한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकविकासस्य चालकं मूलतत्त्वं नवीनता अस्ति । उद्यमशीलतायां नवीनतायां च सक्रियरूपेण भागं ग्रहीतुं जनसमूहं प्रोत्साहयित्वा समाजः नूतनविचारैः, प्रौद्योगिकीभिः, उत्पादैः च निरन्तरं उद्भवितुं शक्नोति। यथा, अन्तर्जालक्षेत्रे उदयमानाः स्टार्टअप-संस्थाः उपभोक्तृभ्यः अभिनवव्यापारप्रतिमानानाम्, प्रौद्योगिकी-अनुप्रयोगानाञ्च माध्यमेन अधिकसुलभ-व्यक्तिगत-सेवाः प्रदास्यन्ति, येन सम्पूर्णस्य उद्योगस्य विकासः प्रवर्धते
उद्यमशीलता, नवीनता च संसाधनानाम् इष्टतमविनियोगं प्रवर्धयितुं शक्नुवन्ति । उद्यमिनः विपण्यां अपूरितानां आवश्यकतानां तीक्ष्णतया पहिचानं कृत्वा नवीनपद्धत्या समाधानं प्रदातुं समर्थाः भवन्ति। संसाधनानाम् एषः कुशलः उपयोगः अर्थव्यवस्थायाः समग्रदक्षतायां प्रतिस्पर्धायां च योगदानं करोति ।
तदतिरिक्तं सामूहिक उद्यमशीलता, नवीनता च रोजगारस्य अधिकान् अवसरान् अपि सृजति । नूतन-उद्यम-उद्यमानां जन्म-विकासाय प्रायः बहूनां प्रतिभानां नियुक्तिः आवश्यकी भवति, येन रोजगार-दबावः किञ्चित्पर्यन्तं निवृत्तिः भवति, समाजाय च अधिकविविधाः करियर-विकल्पाः प्राप्यन्ते
परन्तु सामूहिक उद्यमशीलतायाः नवीनतायाः च प्रचारः सुचारुरूपेण न अभवत् । अस्मिन् क्रमे उद्यमिनः धनस्य अभावः, तान्त्रिक-अटङ्काः, तीव्र-विपण्य-प्रतिस्पर्धा च इत्यादीनां बहूनां आव्हानानां सामनां कुर्वन्ति । एतासां कष्टानां निवारणाय सर्वकाराणां, उद्यमानाम्, समाजस्य सर्वेषां पक्षानां च मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते ।
उद्यमिनः आर्थिकसहायतां, करप्रोत्साहनं, अनुमोदनप्रक्रियायाः सरलीकरणम् इत्यादीनि नीतीनां उपायानां च श्रृङ्खलां प्रवर्तयेत्, येन उत्तमं उद्यमशीलतायाः वातावरणं निर्मातव्यम्। उद्यमाः संसाधनसाझेदारीम् पूरकलाभान् च प्राप्तुं स्टार्टअपकम्पनीभिः सह सहकार्यं सुदृढं कर्तुं शक्नुवन्ति। समाजेन नवीनतायाः संस्कृतिः अपि संवर्धनीया, जोखिमग्रहणं प्रयोगं च प्रोत्साहयितव्यं, असफलतायाः सहिष्णुता च वर्धनीया।
संक्षेपेण, आर्थिकविकासपद्धतीनां परिवर्तनं त्वरितरूपेण कर्तुं आर्थिकविकासाय नूतनं इञ्जिनं निर्मातुं च जनउद्यमीकरणं नवीनता च प्रमुखाः उपायाः सन्ति। सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव वयं स्वक्षमताम् पूर्णतया साक्षात्कर्तुं शक्नुमः, निरन्तरं स्वस्थं च आर्थिकविकासं प्रवर्धयितुं शक्नुमः।