한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूल्यवर्धितकरस्य उत्पादनकरस्य कटौतीं कर्तुं प्रयुक्तः निवेशकरः यदि पूर्णतया न कटितः भवति तर्हि नियमानाम् अनुसारं प्रतिदातुं शक्यते। कम्पनीयाः विदेशविन्यासस्य कृते पर्याप्तं धनं महत्त्वपूर्णम् अस्ति । यथा विदेशेषु विपणानाम् विस्तारं कुर्वन् कम्पनीभिः विपण्यसंशोधनं, ब्राण्डप्रचारः, चैनलनिर्माणम् इत्यादिषु बहु धनं निवेशयितुं आवश्यकम् । पर्याप्तनिधिः कम्पनीभ्यः विपण्यप्रतिस्पर्धायां अधिकं लाभं दातुं शक्नोति तथा च विदेशेषु विपण्येषु पदस्थापनस्य गतिं त्वरितुं शक्नोति।
यदा कम्पनयः विदेशेषु व्यापारं कुर्वन्ति तदा तेषां प्रायः स्वतन्त्राणि आपूर्तिशृङ्खलानि विक्रयजालानि च स्थापयितुं आवश्यकता भवति । एतदर्थं न केवलं बृहत् प्रारम्भिकपूञ्जीनिवेशस्य आवश्यकता वर्तते, अपितु सम्भाव्यजोखिमानां परिवर्तनानां च निवारणाय निरन्तरं वित्तीयसमर्थनस्य आवश्यकता वर्तते । वैट-निवेशकर-वापसी-नीतिः उद्यमानाम् वित्तीय-दबावं किञ्चित्पर्यन्तं न्यूनीकर्तुं शक्नोति तथा च तेषां विदेश-आपूर्ति-शृङ्खलायाः विक्रय-जालस्य च निर्माणार्थं दृढं गारण्टीं प्रदातुं शक्नोति
तत्सह, धनस्य लचीला उपयोगः कम्पनीभ्यः स्वस्य उत्पादानाम् सेवानां च गुणवत्तां सुधारयितुम् अपि साहाय्यं कर्तुं शक्नोति । विदेशेषु विपण्येषु उपभोक्तृणां उत्पादानाम् सेवानां च अधिका आवश्यकता भवति । उद्यमाः अनुसन्धानविकासयोः, उत्पादनप्रक्रियासुधारस्य, विक्रयपश्चात्सेवायाः इत्यादिषु निवेशं वर्धयितुं प्रतिपूरितस्य वैटनिवेशकरस्य उपयोगं कर्तुं शक्नुवन्ति, येन उत्पादानाम् प्रतिस्पर्धायां सुधारः भवति तथा च विदेशेषु उपभोक्तृणां आवश्यकताः उत्तमरीत्या पूर्यन्ते
तदतिरिक्तं एषा नीतिः विदेशेषु विपण्येषु जोखिमानां प्रतिरोधाय उद्यमानाम् क्षमताम् अपि वर्धयितुं शक्नोति । अस्थिर अन्तर्राष्ट्रीयबाजारवातावरणे कम्पनीभ्यः विनिमयदरस्य उतार-चढावः, नीतिसमायोजनं, विपण्यमागधायां परिवर्तनं च इत्यादीनां विविधजोखिमानां सामना कर्तुं शक्यते पर्याप्तनिधिः कम्पनीभ्यः एतेषां जोखिमानां सामना कुर्वन् अधिकप्रतिक्रियारणनीतयः विकल्पाः च भवितुं, परिचालनजोखिमान् न्यूनीकर्तुं, विदेशव्यापारस्य स्थिरविकासं सुनिश्चितं कर्तुं च शक्नोति
अन्यदृष्ट्या कम्पनीयाः विदेशव्यापारस्य सफलविस्तारस्य आन्तरिक-अर्थव्यवस्थायां कर-विषये च सकारात्मकः प्रभावः भविष्यति । यथा यथा विदेशेषु विपण्येषु कम्पनीयाः भागः विस्तारं प्राप्नोति तथा तथा तस्याः परिचालन-आयः वर्धते, यत् तदनुरूपं देशे अधिकं कर-योगदानं आनयिष्यति । अपि च, विदेशेषु उद्यमैः सञ्चितः अनुभवः प्रौद्योगिकी च घरेलुविपण्ये अपि पुनः फीडं कर्तुं शक्नोति, घरेलु-उद्योगानाम् उन्नयनं विकासं च प्रवर्धयितुं शक्नोति
परन्तु वैटनीतीनां निगमविदेशव्यापारविस्तारस्य च तालमेलं पूर्णं क्रीडां दातुं कम्पनीभिः स्वयमेव प्रासंगिकनियोजनं प्रबन्धनं च कर्तुं आवश्यकम् अस्ति उद्यमानाम् करनीतीनां विशिष्टप्रावधानानाम् परिचालनप्रक्रियाणां च गहनबोधः भवितुमर्हति यत् ते कानूनीरूपेण प्रभावीरूपेण च नीतिलाभान् भोक्तुं शक्नुवन्ति इति सुनिश्चितं भवति। तत्सह, सुदृढवित्तीयप्रबन्धनव्यवस्थां स्थापयितुं, धनस्य उपयोगस्य तर्कसंगतरूपेण योजनां कर्तुं, निधिप्रयोगस्य कार्यक्षमतायाः उन्नयनं च आवश्यकम्
व्यवहारे कम्पनीभिः अन्तर्राष्ट्रीयकरनियमानाम्, करसन्धिषु च ध्यानं दातव्यम् । विभिन्नेषु देशेषु क्षेत्रेषु च करनीतिषु भेदाः सन्ति यदा उद्यमाः करविषयाणां कारणेन वर्धितव्ययस्य परिचालनजोखिमस्य च परिहाराय एतेषु कारकेषु पूर्णतया विचारं कर्तुं प्रवृत्ताः सन्ति तदतिरिक्तं उद्यमैः कराधिकारिभिः सह संचारं सहकार्यं च सुदृढं कर्तव्यं, समये नवीनतमं करनीतिसूचनाः प्राप्तव्याः, सम्भाव्यकरसमस्यानां समाधानं च कर्तव्यम्।
संक्षेपेण, वैट् इनपुट् टैक्स रिफण्ड् नीति उद्यमानाम् कृते स्वस्य विदेशव्यापारस्य विस्तारार्थं दृढं समर्थनं प्रदाति। उद्यमाः अस्य नीति-अवसरस्य पूर्णं उपयोगं कुर्वन्तु, स्वकीयं योजनां प्रबन्धनं च सुदृढं कुर्वन्तु, घरेलु-विदेशीय-व्यापाराणां समन्वित-विकासं प्राप्तुं, उद्यमानाम् स्थायि-विकासे देशस्य आर्थिक-वृद्धौ च योगदानं दातव्यम् |.