समाचारं
मुखपृष्ठम् > समाचारं

अद्यतनजालवातावरणे विशेषघटनानि तेषां पृष्ठतः सम्पर्काः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्जालजगति सूचनानां निर्माणस्य प्रसारणस्य च प्रकारे प्रचण्डः परिवर्तनः अभवत् । तेषु स्वयमेव लेखजननविधिः क्रमेण जनानां ध्यानं आकर्षितवती अस्ति । स्वयमेव लेखजननस्य प्रौद्योगिकी सूचनानिर्माणस्य कार्यक्षमतां किञ्चित्पर्यन्तं सुधारयति, परन्तु समस्यानां श्रृङ्खलां अपि आनयति

सामग्रीगुणवत्तायाः दृष्ट्या स्वयमेव उत्पन्नलेखानां प्रायः गभीरतायाः सटीकतायाश्च अभावः भवति । ते केवलं शब्दवाक्यानां पट्टिकाः भवेयुः ये मूल्यवान् विचारान् विचारान् च यथार्थतया प्रसारयितुं असफलाः भवन्ति । पाठकानां कृते एषः निःसंदेहः एकप्रकारस्य सूचनाकोलाहलः अस्ति, यः तेषां यथार्थतया उपयोगी ज्ञानस्य प्राप्तौ बाधां जनयति ।

नैतिक-कानूनी-दृष्ट्या स्वयमेव लेखानाम् उत्पत्तिः उल्लङ्घनम्, धोखाधड़ी च इत्यादीन् विषयान् जनयितुं शक्नोति । यदि उत्पन्नः लेखः अन्येषां कार्यस्य चोरीं करोति, अथवा जानी-बुझकर मिथ्यासूचनाः प्रसारयति तर्हि न केवलं मूललेखकस्य अधिकारस्य हितस्य च हानिः भविष्यति, अपितु जनसमूहं भ्रमितं कृत्वा प्रतिकूलसामाजिकप्रभावं जनयितुं शक्नोति

सार्वजनिकसुरक्षाअङ्गैः वित्तीयसंस्थाभिः सह स्वसहकार्यं सुदृढं कृत्वा दूरसञ्चारधोखाधड़ी-अपराधानां प्रसारं निवारयितुं शीघ्रं धनं जाँचयित्वा जमेन कृतम् अस्ति दूरसञ्चार-धोखाधड़ीयां अपराधिनः प्रायः पीडितान् भ्रमितुं बहुमात्रायां मिथ्यासूचनाः उपयुञ्जते । एतेषां मिथ्यासूचनानां जनने स्वयमेव लेखजननस्य प्रौद्योगिक्याः छाया भवितुम् अर्हति ।

यदि स्वयमेव लेखजननस्य प्रौद्योगिकी अपराधिभिः उपयुज्यते तर्हि शीघ्रमेव बहुधा धोखाधड़ीशब्दान् ग्रन्थान् च निर्मातुं शक्नोति ये वास्तविकरूपेण दृश्यन्ते एते ग्रन्थाः नकलीजालस्थलेषु, सामाजिकमाध्यममञ्चेषु वा ईमेलपत्रेषु वा दृश्यन्ते, येन पीडितानां कृते भेदं वक्तुं कठिनं भवति ।

परन्तु स्वयमेव उत्पन्नलेखानां नकारात्मकप्रभावं केवलं द्रष्टुं न शक्नुमः । केषुचित् कानूनी-अनुपालन-परिदृश्येषु अपि सकारात्मकां भूमिकां कर्तुं शक्नोति । यथा, केषुचित् क्षेत्रेषु बृहत्मात्रायां आँकडानां नियतस्वरूपाणां च, यथा वित्तीयविवरणविश्लेषणं, मौसमविज्ञानदत्तांशप्रतिवेदनम् इत्यादयः, स्वयमेव लेखाः उत्पन्नाः दत्तांशं शीघ्रं सुलभपाठविवरणेषु परिणमयितुं कार्यदक्षतां च सुधारयितुं शक्नुवन्ति

परन्तु सकारात्मकं नकारात्मकं वा अनुप्रयोगपरिदृश्येषु वा, अस्माकं स्वचालितलेखजननप्रौद्योगिक्याः प्रभावीरूपेण निरीक्षणं मानकीकरणं च आवश्यकम्। अस्य कृते प्रौद्योगिक्याः विकासेन समाजस्य हानिः न भवति अपितु समाजस्य लाभः भवतु इति सुनिश्चित्य सुदृढकायदानानि, नियमाः, उद्योगमानकानि च स्थापयितुं सर्वकारस्य, उद्यमानाम्, समाजस्य च संयुक्तप्रयत्नाः आवश्यकाः।

संक्षेपेण, अद्यतनजटिल-नित्य-परिवर्तमान-जाल-वातावरणे अस्माभिः स्वयमेव उत्पन्न-लेखानां घटनायाः द्वैतस्य पूर्णतया साक्षात्कारः करणीयः, तस्य स्वस्थं व्यवस्थितं च विकासं प्राप्तुं तस्य मार्गदर्शनाय, प्रबन्धनाय च प्रभावी उपायाः करणीयाः |.