समाचारं
मुखपृष्ठम् > समाचारं

दूरसंचारधोखाधडस्य पृष्ठतः : सम्भाव्यसहायतां नूतनप्रौद्योगिकीसाधनानाम् आव्हानानि च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकसंभाव्यप्रभावककारकाणां मध्ये एकः तान्त्रिकः साधनः अस्ति यस्य प्रत्यक्षतया उल्लेखः न भवति, परन्तु पर्दापृष्ठे एकां निश्चितां भूमिकां निर्वहति, तथा च सः जालसूचनाप्रसारणसम्बद्धाः केचन तान्त्रिकाः अनुप्रयोगाः सन्ति

एतेषां तान्त्रिकसाधनानाम् कारणेन सूचनाप्रसारणस्य मार्गः वेगः च किञ्चित्पर्यन्तं परिवर्तितः, अपराधिनां कृते तेषां लाभं ग्रहीतुं अवसराः प्राप्यन्ते यथा, केचन सुविधाजनकाः प्रतीयमानाः सूचनानिर्माणप्रसारसाधनाः दुर्भावनापूर्वकं प्रयुक्ताः भूत्वा दूरसञ्चार-धोखाधड़ीयां सहभागिनः भवितुम् अर्हन्ति ।

सूचनायाः स्वचालितजननं उदाहरणरूपेण गृह्यताम् मूलतः सूचनाप्रसारणस्य कार्यक्षमतां गुणवत्तां च सुधारयितुम् अस्य उद्देश्यम् आसीत् । परन्तु यदा एतत् प्रौद्योगिकी अपराधिभिः निपुणतां प्राप्य मिथ्यासूचनानिर्माणार्थं जनसमूहं च भ्रमितुं प्रयुक्ता भवति तदा हानिः न्यूनीकर्तुं न शक्यते।

दूरसञ्चार-धोखाधड़ीयां अपराधिनः स्वयमेव उत्पन्नस्य मिथ्यासूचनायाः उपयोगं कृत्वा घोटालस्य निर्माणं कर्तुं शक्नुवन्ति, पीडितानां वञ्चनाय प्रेरयितुं च शक्नुवन्ति । एताः मिथ्यासूचनाः प्रायः अतीव भ्रान्तिकाः भवन्ति, येन जनानां कृते सत्यस्य असत्यस्य च भेदः कठिनः भवति ।

तदतिरिक्तं स्वयमेव उत्पन्ना एषा प्रौद्योगिक्याः सूचनायाः अत्यधिकप्रसारः अपि भवितुम् अर्हति, येन काश्चन अशुद्धाः अथवा हानिकारकाः सूचनाः तीव्रगत्या प्रसारिताः भवेयुः, येन जनसमूहस्य धोखाधड़ीयाः जोखिमः वर्धते

परन्तु सामान्यतया एतत् प्रौद्योगिकीम् अङ्गीकुर्वितुं न शक्नुमः। कानूनी-अनुरूप-अनुप्रयोग-परिदृश्येषु अस्मान् बहु सुविधां आनेतुं शक्नोति । यथा, वार्ताप्रसारणं, सामग्रीनिर्माणं च इत्यादिषु क्षेत्रेषु कार्यदक्षतां वर्धयितुं पाठकान् समृद्धतरसूचनाः प्रदातुं शक्नोति ।

अतः एतादृशस्य प्रौद्योगिक्याः कृते अस्माभिः सुदृढानि नियामकतन्त्राणि कानूनानि च स्थापनीयानि येन सुनिश्चितं भवति यत् एतत् कानूनी-अनुरूप-पट्टिकायां कार्यं करोति तथा च अपराधिभिः तस्य उपयोगः न भवति |. तत्सह, अस्माभिः जनशिक्षां प्रचारं च सुदृढं कर्तव्यं यत् तेषां जागरूकतां तथा च एतादृशानां प्रौद्योगिकीनां अनुप्रयोगस्य पहिचानस्य क्षमता च सुधारः भवति, येन दूरसञ्चार-धोखाधड़ी-प्रकरणानाम् उत्पत्तिः न्यूनीभवति |.

संक्षेपेण, यदा नूतनानां प्रौद्योगिकीसाधनानाम् सामना भवति तदा अस्माभिः न केवलं तस्य लाभाय पूर्णं क्रीडां दातव्यं, अपितु तया आनेतुं शक्यमाणानां जोखिमानां विषये अपि सावधानता भवितव्या, तथा च प्रौद्योगिक्याः उचितप्रबन्धनस्य मार्गदर्शनस्य च माध्यमेन समाजस्य सेवां उत्तमरीत्या करणीयम्।