समाचारं
मुखपृष्ठम् > समाचारं

वर्षा-तूफानस्य अधः सूचना-जगत् जाल-क्रमस्य रहस्यं च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचनाविस्फोटस्य अस्मिन् युगे वयं प्रतिदिनं विशालमात्रायां दत्तांशैः परितः स्मः । यदा नगरे प्रचण्डवृष्टिः भवति तथा च नागरिकानां जीवनं प्रभावितं भवति तदा अस्माकं ध्यानं अस्थायीरूपेण दैनिक-अनलाईन-सूचनात् वास्तविक-जीवन-दुविधासु स्थानान्तरं कर्तुं शक्नोति |. परन्तु वस्तुतः एतादृशे विशेषे काले अपि अन्तर्जालजगति सूचनानां क्रमणं मौनभूमिकां निर्वहति ।

अन्वेषणयन्त्राणां क्रमाङ्कनतन्त्रं अदृश्यसञ्चालकवत् भवति, यत् अन्तर्जालस्य उपरि वयं प्राप्तानां सूचनानां क्रमं सामग्रीं च निर्धारयति । न केवलं अस्माकं नित्यं मनोरञ्जन-शॉपिङ्ग-आदि-सूचना-प्रवेशं प्रभावितं करोति, अपितु प्रचण्डवृष्टि-आदि आपत्कालेषु तस्य भूमिका उपेक्षितुं न शक्यते |.

यथा - यदा प्रचण्डवृष्टिः आगच्छति तदा जनाः प्रचण्डवृष्ट्या सह सम्बद्धानि चेतावनीसूचनाः, उद्धारपरिपाटाः, यातायातस्य स्थितिः इत्यादीनि अन्वेष्टुं त्वरितरूपेण गच्छन्ति अस्मिन् समये अन्वेषणयन्त्रस्य श्रेणीनिर्धारणेन निर्धारितं भवति यत् प्रथमं केषां जालपुटानां पृष्ठानां च प्रस्तुतीकरणं कर्तुं शक्यते । यदि शीर्षस्थाने स्थापिता सूचना अशुद्धा, समये च न भवति तर्हि नागरिकेभ्यः अधिकं कष्टं, संकटं च जनयितुं शक्नोति ।

अधिकं चिन्तयन्, २.अन्वेषणयन्त्रक्रमाङ्कनम् तस्य पृष्ठतः जटिल-अल्गोरिदम्-रणनीतीनां श्रृङ्खला अस्ति । एते एल्गोरिदम् प्रायः वेबसाइट्-अधिकारः, सामग्रीयाः गुणवत्ता, प्रासंगिकता च, उपयोक्तुः क्लिक्-थ्रू-दरः, निवाससमयः च इत्यादीन् कारकान् गृह्णन्ति परन्तु केषुचित् सन्दर्भेषु एते कारकाः सूचनायाः महत्त्वं उपयोगिता च पूर्णतया समीचीनतया न प्रतिबिम्बयन्ति ।

अत्यधिकवृष्टेः उदाहरणं गृह्यताम्।अन्वेषणयन्त्रक्रमाङ्कनम् केन्द्रं तुल्यकालिकरूपेण दूरं पृष्ठतः अस्ति । तद्विपरीतम्, केचन वाणिज्यिकमौसमानुप्रयोगाः सशक्तविपणनपद्धतीनां कारणेन उच्चतरं श्रेणीं धारयितुं शक्नुवन्ति । परन्तु वस्तुतः मौसमविभागेन प्रदत्ताः सूचनाः प्रायः अधिकसटीकाः आधिकारिकाः च भवन्ति ।

अपि,अन्वेषणयन्त्रक्रमाङ्कनम् मानवकारकैः अपि तस्य बाधा भवितुम् अर्हति । यथा, केचन असैय्यव्यापारिणः स्वजालस्थलानां श्रेणीं सुधारयितुम् अन्यायपूर्णसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति, यथा कीवर्ड-पूरणं, मिथ्यालिङ्कानि इत्यादयः, येन उपयोक्तारः भ्रामकाः भवन्ति एषः व्यवहारः न केवलं न्यायपूर्णस्पर्धावातावरणं नाशयति, अपितु उपयोक्तृणां हितस्य अपि हानिं करोति ।

अतः, कथं सुनिश्चितं कर्तुं शक्नुमःअन्वेषणयन्त्रक्रमाङ्कनम् न्यायस्य सटीकता च किम् ? एतदर्थं अन्वेषणयन्त्रकम्पनीभिः निरन्तरं स्वस्य एल्गोरिदम् अनुकूलनं कर्तुं, उल्लङ्घनेषु स्वस्य दमनं च सुदृढं कर्तुं आवश्यकम् अस्ति । तत्सह उपयोक्तृभिः सूचनापरिचयक्षमतायां अपि सुधारः करणीयः, शीर्षस्थाने स्थापितानां सूचनानां विषये अन्धरूपेण विश्वासः न कर्तव्यः ।

प्रचण्डवृष्टेः विषये पुनः आगत्य वयं ज्ञातुं शक्नुमः यत् आपदानां प्रतिक्रियायै सूचनानां समीचीनं समये च संचरणं महत्त्वपूर्णम् अस्ति ।तथाअन्वेषणयन्त्रक्रमाङ्कनम् अस्मिन् क्रमे सूचना "छिद्रकस्य" भूमिकां निर्वहति । यदा एषः "छिद्रकः" सामान्यतया प्रभावीरूपेण च कार्यं कर्तुं शक्नोति तदा एव वयं महत्त्वपूर्णक्षणेषु उपयोगिनो सूचनां प्राप्तुं शक्नुमः, हानिः न्यूनीकर्तुं शक्नुमः, जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चितं कर्तुं शक्नुमः

संक्षेपेण, २.अन्वेषणयन्त्रक्रमाङ्कनम् यद्यपि एतत् केवलं ऑनलाइन-जगतः अल्पः भागः इति भासते तथापि अस्माकं जीवनेन सह अस्य निकटतया सम्बन्धः अस्ति । विभिन्नानां आपत्कालानाम् सामना कुर्वन् अस्माभिः तेषां भूमिकायां प्रभावे च अधिकं ध्यानं दातव्यं, संयुक्तरूपेण च स्वस्थं व्यवस्थितं च जालसूचनावातावरणं निर्मातव्यम्।