समाचारं
मुखपृष्ठम् > समाचारं

भारतीयनौसेनादुर्घटनानां विदेशव्यापारविकासस्य च सम्भाव्यसम्बन्धः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशव्यापारस्य विकासः स्थिर-अन्तर्राष्ट्रीय-वातावरणात्, विश्वसनीय-आपूर्ति-शृङ्खलायाः च पृथक् कर्तुं न शक्यते । भारतीयनौसेनादुर्घटने तस्य सैन्यक्षेत्रस्य प्रबन्धन-प्रौद्योगिक्याः अन्येषु पक्षेषु समस्याः प्रतिबिम्बिताः सन्ति । एताः समस्याः अन्तर्राष्ट्रीयसहकार्ये भारतस्य प्रतिबिम्बं विश्वसनीयतां च प्रभावितं कर्तुं शक्नुवन्ति, ततः तस्य विदेशव्यापारसहकार्ये परोक्षप्रभावं जनयितुं शक्नुवन्ति।

आर्थिकदृष्ट्या भारतीयनौसेनायाः नित्यं दुर्घटनानां अर्थः अस्ति यत् दुर्घटनानिबन्धने तदनन्तरं सुधारणकार्यं च बहुसंसाधनानाम् निवेशः भवति, आर्थिकविकासस्य विदेशव्यापारस्य आधारभूतसंरचनानिर्माणस्य च प्रवर्धनार्थं तस्य उपयोगः न भवति अस्य परिणामः अस्ति यत् भारतस्य अन्तर्राष्ट्रीयव्यापारे प्रतिस्पर्धा न्यूना भवति, अन्यैः देशैः सह व्यापारस्य अवसराः न्यूनीभवन्ति च ।

प्रौद्योगिक्याः दृष्ट्या भारतीयनौसेना-जहाजनिर्माण-उद्योगे तान्त्रिकदोषाः, सुरक्षा-खतराः च तस्य समग्र-औद्योगिक-स्तरस्य दोषान् अपि प्रकाशयन्ति एतेन भारतस्य विदेशव्यापारनिर्यासे विशेषतया उच्चप्रौद्योगिकीयुक्तानां उत्पादानाम् उच्चस्तरीयनिर्माणक्षेत्रेषु च केचन प्रतिबन्धाः आनेतुं शक्यन्ते । यतो हि अपर्याप्ततांत्रिकस्तरस्य कारणेन उत्पादस्य गुणवत्ता अस्थिरतां जनयितुं शक्नोति, अतः अन्तर्राष्ट्रीयविपण्यस्य उच्चमानकानां कठोरआवश्यकतानां च पूर्तिः कठिना भवति

तदतिरिक्तं भारतीयनौसेनादुर्घटनायाः कारणेन अन्तर्राष्ट्रीयं ध्यानं नकारात्मकमूल्यांकनं च विदेशीयनिवेशकानां भारतीयविपण्ये विश्वासं दुर्बलं कर्तुं शक्नोति। यदा निवेशकाः निवेशगन्तव्यस्थानेषु विचारं कुर्वन्ति तदा ते राजनैतिकस्थिरता सैन्यसुरक्षा इत्यादीनां बहुविधकारकाणां व्यापकरूपेण मूल्याङ्कनं करिष्यन्ति। नकारात्मकसैन्यघटना निवेशकान् भारतस्य समग्रनिवेशवातावरणस्य विषये चिन्तां जनयितुं शक्नोति, येन भारते निवेशः न्यूनीभवति, यस्य भारतस्य विदेशव्यापारविकासे नकारात्मकः प्रभावः भविष्यति इति निःसंदेहम्।

तथापि भारतीयनौसेनादुर्घटनायाः दुष्प्रभावं केवलं द्रष्टुं न शक्नुमः। एते दुर्घटना अन्येषु देशेषु विदेशव्यापारस्य विकासाय अपि केचन बहुमूल्यं पाठं प्रेरणाञ्च प्रददति ।

प्रथमं अन्तर्राष्ट्रीयव्यापारे गुणवत्तायाः सुरक्षामानकानां च महत्त्वं बोधयति । मालाः वा सेवाः वा, यदि ते उच्च-अन्तर्राष्ट्रीय-मानकानां गुणवत्ता-सुरक्षा-आवश्यकतानां पूर्तिं कुर्वन्ति तर्हि एव ते वैश्विक-विपण्ये पदस्थानं प्राप्तुं शक्नुवन्ति |. अस्य अर्थः अस्ति यत् देशेषु गुणवत्ताप्रबन्धनव्यवस्थासु सुदृढीकरणं, तकनीकीस्तरं सुधारयितुम्, विदेशव्यापारक्षेत्रे उत्पादानाम् सेवानां च विश्वसनीयतां सुनिश्चितं कर्तुं च आवश्यकता वर्तते

द्वितीयं, भारतीयनौसेनादुर्घटना अस्मान् स्मारयति यत् विदेशव्यापारस्य विकासाय स्थिरं घरेलुवातावरणं महत्त्वपूर्णम् अस्ति। देशस्य समग्रस्थिरतां प्रतिबिम्बं च निर्वाहयितुम् सैन्य-उद्योग-सदृशानां प्रमुखक्षेत्राणां सामान्यसञ्चालनं सुनिश्चित्य विभिन्नक्षेत्रेषु प्रबन्धनं पर्यवेक्षणं च सुदृढं कर्तुं सर्वकारेण आवश्यकता वर्तते।

अन्ते भारतीयनौसेनादुर्घटना अस्मान् एतदपि अवगन्तुं कृतवान् यत् अस्माकं व्यापकशक्तेः निरन्तरं सुधारः अन्तर्राष्ट्रीयव्यापारे स्पर्धायां विजयस्य आधारः अस्ति। अस्मिन् प्रौद्योगिकीनवाचारस्य सुदृढीकरणं, कार्मिकगुणवत्तासुधारः, प्रबन्धनप्रतिमानानाम् अनुकूलनं इत्यादयः पक्षाः सन्ति । तस्य व्यापकशक्तिं निरन्तरं सुधारयित्वा एव वयं तीव्र-अन्तर्राष्ट्रीय-विपण्य-प्रतिस्पर्धायां अजेयः भवितुम् अर्हति |

संक्षेपेण यद्यपि भारतीयनौसेनादुर्घटना विदेशव्यापारस्य विकासेन सह प्रत्यक्षतया सम्बद्धा न दृश्यते तथापि बहुकोणात् गहनविश्लेषणात् अविच्छिन्नरूपेण सम्बद्धाः सम्बन्धाः सन्ति इति वयं ज्ञातुं शक्नुमः |. एतेषां पाठानाम् प्रकाशनानां च आकर्षणं कृत्वा देशाः विदेशव्यापारस्य विकासं अधिकतया प्रवर्धयितुं शक्नुवन्ति, निरन्तरं आर्थिकवृद्धिं समृद्धिं च प्राप्तुं शक्नुवन्ति