한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, व्याजदरे कटौती मुद्रातरलतां प्रभावितं करिष्यति तथा च निगमऋणव्ययस्य न्यूनीकरणं करिष्यति, येन कम्पनीनां उत्पादनस्य निवेशस्य च विस्तारः भविष्यति। विदेशव्यापारकम्पनीनां कृते न्यूनपुञ्जव्ययस्य अर्थः अस्ति यत् अधिकधनस्य उपयोगः अनुसन्धानविकासाय, क्रयणाय, विपण्यविस्ताराय च कर्तुं शक्यते, येन अन्तर्राष्ट्रीयविपण्ये तेषां प्रतिस्पर्धा वर्धते
द्वितीयं, निक्षेपव्याजदरेषु न्यूनतायाः कारणेन केचन निधयः अधिकउत्पादकनिवेशमार्गान् अन्वेष्टुं प्रेरिताः भवितुम् अर्हन्ति । विदेशव्यापारक्षेत्रे एतेन विदेशीयव्यापारसम्बद्धेषु उद्योगेषु अधिकधनस्य प्रवाहः उत्तेजितः भवितुम् अर्हति तथा च उद्योगस्य नवीनतां उन्नयनं च प्रवर्तयितुं शक्यते ।
अपि च, स्थूल-आर्थिकदृष्ट्या केन्द्रीयबैङ्कस्य मौद्रिकनीतिसमायोजनस्य उद्देश्यं आर्थिकवृद्धिं स्थिरीकर्तुं संसाधनविनियोगस्य अनुकूलनं च भवति । विदेशव्यापारकेन्द्राणां प्रचारार्थं समर्थनरूपेण स्थिरं आर्थिकवातावरणं आवश्यकम् अस्ति । व्याजदरेषु कटौतीं आर्थिकापेक्षाणां स्थिरीकरणे सहायकं भविष्यति तथा च विदेशीयव्यापारकेन्द्राणां विकासाय अनुकूलानि स्थूलपरिस्थितयः निर्मास्यन्ति।
तदतिरिक्तं विदेशीयव्यापारकेन्द्राणां प्रचारार्थं वित्तीयसेवासमर्थनस्य समर्थनस्य अपि आवश्यकता वर्तते । व्याजदरे कटौतीयाः अनन्तरं वित्तीयसंस्थाः विदेशीयव्यापारकम्पनीभ्यः अधिकव्यक्तिगतं प्राधान्यं च वित्तीयसेवाः प्रदातुं स्वव्यापाररणनीतिं समायोजयितुं शक्नुवन्ति, यथा व्यापारवित्तपोषणं, विनिमयदरजोखिमप्रबन्धनम् इत्यादयः, येन विदेशीयव्यापारस्थानानां प्रचारार्थं अधिकं सहायता भवति
परन्तु केन्द्रीयबैङ्कस्य व्याजदरे कटौती केवलं प्रचारार्थं न भवतिविदेशीय व्यापार केन्द्र प्रचार , आन्तरिक अर्थव्यवस्थायाः समग्रस्थितेः नीतिलक्ष्याणां च व्यापकरूपेण विचारः अपि आवश्यकः अस्ति । वर्तमानजटिलघरेलु-अन्तर्राष्ट्रीय-आर्थिक-स्थितौ मौद्रिकनीतेः समायोजने स्थिरं स्वस्थं च आर्थिकविकासं प्राप्तुं बहुविधकारकाणां तौलनस्य आवश्यकता वर्तते
संक्षेपेण केन्द्रीयबैङ्कस्य व्याजदरे कटौतीः सम्बद्धाः सन्तिविदेशीय व्यापार केन्द्र प्रचार परोक्षः किन्तु महत्त्वपूर्णः सम्बन्धः अस्ति। भविष्ये आर्थिकविकासे अस्माभिः मौद्रिकनीतेः गतिशीलतायाः विषये निकटतया ध्यानं दातव्यं, नीतिलाभांशस्य पूर्णतया उपयोगः करणीयः, विदेशव्यापारकेन्द्राणां स्थायिविकासस्य विकासस्य च प्रवर्धनं कर्तव्यम् |.