한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जालस्थलनिर्माणप्रणाल्याः व्यवसायेभ्यः व्यक्तिभ्यः च जालस्थलनिर्माणस्य सुविधाजनकः मार्गः प्राप्यते, परन्तु अपराधिभिः अपि तेषां उपयोगः कर्तुं शक्यते । ते नकलीजालस्थलानि स्थापयित्वा धोखाधड़ीं कर्तुं शक्नुवन्ति, यथा औपचारिकवित्तीयसंस्थानां, ई-वाणिज्यमञ्चानां इत्यादीनां नकलीकरणं, उपयोक्तृभ्यः व्यक्तिगतसूचनाः धनं च प्रदातुं प्रलोभयितुं
तकनीकीदृष्ट्या दूरसञ्चार-धोखाधड़ीयां प्रायः जटिलजाल-प्रौद्योगिक्याः उपयोगः भवति यदि वेबसाइट-निर्माण-प्रणाल्याः विकास-अनुरक्षण-प्रक्रियायां सुरक्षा-अवरोधाः सन्ति तर्हि अपराधिभिः सहजतया तस्य शोषणं भविष्यति एतेषु दुर्बलतासु उपयोक्तृप्रमाणीकरणदोषाः, अपर्याप्तदत्तांशगोपनम् इत्यादयः सन्ति ।
तदतिरिक्तं जालपरिवेक्षणस्य दृष्ट्या दूरसञ्चार-धोखाधडस्य दमनं निरन्तरं सुदृढं कृतम् अस्ति, परन्तु जालस्थलनिर्माणप्रणालीनां नियमनं प्रबन्धनं च उपेक्षितुं न शक्यते केषुचित् लघुजालस्थलनिर्माणसेवाप्रदातृषु कठोरसमीक्षातन्त्रस्य अभावः भवितुम् अर्हति, येन अवैध-अवैध-जालस्थलानि सुलभतया निर्मातुं शक्यन्ते ।
एतासां आव्हानानां निवारणाय अस्माकं बहुषु मोर्चेषु प्रयत्नानाम् आवश्यकता वर्तते। सर्वप्रथमं वेबसाइट् निर्माणप्रणालीप्रदातृभिः प्रौद्योगिकीसंशोधनविकासः सुदृढः करणीयः, प्रणाल्याः सुरक्षां स्थिरतां च सुधारयितुम्, नियमितरूपेण सुरक्षापरीक्षणं अद्यतनीकरणं च कर्तव्यम् तस्मिन् एव काले वेबसाइटनिर्मातृणां वैधानिकं अनुपालनं च सुनिश्चित्य सम्पूर्णं उपयोक्तृसमीक्षातन्त्रं स्थापितं भवति ।
उपयोक्तृणां कृते तेषां आत्मरक्षणस्य विषये जागरूकतां वर्धयितुं वैधजालस्थलानां, नकलीजालस्थलानां च परिचयं शिक्षितुं आवश्यकम्। वेबसाइटनिर्माणव्यवस्थायाः उपयोगं कुर्वन् प्रासंगिककायदानानि, विनियमाः, सेवासम्झौतानि च अनुसरणं कुर्वन्तु, तथा च किमपि अवैधकार्यं न कुर्वन्तु ।
सरकारीविभागैः पर्यवेक्षणं सुदृढं कर्तव्यं, प्रासंगिकनीतयः नियमाः च निर्मातव्याः, वेबसाइटनिर्माणप्रणालीउद्योगस्य विकासस्य नियमनं च कर्तव्यम्। अवैधजालस्थलनिर्माणक्रियाकलापानाम् उपरि दमनं तीव्रं कुर्वन्तु, तथैव प्रचारं शिक्षां च सुदृढं कुर्वन्तु येन जनसमूहस्य संजालसुरक्षायाः अवगमनं सुदृढं भवति।
संक्षेपेण यद्यपि दूरसञ्चार-धोखाधड़ी, वेबसाइट-निर्माण-व्यवस्था च द्वौ भिन्नौ क्षेत्रौ दृश्यन्ते तथापि जालसुरक्षायाः सामाजिकशासनस्य च दृष्ट्या तेषां निकटसम्बन्धः अस्ति सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं सुरक्षितं विश्वसनीयं च जालवातावरणं निर्मातुं शक्नुमः, जनानां वैधाधिकारस्य हितस्य च रक्षणं कर्तुं शक्नुमः।