समाचारं
मुखपृष्ठम् > समाचारं

विदेशेषु गच्छन्तीः स्वतन्त्राः जालपुटाः : ई-वाणिज्ये नवीनाः प्रवृत्तयः, आव्हानाः च

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकम्‌,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्विकासस्य स्थितिः

अन्तिमेषु वर्षेषु अधिकाधिकाः कम्पनयः समर्पिताः सन्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् तरङ्गे । स्वतन्त्रजालस्थलेषु दृढस्वायत्ततायाः लचीलस्य च ब्राण्डिंग् इत्यस्य लाभाः सन्ति, येन ते अन्तर्राष्ट्रीयविपण्ये विशिष्टाः भवितुम् अर्हन्ति । [ब्राण्ड्-नाम १], [ब्राण्ड्-नाम २] इत्यादयः केचन सफलाः प्रकरणाः सटीक-विपण्य-स्थापनेन, अभिनव-विपणन-रणनीत्याः च माध्यमेन विदेशीय-विपण्येषु शीघ्रमेव स्थानं प्राप्तवन्तः परन्तु केषाञ्चन कम्पनीनां विदेशगमनप्रक्रियायां बहवः कष्टानि अभवन्, यथा दुर्बलरसदव्यवस्था, वितरणं च, सांस्कृतिकभेदजन्यविपणनदोषाः इत्यादयः ।

द्वि,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्अवसराः

1. वैश्विकबाजारमागधा वर्धते। विशेषतः केषुचित् उदयमानविपण्येषु उपभोक्तृणां विशेषोत्पादानाम् इच्छा स्वतन्त्रजालस्थलानां कृते व्यापकविकासस्थानं प्रदाति । 2. प्रौद्योगिकीप्रगतिः क्लाउड् कम्प्यूटिङ्ग्, बिग डाटा, आर्टिफिशियल इन्टेलिजेन्स इत्यादीनां प्रौद्योगिकीनां विकासं प्रवर्धयति, स्वतन्त्रस्थानकानां कृते सशक्ततरं तकनीकीसमर्थनं प्रदाति। यथा, बृहत् आँकडा विश्लेषणस्य माध्यमेन कम्पनयः उपभोक्तृणां आवश्यकताः अधिकतया अवगन्तुं शक्नुवन्ति तथा च उत्पादानाम् सेवानां च अनुकूलनं कर्तुं शक्नुवन्ति ।

त्रयः,विदेशं गच्छन् स्वतन्त्रं स्टेशनम्सम्मुखीभूतानि आव्हानानि

२. 2. सांस्कृतिकभेदाः सांस्कृतिकभेदाः सन्तिविदेशं गच्छन् स्वतन्त्रं स्टेशनम् एकं आव्हानं यत् उपेक्षितुं न शक्यते। भाषायां, मूल्येषु, उपभोग-अभ्यासेषु इत्यादिषु भेदं समाविष्टं कृत्वा कम्पनीयाः विपणनं उत्पादविक्रयं च प्रभावितं कर्तुं शक्नोति ।

4. सामनाकरणरणनीतयः

1. गहनं विपण्यसंशोधनं विदेशेषु विपण्येषु प्रवेशात् पूर्वं कम्पनीभिः स्थानीयकायदानानि विनियमाः, सांस्कृतिकरीतिरिवाजाः, उपभोक्तृआवश्यकता इत्यादीनि अवगन्तुं पर्याप्तं विपण्यसंशोधनं करणीयम्, येन विपणनरणनीतयः उत्पादयोजनानि च निर्मातुं आधारः प्रदातुं शक्यते। 2. ब्राण्ड बिल्डिंगं सुदृढं कुर्वन्तुविदेशं गच्छन् स्वतन्त्रं स्टेशनम् प्रक्रियायां ब्राण्ड्-निर्माणं महत्त्वपूर्णम् अस्ति । उद्यमाः उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयित्वा उच्चगुणवत्तायुक्तानां उत्पादानाम् सेवानां च माध्यमेन ब्राण्ड्-जागरूकतां प्रतिष्ठां च सुधारयितुम् अर्हन्ति। संक्षेपेण, २.विदेशं गच्छन् स्वतन्त्रं स्टेशनम्ई-वाणिज्यस्य विकासे एषा अपरिहार्यप्रवृत्तिः अस्ति यत् अन्तर्राष्ट्रीयविपण्ये सफलतां प्राप्तुं उद्यमानाम् अवसरान् गृह्णीयात्, आव्हानानां सक्रियरूपेण प्रतिक्रिया च दातव्या।