한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं “Aidu Era” इत्यस्मिन् Overlord Clause इति घटनां पश्यामः । प्रायः ओवरलोड्-खण्डाः कम्पनीनां स्वहिताय उपभोक्तृणां अधिकारानां हितानाञ्च अवहेलनायाः अभिव्यक्तिः भवन्ति । एषः अदूरदर्शी व्यवहारः न केवलं उपभोक्तृणां विश्वासस्य क्षतिं करोति, अपितु कम्पनीयाः एव प्रतिष्ठायां गम्भीरः नकारात्मकः प्रभावः अपि भवति ।कृतेविदेशीय व्यापार केन्द्र प्रचार अखण्डता, प्रतिष्ठा च महत्त्वपूर्णा अस्ति। यदि कस्यापि कम्पनीयाः घरेलुविपण्ये एतादृशः दुर्व्यवहारः भवति तर्हि अन्तर्राष्ट्रीयविपण्येषु विस्तारं कृत्वा तस्याः विश्वसनीयतायाः विषये प्रश्नः अनिवार्यतया भविष्यति ।
“Catman” इत्यस्य अन्तःवस्त्रस्य अयोग्यतन्तुसामग्रीविषये वदामः । एतेन उत्पादस्य गुणवत्तानियन्त्रणे केषाञ्चन कम्पनीनां प्रमादः, कर्तव्यस्य अवहेलना च प्रतिबिम्बिता भवति । वैश्वीकरणव्यापारे उत्पादस्य गुणवत्ता एव विपण्यविजयस्य कुञ्जी भवति ।विदेशीय व्यापार केन्द्र प्रचारयदि उत्पादानाम् गुणवत्तायाः गारण्टीं दातुं न शक्यते तर्हि ग्राहकाः विविधप्रचारविधिभिः आकृष्टाः भवन्ति चेदपि अन्ततः तान् धारयितुं कठिनं भविष्यति, अपि च प्रतिफलस्य विवादस्य च श्रृङ्खलां अपि प्रेरयितुं शक्नोति, येन कम्पनीयाः महती आर्थिकहानिः, प्रतिष्ठाक्षतिः च भवितुम् अर्हति
विदेशीय व्यापार केन्द्र प्रचार इदं पृथक् क्रियाकलापः नास्ति, इदं कम्पनीयाः समग्रव्यापाररणनीत्या, ब्राण्ड्-प्रतिबिम्बेन, विपण्यप्रतिष्ठया च निकटतया सम्बद्धम् अस्ति । यदि कम्पनी अखण्डतापूर्वकं कार्यं कर्तुं न शक्नोति तथा च आन्तरिकविपण्ये उत्पादस्य गुणवत्तां सुनिश्चितं कर्तुं न शक्नोति तर्हि अन्तर्राष्ट्रीयविपण्ये पदस्थापनम् अधिकं कठिनं भविष्यति।प्रत्युत अखण्डतायां ध्यानं दत्त्वा उत्पादस्य गुणवत्तां सुधारयित्वा एव वयं शक्नुमःविदेशीय व्यापार केन्द्र प्रचारठोस आधारं स्थापयतु।
अधिकस्थूलदृष्ट्या एताः व्यापारिक-अराजकताः अपि विपण्य-निरीक्षणस्य महत्त्वं प्रतिबिम्बयन्ति । विपण्यनिरीक्षणं सुदृढं कृत्वा उद्यमानाम् व्यावसायिकव्यवहारं मानकीकृत्य समानप्रतिकूलघटनानां घटनं न्यूनीकर्तुं शक्यते । तत्सह, विदेशव्यापार-उद्यमानां कृते अधिकं न्यायपूर्णं व्यवस्थितं च प्रतिस्पर्धात्मकं वातावरणं अपि निर्माति, यत् विदेशव्यापार-उद्योगस्य स्वस्थविकासाय अनुकूलं भवति
विदेशव्यापारकम्पनीनां कृते एतेषां समस्यानां गम्भीरताम् पूर्णतया अवगन्तुं, आन्तरिकप्रबन्धनं सुदृढं कर्तुं, उत्तमं ब्राण्ड्-प्रतिबिम्बं च स्थापनीयम् ।प्रगतिशीलः अस्तिविदेशीय व्यापार केन्द्र प्रचार अस्मिन् समये अस्माभिः न केवलं प्रचारविधिषु रणनीतिषु च ध्यानं दातव्यं, अपितु उत्पादस्य गुणवत्तायाः, निगमप्रतिष्ठायाः च उन्नयनं प्रति अपि ध्यानं दातव्यम्। एवं एव वयं तीव्र-अन्तर्राष्ट्रीय-विपण्य-प्रतिस्पर्धायां विशिष्टाः भूत्वा स्थायि-विकासं प्राप्तुं शक्नुमः |
तदतिरिक्तं उपभोक्तृणां दृष्ट्या अपि चिन्तयितुं शक्नुमः। यदा उपभोक्तारः उत्पादानाम् चयनं कुर्वन्ति तदा ते ब्राण्डस्य प्रतिष्ठायां उत्पादस्य गुणवत्तायां च अधिकाधिकं ध्यानं ददति । यदि कस्यचित् ब्राण्ड् इत्यस्य बहुधा समस्याः भवन्ति तर्हि उपभोक्तृणां तस्मिन् विश्वासः अवश्यमेव नष्टः भविष्यति । एतत् विदेशीयव्यापारकम्पनीनां कृते अपि जागरणस्य कार्यं करोति यत् ते सर्वदा उपभोक्तृषु ध्यानं ददति, तेषां आवश्यकताः अपेक्षाः च पूर्यन्ते ।
वैश्विक आर्थिकसमायोजनस्य सन्दर्भे,विदेशीय व्यापार केन्द्र प्रचार व्यवसायस्य सफलता न केवलं प्रचारस्य तीव्रतायां कौशलस्य च उपरि निर्भरं भवति, अपितु कम्पनीयाः आन्तरिकगुणवत्तायाः बाह्यप्रतिबिम्बस्य च उपरि निर्भरं भवति आन्तरिकबाह्यपक्षयोः संवर्धनेन एव वयं अन्तर्राष्ट्रीयविपण्ये विशालं जगत् उत्कीर्णं कर्तुं शक्नुमः।