च कृषिजन्यपदार्थानां कृते भिन्नाः गुणवत्तामानकाः सन्ति तथा च निरीक्षणस्य निरोधस्य च आवश्यकताः सन्ति, येन उत्पादकानां विक्रेतृणां च प्रासंगिकविनियमानाम् सख्तीपूर्वकं अनुसरणं करणीयम् येन उत्पादाः अन्तर्राष्ट्रीयमानकानां अनुपालनं कुर्वन्ति इति सुनिश्चितं भवति।
अपरपक्षे रसदव्यवस्था, आपूर्तिशृङ्खलाप्रबन्धनम् अपि प्रमुखम् अस्ति । कृषिजन्यपदार्थाः नाशवन्तः नाजुकाः च भवन्ति, अतः परिवहनकाले समुचितं तापमानं, आर्द्रता, पैकेजिंग् च सुनिश्चित्य उत्पादानाम् ताजगी, अखण्डता च सुनिश्चिता भवति तस्मिन् एव काले कुशलं आपूर्तिशृङ्खलाप्रबन्धनं उत्पादपरिवहनसमयं न्यूनीकर्तुं, व्ययस्य न्यूनीकरणं, ग्राहकसन्तुष्टिं च सुधारयितुं शक्नोति ।
तदतिरिक्तं सांस्कृतिकभाषाभेदाः अपि बाधाः भवितुम् अर्हन्ति । विभिन्नेषु देशेषु प्रदेशेषु च भिन्नाः आहारव्यवहाराः, उपभोगसंकल्पनाः, सांस्कृतिकपरम्पराः च भिन्नाः सन्ति । सीमापारविक्रयणं कुर्वन् लक्षितविपण्यस्य सांस्कृतिकपृष्ठभूमिं उपभोक्तृणां आवश्यकतां च पूर्णतया अवगन्तुं लक्षितोत्पादप्रचारं विपणनं च कर्तुं आवश्यकम्।
कृषिजन्यपदार्थानाम् उत्तमप्रवर्धनार्थम्सीमापार ई-वाणिज्यम् उद्योगस्य विकासाय सर्वकारस्य उद्यमानाञ्च सक्रियकार्याणि कर्तुं आवश्यकता वर्तते।कृषिजन्यपदार्थेषु निवेशं वर्धयितुं सर्वकारः प्रासंगिकनीतिः प्रवर्तयितुं शक्नोतिसीमापार ई-वाणिज्यम् समर्थने वित्तीयसमर्थनं प्रदातुं, सीमाशुल्कनिष्कासनप्रक्रियाणां अनुकूलनं, पर्यवेक्षणस्य सुदृढीकरणम् इत्यादयः सन्ति । उद्यमाः स्वक्षमतासुधारं निरन्तरं कुर्वन्तु, ब्राण्डनिर्माणं सुदृढं कुर्वन्तु, आपूर्तिशृङ्खलाप्रबन्धनस्य अनुकूलनं कुर्वन्ति, सेवागुणवत्ता च सुधारं कुर्वन्ति।
संक्षेपेण यद्यपि कृषिजन्यपदार्थाःसीमापार ई-वाणिज्यम् अग्रे बहवः आव्हानाः सन्ति, परन्तु प्रौद्योगिक्याः निरन्तरं उन्नतिं सर्वेषां पक्षानां संयुक्तप्रयत्नेन च भविष्यस्य उज्ज्वलाः सम्भावनाः सन्तिअस्माकं तत् माध्यमेन विश्वासयितुं कारणम् अस्तिसीमापार ई-वाणिज्यम्अस्मिन् सेतुद्वारा कृषिजन्यपदार्थाः अन्तर्राष्ट्रीयविपण्ये अधिकं तेजस्वीरूपेण प्रकाशन्ते।