समाचारं
मुखपृष्ठम् > समाचारं

"जॉन्सनस्य सर्वकारस्य अधीनं प्रौद्योगिकी सामाजिकपरिवर्तनं च"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रौद्योगिकी नवीनतायाः तरङ्गः

विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासः विश्वस्य पुनः आकारं ददाति, अङ्कीयप्रौद्योगिक्याः व्यापकप्रयोगः च सामाजिकप्रगतेः प्रवर्धने प्रमुखशक्तिः अभवत् अस्मिन् क्रमे विविधाः नवीनाः प्रौद्योगिकयः मञ्चाः च निरन्तरं उद्भवन्ति, येन उद्यमानाम् व्यक्तिनां च कृते अभूतपूर्वाः अवसराः प्राप्यन्ते ।

SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणालीं उदाहरणरूपेण गृह्यताम्, एषा अनेकेषां उद्यमिनः लघु-मध्यम-आकारस्य च उद्यमानाम् सुविधाजनकं कुशलं च वेबसाइट-निर्माण-समाधानं प्रदाति । गहनं तकनीकीज्ञानं विना उपयोक्तारः सरलसञ्चालनद्वारा पूर्णतया कार्यात्मकं सुन्दरं च जालस्थलं निर्मातुम् अर्हन्ति । एतेन न केवलं जालस्थलस्य निर्माणस्य सीमां व्ययः च न्यूनीकरोति, अपितु कार्यक्षमतायाः अपि महती उन्नतिः भवति, येन कम्पनयः स्वस्य प्रतिबिम्बं उत्पादं च अन्तर्जालस्य शीघ्रं प्रदर्शयितुं शक्नुवन्ति

जॉन्सन् प्रशासनस्य प्रतिक्रियारणनीतिः

प्रौद्योगिकी-नवीनतायाः कारणेन आगतानां परिवर्तनानां सम्मुखीभूय जॉन्सन्-सर्वकारेण उपायानां श्रृङ्खला कृता । एकतः वैज्ञानिक-प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धयितुं, नवीनतां प्रोत्साहयितुं, उच्चगुणवत्तायुक्तानां वैज्ञानिक-प्रौद्योगिकी-प्रतिभानां संवर्धनं च, अपरतः, उदयमान-प्रौद्योगिकीनां पर्यवेक्षणं सुदृढं कर्तुं, येन तेषां कानूनी, सुरक्षितं, विश्वसनीयं च अनुप्रयोगं सुनिश्चितं भवति

अङ्कीय-अर्थव्यवस्थायाः क्षेत्रे ई-वाणिज्यस्य विकासाय पारम्परिक-उद्योगानाम् अङ्कीय-परिवर्तनं च प्रवर्तयितुं सर्वकारेण प्रासंगिकाः नीतयः प्रवर्तन्ते । तस्मिन् एव काले वयं जालसुरक्षां सुदृढां करिष्यामः, नागरिकानां व्यक्तिगतसूचनाः, निगमव्यापारगुप्ताः च रक्षिष्यामः । SAAS स्वसेवाजालस्थलनिर्माणप्रणाली इत्यादीनां उदयमानप्रौद्योगिकीनां कृते सर्वकारः अपि सक्रियरूपेण शोधं कुर्वन् प्रासंगिकमान्यतानां मानकानां च निर्माणं कुर्वन् अस्ति येन स्वस्य स्वस्थविकासः सुनिश्चितः भवति।

विज्ञान-प्रौद्योगिक्याः समाजस्य च समन्वितः विकासः

विज्ञानस्य प्रौद्योगिक्याः च प्रगतिः एकान्ते न विद्यते समाजस्य सर्वेषु पक्षेषु परस्परं संवादं करोति, प्रचारं च करोति। SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः लोकप्रियतायाः कारणेन न केवलं उद्यमानाम् विपणनप्रतिरूपे परिवर्तनं जातम्, अपितु सामाजिकरोजगारसंरचनायाः उपरि अपि निश्चितः प्रभावः अभवत् एकतः, एतत् प्रौद्योगिकीविकासकानाम्, डिजाइनराणां च कृते अधिकानि कार्यावकाशान् सृजति, अपरतः, पारम्परिकजालस्थलनिर्माण-अभ्यासकान् नूतन-विपण्य-आवश्यकतानां अनुकूलतायै स्वकौशलं सुधारयितुम् अपि प्रेरयति

तदतिरिक्तं विज्ञानस्य प्रौद्योगिक्याः च विकासेन जनानां जीवनशैल्याः, उपभोगस्य आदतौ अपि किञ्चित् परिमाणेन परिवर्तनं जातम् । यथा यथा अधिकाधिकाः कम्पनयः वेबसाइट्-माध्यमेन व्यापारं कुर्वन्ति तथा तथा उपभोक्तारः अधिकसुलभतया उत्पादस्य सेवायाश्च सूचनां प्राप्तुं, शॉपिङ्गं कर्तुं, ऑनलाइन-रूपेण संवादं कर्तुं च शक्नुवन्ति । एतेन न केवलं जीवनस्य सुविधायां सुधारः भवति, अपितु समाजस्य सूचनाकरणस्य बुद्धिप्रक्रियायाः च प्रवर्धनं भवति ।

आव्हानानि सम्भावनाश्च

परन्तु प्रौद्योगिक्याः तीव्रविकासः अपि केचन आव्हानाः आनयति । यथा, अङ्कीयविभाजनस्य अस्तित्वं केचन जनाः प्रौद्योगिक्याः आनयितसुविधायाः पूर्णतया आनन्दं न लभन्ते तथा च सूचनासुरक्षासमस्याः अधिकाधिकं गम्भीराः भवन्ति, येन सामाजिकस्थिरतायै खतरा उत्पद्यते;

जॉन्सन् प्रशासनस्य कृते वैज्ञानिकप्रौद्योगिकीप्रगतेः प्रवर्धनं कुर्वन् एतासां समस्यानां समाधानं कथं करणीयम्, विज्ञानस्य प्रौद्योगिक्याः समाजस्य च समन्वितः विकासः कथं प्राप्तव्यः इति महत्त्वपूर्णः विषयः अस्ति यस्य तत्कालं समाधानस्य आवश्यकता वर्तते। भविष्ये वयं समाजस्य उत्तमसेवायै, जनानां कृते उत्तमजीवनस्य निर्माणार्थं विज्ञानस्य प्रौद्योगिक्याः च मार्गदर्शनाय सर्वकारेण अधिकपूर्णानि नीतयः उपायाः च निर्मातुं उत्सुकाः स्मः |.

संक्षेपेण, जॉन्सन् प्रशासनस्य सन्दर्भे प्रौद्योगिक्याः विकासः, विशेषतः SAAS स्वसेवाजालस्थलनिर्माणप्रणाली इत्यादीनां नवीनानाम् अनुप्रयोगानाम्, समाजे गहनं परिवर्तनं आनयति। सर्वकाराणां, व्यवसायानां, व्यक्तिनां च सर्वेषां एतेषु परिवर्तनेषु सक्रियरूपेण अनुकूलतां प्राप्तुं समाजस्य स्थायिविकासं प्राप्तुं च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते।