समाचारं
मुखपृष्ठम् > समाचारं

जीईएम-पुनरुत्थानस्य पृष्ठतः विदेशव्यापारकारकाः तथा च प्रकाशविद्युत्संकल्पना-भण्डारस्य उदयः

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशव्यापारक्रियाकलापानाम् आन्तरिक-अर्थव्यवस्थायां व्यापकः दूरगामी च प्रभावः भवति । न केवलं प्रत्यक्षतया सम्बन्धित-उद्योगानाम् विकासं प्रवर्धयति, अपितु वित्तीय-विपण्यस्य दिशां परोक्षरूपेण अपि प्रभावितं करोति । यथा, विदेशव्यापारस्य समृद्ध्या आन्तरिकनिर्माणस्य उन्नयनं जातम् स्यात्, अतः प्रकाशविद्युत् इत्यादीनां उदयमानानाम् उद्योगानां कृते अधिकं अनुकूलं विकासवातावरणं प्राप्यते

स्थूलस्तरात् विदेशव्यापारस्य वृद्धिः देशस्य आर्थिकशक्तिं अन्तर्राष्ट्रीयप्रतिस्पर्धां च वर्धयितुं शक्नोति । अधिकनिर्यातस्य अर्थः अस्ति यत् घरेलुकम्पनयः स्वविपण्यविस्तारं कर्तुं शक्नुवन्ति, स्वस्य आयं च वर्धयितुं शक्नुवन्ति, तस्मात् प्रौद्योगिकीनवाचारं औद्योगिकं उन्नयनं च प्रवर्धयितुं शक्नुवन्ति । परिवर्तनस्य एषा श्रृङ्खला अन्ततः वित्तीयविपण्ये प्रतिबिम्बिता भविष्यति, यथा जीईएम सूचकाङ्कस्य प्रदर्शनं तथा च सम्बन्धितसंकल्पनासमूहानां उदयः पतनं च

प्रकाशविद्युत् उद्योगस्य विशिष्टा विदेशव्यापारेण चालिता माङ्गलिका तस्य विकासाय महत्त्वपूर्णेषु चालकशक्तेषु अन्यतमः अस्ति । यथा यथा स्वच्छ ऊर्जायाः वैश्विकमागधा वर्धते तथा तथा अन्तर्राष्ट्रीयविपण्ये मम देशस्य प्रकाशविद्युत्-उत्पादानाम् प्रतिस्पर्धा अधिकाधिकं प्रमुखा अभवत् |. विदेशीयव्यापार-आदेशानां वृद्ध्या प्रकाश-विद्युत्-कम्पनीभ्यः महत् लाभं प्राप्तम्, येन तेषां कृते अनुसन्धान-विकासयोः अधिकं धनं निवेशयितुं, उत्पादन-परिमाणस्य विस्तारः च अभवत्, अतः प्रकाश-विद्युत्-अवधारणा-भण्डारस्य सामूहिक-उत्थानं प्रवर्धितम्

तत्सह विदेशव्यापारनीतिषु समायोजनस्य प्रभावः एतेषु उद्योगेषु अपि भविष्यति । यथा, शुल्केषु परिवर्तनं व्यापारसम्झौतानां हस्ताक्षरं वा परिवर्तनं वा कम्पनीनां व्ययस्य विपण्यप्रवेशस्य च स्थितिं परिवर्तयितुं शक्नोति । एतेषु नीतयः परिवर्तनं प्रत्यक्षतया निगमस्य अर्जनस्य अपेक्षां प्रभावितं करिष्यति, यत् स्टॉकमूल्ये उतार-चढावेषु प्रतिबिम्बितं भविष्यति।

तदतिरिक्तं विनिमयदरस्य उतार-चढावः अपि एकः कारकः अस्ति यस्य अवहेलना कर्तुं न शक्यते । आरएमबी विनिमयदरस्य मूल्याङ्कनं वा अवमूल्यनं वा विदेशीयव्यापारकम्पनीनां लाभं प्रभावितं करिष्यति, तस्मात् सम्बन्धितवित्तीयबाजारस्य प्रदर्शनं परोक्षरूपेण प्रभावितं करिष्यति। यदा आरएमबी-मूल्यं न्यूनीभवति तदा निर्यातकम्पनीनां उत्पादाः अन्तर्राष्ट्रीयविपण्ये अधिकं मूल्यप्रतिस्पर्धां कुर्वन्ति, येन कम्पनीयाः लाभप्रदतायां सुधारः भवति, यस्य क्रमेण सम्बन्धित-अवधारणा-समूहेषु सकारात्मकः प्रभावः भवति

संक्षेपेण, यद्यपि जीईएम सूचकाङ्कस्य किञ्चित् पुनरुत्थानम्, प्रकाशविद्युत् अवधारणा-स्टॉकस्य सामूहिक-उत्थानम् च वित्तीय-बाजारस्य अन्तः अल्पकालीन-उच्च-उतार-चढावः इति भासते तथापि ते विदेश-व्यापार-क्रियाकलापैः सह अविच्छिन्नरूपेण सम्बद्धाः सन्ति वित्तीयविपणानाम् परिचालननियमान् आर्थिकविकासस्य प्रवृत्तीनां च अधिकाधिकं अवगमनाय एतेषां संयोजनानां गहनं अध्ययनं अस्माकं कृते महत् महत्त्वपूर्णम् अस्ति।