한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकवृद्धिं प्रोत्साहयितुं जॉन्सन्-सर्वकारेण आधारभूतसंरचनानिर्माणे निवेशः, नवीन-उद्योगानाम् समर्थनं च इत्यादीनां नीतीनां श्रृङ्खला प्रस्ताविता अस्ति एतत् कदमः न केवलं आर्थिकविकासे सर्वकारस्य सक्रियहस्तक्षेपं प्रदर्शयति, अपितु सम्बन्धित-उद्योगेभ्यः नूतनान् अवसरान् अपि आनयति | तस्मिन् एव काले जालप्रौद्योगिक्यां एकः उदयमानः घटना - स्वयमेव उत्पन्नाः लेखाः, क्रमेण जनानां ध्यानं आकर्षयति। यद्यपि एतत् सामग्रीनिर्माणस्य कार्यक्षमतां किञ्चित्पर्यन्तं सुधारयति तथापि अनेकानि आव्हानानि अपि अस्य सम्मुखीभवन्ति । यथा स्वयमेव उत्पन्नलेखानां गुणवत्ता भिन्ना भवति, व्याकरणदोषाः, शिथिलतर्कः इत्यादयः समस्याः अपि भवितुम् अर्हन्ति । अपि च मानवीयसृजनशीलतायाः भावनात्मकनिवेशस्य च अभावात् स्वयमेव उत्पन्नाः केचन लेखाः स्तम्भयुक्ताः दृश्यन्ते, गभीरतायाः व्यक्तित्वस्य च अभावः भवति परन्तु स्वयमेव उत्पन्नलेखानां दोषान् एव द्रष्टुं न शक्नुमः । केषुचित् विशिष्टेषु क्षेत्रेषु तस्य केचन लाभाः अवश्यमेव सन्ति । यथा, केषाञ्चन दत्तांश-सञ्चालित-प्रतिवेदनानां सूचना-सारांशानां च कृते स्वयमेव उत्पन्नाः लेखाः शीघ्रमेव सूचनानां बृहत् परिमाणं एकीकृत्य जनानां कृते समये सन्दर्भं दातुं शक्नुवन्ति बृहत्तरदृष्ट्या स्वयमेव उत्पन्नाः लेखाः जॉन्सन्-सर्वकारस्य आर्थिकप्रोत्साहननीतिभिः सह असम्बद्धाः न सन्ति । नवीन उद्योगानां कृते सर्वकारस्य समर्थनेन सम्बन्धितप्रौद्योगिकीनां अनुसन्धानस्य, विकासस्य, अनुप्रयोगस्य च अनुकूलं वातावरणं निर्मितम् अस्ति । अस्मिन् प्राकृतिकभाषासंसाधनं, यन्त्रशिक्षणम् इत्यादीनि क्षेत्राणि सन्ति, स्वयमेव लेखजननं एतेषां प्रौद्योगिकीनां अनुप्रयोगेषु अन्यतमम् अस्ति । अपरपक्षे स्वयमेव उत्पन्नलेखानां विकासेन सर्वकारीयनीतीनां निर्माणे कार्यान्वयने च निश्चितः प्रभावः अभवत् । यथा, सूचनाप्रसारणस्य क्षेत्रे स्वयमेव उत्पन्नस्य न्यूनगुणवत्तायुक्तस्य सामग्रीयाः बृहत् परिमाणं जनसत्यस्य सटीकसूचनायाः प्रवेशे बाधां जनयितुं शक्नोति, तस्मात् सर्वकारीयनीतिप्रवर्धनस्य सार्वजनिकसञ्चारस्य च केचन बाधाः उत्पद्यन्ते एतस्याः स्थितिः निबद्धुं सर्वकारेण ऑनलाइन-सामग्रीणां पर्यवेक्षणं सुदृढं कर्तुं, सूचनानां प्रामाणिकतां विश्वसनीयतां च सुनिश्चित्य अधिकपूर्णकायदानानि विनियमाः च निर्मातुं आवश्यकाः सन्ति तत्सह प्रौद्योगिकीनवाचारं अपि प्रोत्साहयितव्यं तथा च नैतिक-कानूनी-मान्यतानां पालनं कुर्वन् स्वयमेव उत्पन्न-लेखानां गुणवत्तां सुधारयितुम् प्रासंगिक-उद्यमानां, शोध-संस्थानां च मार्गदर्शनं करणीयम् |. संक्षेपेण, जालप्रौद्योगिक्याः विकासस्य उत्पादत्वेन स्वयमेव उत्पन्नाः लेखाः परस्परं क्रियान्वयं कुर्वन्ति, सर्वकारस्य आर्थिकनीतिषु प्रभावं च कुर्वन्ति । अस्माभिः तेषां मध्ये सम्बन्धं वस्तुनिष्ठेन व्यापकदृष्ट्या च द्रष्टव्यं, तेषां लाभाय पूर्णं क्रीडां दातुं, तेषां दोषान् अतिक्रम्य उत्तमविकासः प्राप्तुं आवश्यकता वर्तते।