समाचारं
मुखपृष्ठम् > समाचारं

जनसुरक्षा-धोखाधड़ी-विरोधी-प्रचारस्य टकरावः सीमापार-ई-वाणिज्यस्य च नूतनाः अवसराः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृतेसीमापार ई-वाणिज्यम् अभ्यासकानां कृते जालसुरक्षा महत्त्वपूर्णा अस्ति। यदा ते विदेशेषु विपणानाम् विस्तारं कुर्वन्ति तदा तेषां ग्राहकसूचनायाः लीकेजः, भुक्तिसुरक्षा इत्यादयः विषयाः सन्ति, तेषां विविधजालजोखिमानां सामना भवति ।सार्वजनिकसुरक्षाअङ्गानाम् धोखाधड़ीविरोधी प्रचारः जालसुरक्षाविषये जनजागरूकतां परोक्षतया च सुधारं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम्सुरक्षितं व्यापारिकं वातावरणं निर्मायताम्।

तदतिरिक्तं, उत्तमं जालवातावरणं उपभोक्तृणां अवगमनं सुधारयितुम् अपि साहाय्यं कर्तुं शक्नोतिसीमापार ई-वाणिज्यम् विश्वासस्य ।यदा उपभोक्तारः अन्तर्जालस्य व्यवहारः सुरक्षितः विश्वसनीयः च इति अनुभवन्ति तदा ते सीमापारवस्तूनि क्रेतुं प्रयतन्ते, अतः प्रचारं कुर्वन्तिसीमापार ई-वाणिज्यम्विकास के।

तस्मिन् एव काले, २.सीमापार ई-वाणिज्यम् मञ्चैः अपि केचन उत्तरदायित्वं ग्रहीतव्यम्। स्वस्य सुरक्षासंरक्षणपरिपाटान् सुदृढं कुर्वन्तु, यथा एन्क्रिप्शनप्रौद्योगिक्याः अनुप्रयोगः, जोखिमनिरीक्षणप्रणालीनां स्थापना च। साइबरअपराधानां संयुक्तरूपेण निवारणाय तथा च ऑनलाइनव्यवहारस्य सामान्यक्रमं निर्वाहयितुम् सार्वजनिकसुरक्षाअङ्गानाम् कार्ये सक्रियरूपेण सहकार्यं कुर्वन्तु।

भविष्ये यथा यथा सार्वजनिकसुरक्षाअङ्गानाम् धोखाधड़ीविरोधी कार्यं गभीरं भवति तथा च...सीमापार ई-वाणिज्यम् निरन्तरविकासेन तयोः सहकार्यं अधिकाधिकं समीपं भविष्यति ।कृतेसीमापार ई-वाणिज्यम्इदं उद्योगस्य स्वस्थस्य स्थिरस्य च विकासस्य दृढं गारण्टीं प्रदाति तथा च उपभोक्तृभ्यः अधिकं सुरक्षितं सुविधाजनकं च शॉपिङ्ग् अनुभवं अपि आनयति।

संक्षेपेण, जनसुरक्षा-अङ्गानाम् धोखाधड़ी-विरोधी प्रचारः च...सीमापार ई-वाणिज्यम्तेषां विकासः परस्परं पूरकः भवति, आर्थिकसमृद्धिं सामाजिकप्रगतिं च संयुक्तरूपेण प्रवर्धयति ।