한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अनेके महत्त्वपूर्णाः लाभाः सन्ति । प्रथमं जालस्थलस्य निर्माणार्थं तान्त्रिकदहलीजं बहु न्यूनीकरोति । पूर्वं पूर्णतया कार्यात्मकं सुन्दरं च जालस्थलं निर्मातुं गहनं प्रोग्रामिंगज्ञानं, जालविन्यासकौशलं च आवश्यकम् आसीत् । परन्तु अधुना, ये उपयोक्तारः प्रौद्योगिक्याः विषये अल्पं जानन्ति ते अपि सरलसञ्चालनद्वारा, drag-and-drop इत्यस्य माध्यमेन च सहजतया एकं जालपुटं निर्मातुं शक्नुवन्ति यत् तेषां आवश्यकतां पूरयति ।
द्वितीयं, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली समृद्धविविधता टेम्पलेट् विषयवस्तु च प्रदाति । एते टेम्पलेट् विविधान् उद्योगान् शैल्याः च आच्छादयन्ति भवेत् तत् निगमस्य आधिकारिकजालस्थलं, ई-वाणिज्यमञ्चं, व्यक्तिगतं ब्लॉगं, अथवा पोर्टफोलियोप्रदर्शनं वा, उपयोक्तारः मेलनं कर्तुं शक्नुवन्ति एतेन न केवलं डिजाइनसमयस्य रक्षणं भवति, अपितु वेबसाइटस्य व्यावसायिकता, सौन्दर्यं च सुनिश्चितं भवति ।
अपि च, व्ययस्य न्यूनीकरणम् अपि अस्य महत्त्वपूर्णविशेषतासु अन्यतमम् अस्ति । पारम्परिक-अनुकूलित-जालस्थल-निर्माण-पद्धत्या सह तुलने, SAAS स्व-सेवा-जालस्थल-निर्माण-प्रणाल्याः सामान्यतया सदस्यता-भुगतान-प्रतिरूपं स्वीकरोति केवलं स्वस्य आवश्यकतानुसारं समुचितं संकुलं चयनं कर्तुं आवश्यकं भवति तथा च मासिकं वा मासिकं वा केवलं तुल्यकालिकं न्यूनं वार्षिकशुल्कं दातव्यम्।
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः अपि उत्तमं मापनीयता, संगतता च अस्ति । यथा यथा व्यवसायः विकसितः भवति तथा आवश्यकताः परिवर्तन्ते तथा तथा उपयोक्तारः कदापि संकुलानाम् उन्नयनं कृत्वा नूतनानि कार्यात्मकमॉड्यूलानि योजयितुं शक्नुवन्ति, प्रणालीसङ्गतिसमस्यानां चिन्ता विना । अपि च, अधिकांशः SAAS स्वसेवाजालस्थलनिर्माणप्रणाल्याः बहुविधयन्त्राणां प्रवेशं समर्थयति, भवेत् तत् सङ्गणकं, टैब्लेट् वा मोबाईलफोनः वा, उत्तमः उपयोक्तृअनुभवं प्रदाति
तथापि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था परिपूर्णा नास्ति । व्यक्तिगतकरणस्य दृष्ट्या यद्यपि एतत् टेम्पलेट् विकल्पानां च धनं प्रदाति तथापि विशेषावाश्यकताभिः अद्वितीयविचारैः च केषाञ्चन उपयोक्तृणां कृते अद्यापि केचन सीमाः भवितुम् अर्हन्ति पूर्णतया स्वविकसितजालस्थलेन सह तुलने केचन अत्यन्तं अनुकूलितविशेषताः, डिजाइनाः च सम्भवाः न भवेयुः ।
दत्तांशसुरक्षायाः दृष्ट्या यतः उपयोक्तृदत्तांशः SAAS प्रदातुः सर्वरे संगृह्यते, तस्मात् दत्तांशस्य लीकेजस्य निश्चितः जोखिमः भवति । यदि प्रदातुः सुरक्षापरिपाटाः न सन्ति तर्हि उपयोक्तृणां संवेदनशीलसूचनाः अपहृताः वा दुरुपयोगः वा भवितुम् अर्हन्ति ।
तदतिरिक्तं SAAS स्वसेवाजालस्थलनिर्माणप्रणाली प्रदातुः सेवास्थिरतायाः उपरि निर्भरं भवति । यदि प्रदातुः सर्वरः विफलः भवति अथवा अनुचितरूपेण परिपालितः भवति तर्हि उपयोक्तुः जालपुटं दुर्गमं भवितुम् अर्हति, अतः व्यापारस्य सामान्यसञ्चालनं प्रभावितं भवति
केषाञ्चन दोषाणां अभावेऽपि SAAS स्वसेवाजालस्थलनिर्माणव्यवस्थायाः लाभाः अद्यापि विपण्यां महत्त्वपूर्णस्थानं धारयन्ति । लघुमध्यम-उद्यमानां व्यक्तिगत-उद्यमिणां च कृते निःसंदेहं एषः व्यय-प्रभावी विकल्पः अस्ति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, विपण्यस्य निरन्तरपरिपक्वता च, मम विश्वासः अस्ति यत् SAAS स्वसेवाजालस्थलनिर्माणव्यवस्था निरन्तरं सुधारं विकासं च करिष्यति, अधिकान् उपयोक्तृभ्यः उत्तमसेवाः अनुभवाः च प्रदास्यति।
संक्षेपेण, SAAS स्वसेवाजालस्थलनिर्माणप्रणाली, उदयमानजालस्थलनिर्माणप्रतिरूपरूपेण, वेबसाइटनिर्माणपारिस्थितिकीं स्वस्य अद्वितीयलाभैः लक्षणैः च परिवर्तयति। भविष्ये अपि अन्तर्जालस्य अग्रे विकासाय लोकप्रियतां च प्रवर्तयितुं महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति इति अपेक्षा अस्ति ।