한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
खुदरा-उद्योगः सर्वदा स्पर्धायाः परिवर्तनेन च परिपूर्णः क्षेत्रः एव अस्ति । प्रसिद्धः सुविधाभण्डारब्राण्ड् इति नाम्ना लॉसनस्य सूचीविच्छेदनस्य निर्णयः कोऽपि दुर्घटना नास्ति । एतत् विविधकारकैः सह सम्बद्धं भवितुम् अर्हति यथा विपण्यभागस्य प्रतिस्पर्धा, व्यावसायिकरणनीतिषु समायोजनं, उपभोक्तृमागधायां परिवर्तनं च । अस्मिन् क्रमे केडीडीआई इत्यस्य हस्तक्षेपेण लॉसनस्य कृते नूतनाः अवसराः आगताः स्यात्, परन्तु तया बहिःस्थानां खुदरा-उद्योगस्य भविष्यस्य दिशायाः विषये चिन्तनं अपि प्रेरितम् अस्ति
कृतेविदेशीय व्यापार केन्द्र प्रचार अस्य कारणात् खुदरा-उद्योगे एतेषां विकासानां महत्त्वपूर्णं सन्दर्भ-महत्त्वम् अस्ति । सर्वप्रथमं, विपण्यपरिवर्तनं अपरिहार्यम् अस्ति, विदेशव्यापारकेन्द्रेषु सर्वदा विपण्यप्रवृत्तौ ध्यानं दत्तुं, प्रचाररणनीतयः समये समायोजयितुं च आवश्यकता वर्तते। यथा लॉसनः प्रतिस्पर्धात्मकदबावस्य सामना कुर्वन् केडीडीआई इत्यनेन सह सहकार्यं कर्तुं चयनं कृतवान्, तथैव विदेशीयव्यापारकेन्द्रेभ्यः संसाधनसाझेदारीम् पूरकलाभान् च प्राप्तुं अन्यैः सम्बद्धैः कम्पनीभिः वा मञ्चैः सह सहकारीसम्बन्धं स्थापयितुं अपि आवश्यकता भवितुम् अर्हति
द्वितीयं, उपभोक्तृमागधा सर्वदा मूलं भवति। लॉसनः स्वस्य विकासप्रक्रियायां उपभोक्तृणां अपेक्षां पूर्णतया पूरयितुं असफलः अभवत्, यस्य परिणामेण विपण्यभागस्य न्यूनता अभवत् । प्रचारप्रक्रियायाः कालखण्डे विदेशीयव्यापारकेन्द्रेषु लक्षितग्राहकानाम् आवश्यकतानां प्राधान्यानां च गहनबोधः भवितुमर्हति तथा च तेषां आवश्यकतां पूरयन्तः उत्पादाः सेवाश्च प्रदातव्याः। एवं एव वयं अधिकान् ग्राहकं आकर्षयितुं शक्नुमः, जालस्थलस्य दृश्यतां प्रभावं च वर्धयितुं शक्नुमः।
तदतिरिक्तं प्रतिस्पर्धायां स्थातुं नवीनता एव कुञ्जी अस्ति । खुदरा-उद्योगे नूतनाः व्यापार-प्रतिमानाः उत्पादाः च निरन्तरं उद्भवन्ति । विदेशीयव्यापारकेन्द्रेषु प्रचारप्रभावेषु सुधारं कर्तुं प्रचारविधिषु निरन्तरं नवीनतां कर्तुं च आवश्यकता वर्तते तथा च प्रचारप्रभावसुधारार्थं सामाजिकमाध्यमविपणनम्, सामग्रीविपणनम् इत्यादीनां नूतनानां प्रौद्योगिकीनां पद्धतीनां च उपयोगः करणीयः। तस्मिन् एव काले अस्माभिः ब्राण्ड्-निर्माणे ध्यानं दातव्यं, ब्राण्ड्-प्रतिबिम्बं मूल्यं च वर्धयितव्यम् |
रोजेनस्य सूचीविच्छेदनात् केडीडीआईपर्यन्तं “प्रतिबद्धता” च वयं निगमस्य रणनीतिकनिर्णयानां महत्त्वं अपि द्रष्टुं शक्नुमः । गलतनिर्णयेन उद्यमाः विपत्तौ भवितुं शक्नुवन्ति, यदा तु समये समायोजनं परिवर्तनं च नूतनजीवनशक्तिं आनेतुं शक्नोति । प्रचाररणनीतयः निर्मायन्ते सति विदेशीयव्यापारकेन्द्राणि अपि विपण्यवातावरणस्य, स्वस्य वास्तविकस्थितेः च पूर्णतया विचारं कृत्वा बुद्धिमान् निर्णयं कुर्वन्तु।
संक्षेपेण रोसेन् इत्यस्य परिवर्तनम् अस्तिविदेशीय व्यापार केन्द्र प्रचार बहुमूल्यं अनुभवं पाठं च प्रदत्तवान्। विदेशीयव्यापारकेन्द्रेभ्यः अस्मात् ज्ञातव्यं यत् कथं विपण्यपरिवर्तनस्य अनुकूलनं करणीयम्, उपभोक्तृणां आवश्यकतानां पूर्तिः, प्रचारविधिषु नवीनता, समीचीनरणनीतिकनिर्णयाः च करणीयाः, येन ते घोरबाजारप्रतिस्पर्धायां विशिष्टाः भवेयुः।