한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यत्वे अन्तर्जालप्रौद्योगिकी तीव्रगत्या विकसिता अस्ति, येन व्यवसायेभ्यः व्यक्तिभ्यः च बहवः सुविधाः प्राप्यन्ते । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली एकः विशिष्टः प्रतिनिधिः अस्ति, यः वेबसाइटनिर्माणं अधिकं सुलभं कुशलं च करोति । तस्मिन् एव काले सामाजिकसुरक्षापरिपाटाः अपि निरन्तरं सुदृढाः क्रियन्ते, यथा सार्वजनिकसुरक्षाअङ्गानाम् वित्तीयसंस्थानां च निकटसहकार्यं, दूरसञ्चारधोखाधड़ी-अपराधानां प्रसारं निवारयितुं द्रुत-जाँचः, धनस्य निरोधः च एतौ असम्बद्धौ इव पक्षौ वस्तुतः सम्भाव्यतया सम्बद्धौ स्तः ।
SAAS स्वसेवाजालस्थलनिर्माणप्रणाली उद्यमानाम् व्यक्तिनां च कृते प्रदर्शनमञ्चं निर्माति, सूचनाप्रसारणं आदानप्रदानं च प्रवर्धयति । परन्तु तत्सह सूचनासुरक्षाजोखिमाः अपि भवितुम् अर्हन्ति । सार्वजनिकसुरक्षासंस्थानां वित्तीयसंस्थानां च सहकार्यं जालवातावरणस्य सुरक्षां किञ्चित्पर्यन्तं सुनिश्चित्य दृढं समर्थनं प्रदाति। यथा, पूंजीप्रवाहस्य निरीक्षणं सुदृढं कृत्वा वेबसाइटनिर्माणसम्बद्धानि अवैधवित्तीयक्रियाकलापाः समये एव आविष्कृत्य निबद्धुं शक्यन्ते एतादृशः सहकार्यः न केवलं दूरसञ्चार-धोखाधडस्य निवारणे सहायकः भविष्यति, अपितु SAAS स्वसेवा-जालस्थल-निर्माण-प्रणाल्याः स्वस्थ-विकासाय उत्तमं वातावरणं अपि निर्मास्यति |.
अन्यदृष्ट्या SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां लोकप्रियतायाः कारणात् अधिकानि कम्पनयः शीघ्रमेव ऑनलाइनव्यापारं स्थापयितुं समर्थाः अभवन् । अस्य अर्थः व्यापारिकक्रियाकलापस्य वृद्धिः, अतः वित्तीयसुरक्षायाः अधिका आवश्यकता । सार्वजनिकसुरक्षासंस्थानां वित्तीयसंस्थानां च मध्ये सहकार्यं एतेषां लेनदेनानाम् अधिकं विश्वसनीयं रक्षणं दातुं शक्नोति तथा च ऑनलाइनव्यापारेषु उपयोक्तृणां विश्वासं वर्धयितुं शक्नोति। क्रमेण एतेन अधिकाः कम्पनयः स्वव्यापारस्य विस्तारार्थं SAAS स्वसेवाजालस्थलनिर्माणप्रणालीं उपयोक्तुं चयनं कर्तुं अपि प्रोत्साहयिष्यन्ति।
तदतिरिक्तं सास् स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासेन प्रासंगिककायदानानां, विनियमानाम्, पर्यवेक्षणतन्त्राणां च निरन्तरं सुधारः अपि प्रेरितः अस्ति उपयोक्तृणां वैधाधिकारस्य हितस्य च रक्षणार्थं उद्योगस्य विकासस्य नियमनार्थं च सर्वकारेण नीतीनां श्रृङ्खला जारीकृता अस्ति यदा सार्वजनिकसुरक्षासंस्थाः वित्तीयसंस्थाः च एताः नीतयः कार्यान्वन्ति तदा ते SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः संचालनस्य प्रभावीरूपेण निरीक्षणं प्रबन्धनं च कर्तुं शक्नुवन्ति। एकदा उल्लङ्घनस्य आविष्कारः जातः चेत् विपण्यव्यवस्थां सामाजिकनिष्पक्षतां च निर्वाहयितुम् शीघ्रमेव उपायाः कर्तुं शक्यन्ते ।
संक्षेपेण, एसएएस स्वसेवाजालस्थलनिर्माणव्यवस्थायाः सार्वजनिकसुरक्षासंस्थानां वित्तीयसंस्थानां च सहकार्यस्य सुदृढीकरणस्य च मध्ये परस्परं सुदृढीकरणं परस्परं प्रभावकं च सम्बन्धः अस्ति यदा द्वयोः एकत्र विकासः भवति तदा एव ते संयुक्तरूपेण सामाजिकप्रगतिः समृद्धिः च प्रवर्तयितुं शक्नुवन्ति ।