한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. ब्रिटेनस्य बहुविधाः दुविधाः
ब्रेक्जिट् इत्यनेन व्यापारनियमेषु परिवर्तनं, सीमानियन्त्रणेषु समायोजनं च इत्यादीनां विषयाणां श्रृङ्खला आगताः । कोविड्-१९ महामारी ब्रिटिशजनस्वास्थ्यव्यवस्थायां अर्थव्यवस्थायां च महतीं प्रभावं कृतवती अस्ति, अनेके व्यापाराः बन्दाः अभवन्, बेरोजगारी-दरः अपि वर्धितः अस्ति । आर्थिकमन्दतायाः कारणेन सर्वकारीयवित्तं तनावग्रस्तं जातम्, समाजकल्याणसुरक्षायाः उपरि दबावः अपि अभवत् ।2. उदयमानप्रौद्योगिकीनां विकासः
एतेषु चुनौतीपूर्णेषु कालेषु उदयमानाः प्रौद्योगिकीः निरन्तरं उद्भवन्ति । क्लाउड् कम्प्यूटिङ्ग् आधारितं सेवाप्रतिमानं क्रमेण मुख्यधारायां जातम्, यत्र उद्यमानाम् सुविधाजनकजालस्थलनिर्माणसेवाः प्रदाति इति प्रौद्योगिकी अपि अस्ति अस्याः प्रौद्योगिक्याः जटिलसङ्केतज्ञानस्य आवश्यकता नास्ति, तथा च उपयोक्तारः सरलसञ्चालनद्वारा स्वकीयानि जालपुटानि निर्मातुं शक्नुवन्ति, येन कम्पनीयाः जालपुटस्य निर्माणस्य व्ययः समयः च बहु न्यूनीकरोति3. प्रौद्योगिक्याः अर्थव्यवस्थायाश्च मध्ये अन्तरक्रिया
नूतनानां प्रौद्योगिकीनां उद्भवेन प्रायः अर्थव्यवस्थायां गहनः प्रभावः भवति । इयं सुविधाजनकं वेबसाइटनिर्माणप्रौद्योगिकी लघुमध्यम-उद्यमानां कृते अधिकविकासस्य अवसरान् प्रदाति । ते न्यूनतया मूल्येन उत्पादानाम् सेवानां च प्रदर्शनं कर्तुं शक्नुवन्ति तथा च विपण्यमार्गस्य विस्तारं कर्तुं शक्नुवन्ति। तत्सह, ई-वाणिज्यस्य विकासं अपि प्रवर्धयति, आर्थिकवृद्धौ नूतनं गतिं प्रविशति च ।4. समाजे प्रौद्योगिक्याः व्यापकः प्रभावः
अर्थव्यवस्थायाः प्रचारस्य अतिरिक्तं एषा वेबसाइटनिर्माणप्रौद्योगिक्याः सामाजिकस्तरस्य अपि सकारात्मकः प्रभावः भवति । एतत् व्यक्तिगत-उद्यमिनां कृते एकं मञ्चं प्रदाति येन सृजनशीलतां विचारं च धारयन्तः अधिकाः जनाः तान् व्यवहारे स्थापयितुं शक्नुवन्ति। शिक्षाक्षेत्रे एतत् ऑनलाइन शैक्षिकसंसाधनानाम् एकीकरणं प्रसारणं च सुलभं करोति तथा च शिक्षिकाणां कृते अधिकविकल्पान् प्रदाति।5. प्रौद्योगिक्याः सर्वकारीयशासनस्य च सम्बन्धः
अनेकानाम् आव्हानानां सम्मुखे स्थितस्य जॉन्सन् प्रशासनस्य कृते उदयमानाः प्रौद्योगिकीः अपि केचन समाधानाः दातुं शक्नुवन्ति । यथा, एतस्य सुविधाजनकस्य वेबसाइटनिर्माणप्रौद्योगिक्याः उपयोगेन, सर्वकारीयनीतयः सूचनाः च अधिकतया प्रसारयितुं शक्यन्ते तथा च जनसामान्येन सह संचारः, अन्तरक्रिया च वर्धयितुं शक्यते। तस्मिन् एव काले बृहत्-दत्तांश-विश्लेषण-आदि-माध्यमेन वयं सामाजिक-आवश्यकतानां अधिकतया अवगन्तुं शक्नुमः, अधिक-सटीक-नीतयः निर्मातुं च शक्नुमः ।6. भविष्यस्य सम्भावनाः आव्हानानि च
यद्यपि एषा जालस्थलनिर्माणप्रविधिः बहवः लाभाः प्रदाति तथापि केनचित् आव्हानेन सह अपि आगच्छति । यथा, दत्तांशसुरक्षायाः गोपनीयतासंरक्षणस्य च विषयाः गम्भीरतापूर्वकं ग्रहीतुं आवश्यकाः सन्ति । यथा यथा प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा समाजस्य सेवां स्वस्थतया स्थायिरूपेण च कथं सुनिश्चितं कर्तव्यम् इति अस्माभिः चिन्तनीयः प्रश्नः। संक्षेपेण, अद्यतन-चुनौत्य-युगे अस्माभिः न केवलं विविध-कठिनतानां सामना कर्तव्यः, अपितु समाजस्य निरन्तर-प्रगतिः, विकासः च प्राप्तुं उदयमान-प्रौद्योगिकीभिः आनयितानां अवसरानां ग्रहणे अपि कुशलाः भवेयुः |.