समाचारं
मुखपृष्ठम् > समाचारं

"मुक्तस्रोतस्य बृहत्प्रतिरूपस्य विदेशीयव्यापारव्यापारस्य च सम्भाव्यप्रतिच्छेदनम्"।

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परन्तु एतत् विदेशव्यापारक्षेत्रात् दूरं दृश्यते, परन्तु वस्तुतः सम्भाव्यः सम्बन्धः अस्ति । विदेशव्यापारव्यापारस्य सफलता कुशलप्रचाररणनीतिभ्यः सटीकबाजारस्थापनात् च अविभाज्यम् अस्ति। मुक्तस्रोतबृहत्प्रतिमानानाम् आँकडाविश्लेषणक्षमता भविष्यवाणीक्षमता च विदेशव्यापारकम्पनीभ्यः गहनतरं विपण्यदृष्टिः प्रदातुं शक्नोति । बृहत्मात्रायां आँकडानां संसाधनं विश्लेषणं च कृत्वा बृहत्प्रतिमानाः कम्पनीभ्यः विभिन्नेषु विपण्येषु माङ्गस्य प्रवृत्तिः, उपभोक्तृप्राथमिकता, प्रतियोगिनां गतिशीलतां च अवगन्तुं साहाय्यं कर्तुं शक्नुवन्ति एतेन विदेशीयव्यापारकम्पनयः उत्पादरणनीतयः अधिकलक्षितरूपेण समायोजयितुं, प्रचारमार्गाणां अनुकूलनं कर्तुं, विपण्यप्रतिस्पर्धासु सुधारं कर्तुं च समर्थाः भवन्ति ।

तत्सह प्राकृतिकभाषाप्रक्रियाकरणे मुक्तस्रोतबृहत्प्रतिमानानाम् लाभाः विदेशीयव्यापारकम्पनीनां ग्राहकसेवायां अपि सुधारं कर्तुं शक्नुवन्ति । विदेशव्यापारविनिमयेषु भाषाबाधा सामान्यसमस्या अस्ति । अन्तर्राष्ट्रीयग्राहकैः सह सुचारुसञ्चारं सुनिश्चित्य बहुभाषिकस्वचालितअनुवादं बुद्धिमान् ग्राहकसेवां च बृहत्प्रतिरूपं साकारं कर्तुं शक्नोति। अपि च, बृहत्-माडलस्य बुद्धिमान् अनुशंस-कार्यं कृत्वा उद्यमाः ग्राहकानाम् अधिक-व्यक्तिगत-सेवा-उत्पाद-सुझावः प्रदातुं शक्नुवन्ति, येन ग्राहक-सन्तुष्टिः निष्ठा च वर्धते

तदतिरिक्तं विदेशव्यापारवातावरणे यत्र ई-वाणिज्यमञ्चाः अधिकाधिकं महत्त्वपूर्णाः भवन्ति, तत्र मुक्तस्रोतबृहत्प्रतिमानाः वेबसाइट्-उपयोक्तृ-अनुभवं अनुकूलितुं साहाय्यं कर्तुं शक्नुवन्ति एतत् उपयोक्तुः ब्राउजिंग् व्यवहारस्य क्रयण-इतिहासस्य च आधारेण व्यक्तिगत-उत्पाद-प्रदर्शनं अनुशंसां च प्रदातुं शक्नोति, उपयोक्तुः रूपान्तरण-दरं क्रयण-अभिप्रायं च सुधरयति

सारांशेन, यद्यपि मुक्तस्रोतबृहत्प्रतिमानाः विदेशीयव्यापारव्यापारः च भिन्नक्षेत्रेषु अन्तर्भवन्ति तथापि तेषां मध्ये एकीकरणस्य सहकारिविकासस्य च विशालाः सम्भावनाः अवसराः च सन्ति, येन विदेशीयव्यापार-उद्योगस्य नवीनतायां विकासे च नूतनजीवनशक्तिः प्रविष्टा भवति