한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सफलतां प्राप्तुं न केवलं उत्तम-उत्पादानाम् सेवानां च आवश्यकता वर्तते, अपितु चतुर-विपण्य-रणनीतयः अपि आवश्यकाः सन्ति । तेषु गभीरतया अन्वेषणीयाः केचन प्रमुखतत्त्वानि सन्ति ।
ब्राण्ड्-निर्माणं महत्त्वपूर्णः भागः अस्ति । एकः सशक्तः ब्राण्ड् उपभोक्तृणां मनसि अद्वितीयं प्रतिबिम्बं मूल्यं च स्थापयितुं शक्नोति। ब्राण्ड्-कथां शिल्पं कृत्वा स्पष्टं ब्राण्ड्-दर्शनं वितरित्वा कम्पनयः लक्षितग्राहकान् आकर्षयितुं दीर्घकालीननिष्ठां च निर्मातुं शक्नुवन्ति ।
ग्राहकस्य अनुभवस्य अपि अवहेलना कर्तुं न शक्यते। विक्रयपूर्वपरामर्शात् आरभ्य विक्रयोत्तरसेवापर्यन्तं प्रत्येकं पक्षः ग्राहकानाम् कम्पनीविषये धारणाम् प्रभावितं करोति । सुविधाजनकं, कुशलं, व्यक्तिगतं च सेवां प्रदातुं ग्राहकसन्तुष्टौ बहुधा सुधारं कर्तुं शक्यते, तस्मात् मुखवाणीं व्यावसायिकवृद्धिं च प्रवर्धयितुं शक्यते।
तदतिरिक्तं कम्पनीनां कृते प्रतियोगितायाः विशिष्टतां प्राप्तुं नवीनताक्षमता अपि कुञ्जी अस्ति । विपण्यपरिवर्तनानां आवश्यकतानां च पूर्तये निरन्तरं नूतनानां उत्पादानाम् अथवा सेवानां प्रारम्भः उद्यमानाम् जीवनशक्तिं प्रतिस्पर्धां च निर्वाहयितुं समर्थं कर्तुं शक्नोति।
अस्माभिः चर्चा कृता विषये पुनः आगत्य विदेशव्यापारक्षेत्रे अपि एतादृशाः सफलताविधयः विद्यन्ते । यद्यपि प्रत्यक्षं न उक्तम् " ।विदेशीय व्यापार केन्द्र प्रचार”, परन्तु एतेषां विपण्यरणनीतयः सिद्धान्ताः समानाः सन्ति ।
विदेशव्यापारविपण्ये अन्तर्राष्ट्रीयग्राहकानाम् ध्यानं आकर्षयितुं कम्पनीभिः अपि उत्तमं ब्राण्ड्-प्रतिबिम्बं स्थापयितुं आवश्यकम् अस्ति । तत्सह, अस्माभिः ग्राहकानाम् अनुभवस्य अनुकूलनार्थं विशेषतया पार-सांस्कृतिकसञ्चारः, रसदवितरणं च इत्यादिषु पक्षेषु ध्यानं दातव्यं यत् ग्राहकाः कम्पनीयाः सह सुचारुतया व्यापारं कर्तुं शक्नुवन्ति इति सुनिश्चितं भवति।
विदेशव्यापारक्षेत्रे अपि नवीनतायाः महत्त्वं वर्तते । यथा, नूतनानां विपणानाम् विकासः, नूतनानां विपणनमार्गाणां परिचयः, अथवा विभिन्नदेशानां आवश्यकतानुसारं उत्पादानाम् उन्नयनं उद्यमानाम् कृते नूतनानां विकासस्य अवसरान् आनेतुं शक्नोति
संक्षेपेण, घरेलुबाजारे वा अन्तर्राष्ट्रीयबाजारे वा, यदि कम्पनयः सफलतां प्राप्तुम् इच्छन्ति तर्हि तेषां विविधप्रभाविबाजाररणनीतयः व्यापकरूपेण उपयोक्तुं, परिवर्तनस्य निरन्तरं अनुकूलतां प्राप्तुं, ग्राहकानाम् आवश्यकतानां पूर्तये दीर्घकालीनविकासं सफलतां च प्राप्तुं नवीनतां निरन्तरं कर्तुं च आवश्यकता वर्तते।