समाचारं
मुखपृष्ठम् > समाचारं

जन-उद्यमस्य नवीनता-नीतयः च उदयमान-बाजार-विस्तारस्य च समन्वयात्मकः प्रभावः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उदयमानं ई-वाणिज्यप्रतिरूपं उदाहरणरूपेण गृह्यताम्, यत् उद्यमिनः विकासाय व्यापकं स्थानं प्रदाति। पारम्परिकविक्रयमार्गेषु एव सीमिताः न भवन्ति, उद्यमिनः शीघ्रमेव ऑनलाइनमञ्चानां साहाय्येन वैश्विकविपण्ये उत्पादानाम् आरम्भं कर्तुं शक्नुवन्ति । अस्य प्रतिरूपस्य उदयेन न केवलं उद्यमशीलतायाः सीमा न्यूनीभवति, अपितु विपण्यप्रतिस्पर्धायाः विविधता अपि वर्धते ।

तस्मिन् एव काले सामाजिकमाध्यमानां लोकप्रियतायाः कारणात् उद्यमिनः नूतनाः अवसराः अपि आगताः सन्ति । सामाजिकमाध्यममञ्चानां माध्यमेन उद्यमिनः लक्षितग्राहकानाम् सटीकं स्थानं ज्ञातुं लक्षितविपणनप्रचारं च कर्तुं शक्नुवन्ति। अपि च, सामाजिकमाध्यमेषु उपयोक्तृ-अन्तर्क्रियायाः कारणात् उद्यमिनः समये एव विपण्यमागधां अवगन्तुं शक्नुवन्ति, येन उत्पादानाम् सेवानां च निरन्तरं अनुकूलनं भवति ।

परन्तु अस्मिन् क्रमे केचन आव्हानाः अपि सन्ति । यथा बौद्धिकसम्पत्त्याः रक्षणस्य विषयाः। द्रुतगत्या विकसितविपण्यवातावरणे बौद्धिकसम्पत्त्याधिकारस्य उल्लङ्घनं समये समये भवति, यत् न केवलं उद्यमिनः हितस्य हानिं करोति, अपितु सम्पूर्णस्य विपण्यस्य नवीनतावातावरणं अपि प्रभावितं करोति तदतिरिक्तं अपूर्णनियमानां नियमानाञ्च उदयमानविपण्यविकासे अपि केचन अनिश्चितताः आनिताः सन्ति ।

राज्यपरिषद्द्वारा निर्गतनीतिषु प्रत्यागत्य नवीनतायाः उद्यमशीलतायाश्च समर्थनपरिपाटाः एतासां आव्हानानां निवारणाय दृढं गारण्टीं प्रददति। नीति बौद्धिकसम्पत्त्याधिकारस्य अधिकं रक्षणं प्रोत्साहयति, प्रासंगिककायदानानि विनियमाः च सुधारयति, उद्यमिनः कृते निष्पक्षं, न्याय्यं, व्यवस्थितं च विपण्यवातावरणं निर्माति च। तस्मिन् एव काले नीतिः आर्थिकसमर्थनस्य करप्रोत्साहनस्य च श्रृङ्खलां अपि प्रदाति, येन उद्यमिनः व्ययस्य न्यूनीकरणं भवति, नवीनतायाः उत्साहः च उत्तेजितः भवति

उदयमानविपण्यविस्तारे प्रौद्योगिकी नवीनता अपि महत्त्वपूर्णं कारकम् अस्ति । कृत्रिमबुद्धिः, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीनां निरन्तरविकासेन उद्यमिनः उत्पादनदक्षतां सुधारयितुम्, परिचालनप्रबन्धनस्य अनुकूलनार्थं, ग्राहकानाम् अनुभवं वर्धयितुं च एतासां प्रौद्योगिकीनां उपयोगं कर्तुं शक्नुवन्ति यथा, बृहत् आँकडा विश्लेषणस्य माध्यमेन उद्यमिनः विपण्यप्रवृत्तिः समीचीनतया ग्रहीतुं शक्नुवन्ति तथा च उत्पादविकासस्य विपण्यप्रवर्धनस्य च पूर्वमेव योजनां कर्तुं शक्नुवन्ति ।

संक्षेपेण राज्यपरिषदः नीतयः उदयमानविपण्यविस्तारार्थं उत्तमं नीतिवातावरणं समर्थनं च प्रददति, उदयमानविपण्यविकासः नीतीनां कार्यान्वयनार्थं व्यावहारिकप्रकरणानाम्, परीक्षणमञ्चानां च धनं प्रदाति तौ परस्परं प्रचारं कुर्वतः, संयुक्तरूपेण अर्थव्यवस्थायाः स्थायिविकासस्य, समाजस्य निरन्तरप्रगतेः च प्रवर्धनं कुर्वतः ।