한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिक्याः तीव्रप्रगत्या अन्तर्जालः जनानां जीवनस्य कार्यस्य च अनिवार्यः भागः अभवत् । अङ्कीकरणस्य अस्मिन् तरङ्गे व्यावसायिकानां व्यक्तिनां च स्वप्रतिमानां प्रदर्शनार्थं, उत्पादानाम् अथवा सेवानां प्रचारार्थं स्वकीयानि जालपुटानि निर्मातुं आवश्यकता वर्धमाना अस्ति वेबसाइट् निर्माणपद्धतयः अपि निरन्तरं विकसिताः सन्ति, पारम्परिकं मैनुअल् कोडिंग् इत्यस्मात् आरभ्य अद्यतनविविधसुलभसाधनं प्रणालीं च तेषु SAAS स्वसेवाजालस्थलनिर्माणप्रणाली क्रमेण स्वस्य अद्वितीयलाभैः सह उद्भूतवती अस्ति
SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उद्भवेन जालस्थलनिर्माणस्य सीमा बहु न्यूनीकृता अस्ति । अस्मिन् उपयोक्तृभ्यः व्यावसायिकप्रोग्रामिंगज्ञानं कौशलं च आवश्यकं नास्ति, सरलेन ड्रैग् एण्ड् ड्रॉप्, क्लिक् इत्यादिभिः कार्यैः शीघ्रं सुन्दरं व्यावहारिकं च जालपुटं निर्मातुं शक्यते निःसंदेहं लघुमध्यम-उद्यमानां व्यक्तिगत-उद्यमिणां च कृते एतत् महत् वरदानम् अस्ति येषां तकनीकीपृष्ठभूमिः नास्ति परन्तु वेबसाइट्-निर्माणस्य आवश्यकता वर्तते |.
परन्तु SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः विकासः सुचारुरूपेण न प्रचलति । विकासप्रक्रियायां तस्य सामना केषाञ्चन आव्हानानां समस्यानां च सामना भवति । उदाहरणार्थं, केषाञ्चन SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीनां कार्याणि उपयोक्तृणां व्यक्तिगत-आवश्यकतानां पूर्तये पर्याप्तं परिपूर्णानि न भवेयुः; जालपुटम् ।
अस्मिन् समये नवीनतानीतेः भूमिका विशेषतया महत्त्वपूर्णा भवति । अभिनवसंस्थागततन्त्राणां प्रस्तावः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासाय अधिकं शिथिलं लचीलं च नीतिवातावरणं प्रदाति। सर्वकारः उद्यमानाम् प्रौद्योगिकी-नवीनीकरणं प्रतिरूप-नवाचारं च कर्तुं प्रोत्साहयति, तथा च उपयोक्तृणां आवश्यकतानां उत्तम-पूर्तये SAAS-स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः कार्याणां निरन्तरं अनुकूलनं सुधारं च प्रवर्धयति तस्मिन् एव काले उद्यमशीलतायाः नवीनतायाः च कृते सार्वजनिकसेवानां सुदृढीकरणेन एसएएस स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोक्तृभ्यः अधिकं समर्थनं सहायतां च प्राप्यते सास् स्वसेवाजालस्थलनिर्माणप्रणाल्याः उपयोगे उपयोक्तृणां क्षमतां स्तरं च सुधारयितुम् उपयोक्तृभ्यः वेबसाइटनिर्माणस्य तकनीकीप्रशिक्षणं, परामर्शसेवाः इत्यादीनि प्रदातुं सर्वकारः सार्वजनिकसेवामञ्चं निर्माति
उद्यमशीलतायाः नवीनतायाः च वित्तीयकरसमर्थनं वर्धमानेन सास् स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासे प्रबलं गतिः प्रविष्टा अस्ति। करप्रोत्साहनस्य, वित्तीयसहायता इत्यादीनां माध्यमेन सर्वकारः उद्यमानाम् व्यक्तिनां च वेबसाइटनिर्माणव्ययस्य न्यूनीकरणाय वेबसाइटनिर्माणदक्षतायाः सुधारणाय च SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः उपयोगं कर्तुं प्रोत्साहयति। एतेन न केवलं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः लोकप्रियतां अनुप्रयोगं च प्रवर्तयितुं साहाय्यं भविष्यति, अपितु अन्तर्जालमाध्यमेन अधिकान् लघुमध्यम-आकारस्य उद्यमानाम्, व्यक्तिगत-उद्यमीनां च प्रचारः भविष्यति, येन तेषां उद्यमशीलता-स्वप्नानां साकारीकरणं भविष्यति |.
संक्षेपेण, नवीनतानीतिभिः SAAS स्वसेवाजालस्थलनिर्माणप्रणालीनां विकासाय उत्तमाः बाह्यस्थितयः निर्मिताः सन्ति । SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः एतेषां नीति-अवकाशानां पूर्ण-उपयोगः करणीयः, निरन्तरं स्वस्य नवीनतां सुधारयितुम्, उपयोक्तृभ्यः अधिक-उच्च-गुणवत्तायुक्ताः, सुविधाजनकाः, सुरक्षिताः च वेबसाइट-निर्माण-सेवाः प्रदातव्याः, डिजिटल-निर्माणस्य आर्थिक-विकासस्य च प्रवर्धनार्थं अधिकं योगदानं दातव्यम्